________________
चतुर्थः प्रस्तावः ।
अभिग्रहेण वि तस्य चित्तं सन्तोषपूरितम् ।। मुक्तिश्च क्रमयोगेन जायते भव्यदेहिनः ॥ ५ ॥ एतेषु नियतं धर्मलक्षणेष्वपि पञ्चसु । यूयं महानुभावा भोः ! प्रयत्नं कुरुतान्वहम् ॥ ६ ॥ श्रुत्वेमा देशनां जीवाः प्रतिबुद्धा अनेकशः । प्रावति च जिनेन्द्रेण तीर्थं गणधराऽऽदिकम् ॥ ७ ॥ वज्रायुधोऽपि धर्मस्य प्रतिपत्तिं विधाय ताम् । प्रणम्य भगवन्तं च प्रविवेश पुरौं निजाम् ॥ ८ ॥ अन्यदाऽऽयुधशालायां चक्ररत्नं सुनिर्मलम् । समुत्पन्नं तस्य यक्षसहस्राऽधिष्ठितं वरम् ॥ ८ ॥ विधायाष्टदिनान्यस्य पूजां तदनुगाम्यसौ।। षट्खण्डं साधयामास विजयं मङ्गलावतीम् ॥ १० ॥ ततो निजपुरी प्राप्तः चक्रवर्तिश्रियाऽञ्चितः । सहस्रायुधपुत्रं स यौवराज्ये न्यवेशयत् ॥ ११ ॥ अन्यदाऽऽस्थानमासीन: स वज्रायुधचक्रभृत् । अभूद यावद् नृपामात्यपदातिपरिवारितः ॥ १२ ॥ तावद् नभस्तलात् कश्चिदेत्य विद्याधरो युवा । भयात् प्रकम्पमानाङ्गः शरणं तं समाश्रितः ॥ १३ ॥ तस्य पृष्ठे वरा काचित् खड्गखेटकधारिणी। आगाद विद्याधरी विद्याधरश्चैको 'गदाधरः ॥ १४ ॥
(१) ङ युवा पुनः ।