________________
यतः
चतुर्थः प्रस्तावः ।
उवाच भूपतिर्भूयः किमेकं प्रेषणं मम । करिष्यसीति सोऽवोचदादेशं देहि सत्वरम् ॥ ८८ ॥ राजा प्रोवाच यद्येवं भद्राऽऽदेशस्तवैष भोः ! । यद् भ्रातुर्देवराजस्य शीर्षं छित्त्वा समानय ॥ ८८ ॥ तथेत्वान्नां गृहीत्वाऽसौ निर्ययौ वासमन्दिरात् । दध्यौ च देवराजस्याऽतीव क्रुद्धो महीपतिः ॥ १०० ॥ तमुदारधनद्रोहैः कोपो ह्येवंविधो भवेत् । एकोऽपि सम्भवत्येषां मध्याद् बन्धोर्न मे तनौ ॥ १ ॥
ये भवन्त्युत्तमा लोके स्वप्रकृत्यैव ते ध्रुवम् । अप्यङ्गीकुर्वते मृत्युं प्रपद्यन्ते न चोत्पथम् ॥ २ ॥ भीता जनापवादस्य ये भवन्ति जितेन्द्रियाः ।
कार्यं नैव कुर्वन्ति ते महामुनयो यथा ॥ ३ ॥ कुविज्ञातं कुदृष्टं षा कुश्रुतं कुपरीक्षितम् । नूनमेतद् भावि कार्यं तत्कर्तव्यं मया कथम् ॥ ४ ॥
हुं ज्ञातमथवा कालविलम्बं प्रकरोम्यहम् । अशुभस्य निरासाय स एव कथितो बुधैः ॥ ५ ॥ चिन्तयित्वेति भूपस्य समागत्य च सन्निधौ । स ऊचेऽद्यापि जागर्ति देवराजो महोपते ! ॥ ६ ॥ जाग्रन शक्यते हन्तुं केनाप्येष महाभुजः । तमहं मारयिष्यामि जातनिद्राभरं पुनः ॥ ७ ॥
२३
१७७