________________
१७८
श्रीशान्तिनाथचरित्रे
एवं भवतु राज्ञेति प्रपन्ने सोऽवदत् पुनः ।
यूयं विनिद्रा मे काञ्चित् कथां कथयत प्रभो ! ॥ ८ ॥ अथवा कथ्यमानां तां यूयं शृणुत सोद्यमाः । इयं हि निर्विनोदानां क्षयं याति न यामिनी ॥ ८ ॥ त्वमेवाऽऽख्याहि भोः ! भद्रेत्यादिष्टः पृथिवीभुजा | ततश्चाऽऽख्यातुमारेभे वत्सराजः कथामिमाम् ॥ १० ॥ बहुलोकसमायुक्तं मुक्तमीतिभयादिभिः । अस्तोह पाटलीपुत्रं युक्तं भूपशतैः पुरम् ॥ ११ ॥ तत्राभूत् पृथिवोराजो राजा शत्रुविनाशकृत् । भूमिमण्डलविख्यातो धार्मिको विनयो नयो ॥ १२ ॥ विनयादिगुणाऽऽधारा सुविचारा मनोहरा ।
आसोद् रत्या समाकारा 'सुतारा तस्य वल्लभा ॥ १२ ॥ उदारो निर्मलाऽऽचार: सुविचारो दयापरः । रत्नसारोऽभिधानेन तत्त्र श्रेष्ठवरोऽभवत् ॥ १४ ॥ अनवद्यक्रियाऽऽसक्ता भक्ता देवगुरुष्वलम् ।
सलज्जा रज्जुकानाम्नी तस्याभूदु गृहिणी वरा ॥ १५ ॥ धनदत्तस्तयोः पुत्रः पवित्रः शुभकर्मणा ।
कलाकलाप संयुक्तो विमुक्तो व्यसनाऽऽदिभिः ॥ १६ ॥ सोऽन्यदा कृतशृङ्गारो मित्रबान्धवसंयुतः ।
निर्गत्य मन्दिराद् गन्तुं प्रवृत्तोऽर्थेन केनचित् ॥ १७ ॥
(१) घ ज ड द सुभगा ।