________________
प्रथमः प्रस्तावः ।
उत्तमान्वयसंभूतौ स्वयं चरमविग्रहौ ।
कुर्वाणावीदृशं कर्म लज्जेथे किं न भो युवाम् ॥ २३ ॥ दृष्ट्वाऽसमञ्जसमिदं सभार्यो युवयोः पिता ।
विषाघ्राणप्रयोगेण मरणं समवाप सः ॥ २४ ॥
ययोरुपकृतस्येह नास्ति सोमा महीतले । तयोः पित्रोर्विनाशाय जातौ धिग् दुःसुतौ युवाम् ॥ २५ ॥ तदियं मोहगोपीया दामिनी वृषदामिनी ।
त्यज्यतां कामिनी खेरगामिनी कलहावनी ॥ २६ ॥ इति तद्दचमा बुद्धौ त्यक्तयुद्धौ शुभाश्यौ । तौ तं दत्वा मुनिमेवमुपश्लोकश्चतां मुदा ॥ २७ ॥ त्वं गुरुस्त्वं पिता माता त्वं बन्धुः खिग्ध भावयोः । येनावां रक्षितौ रागद्देषोपार्जित दुर्गतेः ॥ २८॥ विसृज्य 'महिलामेतां तौ गतौ निजमन्दिरम् । पित्रादीनां प्रेतकार्यं सर्वं विदधतुस्ततः ॥ २८ ॥ दत्त्वाऽथ गोत्रिणे राज्यं पार्श्वे धर्मरुचेर्मुनेः । नॄणां चतुःसहस्रेस्तौ साई जग्टहतुर्व्रतम् ॥ ३० ॥ पालयित्वा चिरं दीक्षां कृत्वा च विविधं तपः । उत्पाद्य केवलं ज्ञानं तौ कैवल्यमुपेयतुः ॥ ३१ ॥
५
३३
(१) ङ वनिता- |