SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १८४ श्रीशान्तिनाथचरित्रे शुभङ्करोऽब्रवीत् किं न श्रुतमेतत् त्वया प्रभो ! | साधोः समर्पितं गुह्यं सह तेनैव दह्यते ॥ ७२ ॥ ततस्तौ सिंहमादाय सैन्यमध्ये समागतौ । इति व्यावर्णयामास तदग्रे च बटुः प्रभुम् ॥ ७३ ॥ त्यजन्ति यस्य नादेन मदं मत्तदिपा अपि । लीलया निहतः सोऽद्य स्वामिना नखरायुधः ॥ ७४ ॥ तत पत्तिसामन्ताः संजातामितसंमदाः । शिरांसि धूनयन्तस्ते प्राशंसन् पौरुषं 'प्रभोः ॥ ७५ ॥ भर्तुर्जयमहे तेऽथ संप्राप्ता नगरान्तरे । सुवपनकं चक्रुस्तूर्यनादपुरस्परम् ॥ ७६ ॥ महोत्सवमये तस्मिन्नतोते लघुवासरे । विसृज्याऽऽस्थानलोकं राट् ययौ देव्या निकेतनम् ॥ ७७ ॥ पप्रच्छ देवी नाथाय पुरे किं कश्चिदुत्सवः ? | वर्तते तूर्यनिर्घोषो यदयं श्रूयते महान् ॥ ७८ ॥ राजा प्रोवाच हे देवि ! यन्मया निहतो हरिः 1 ततोऽयं विहितो भूपैर्वर्द्धापनमहोत्सवः ॥ ७८ ॥ प्रत्यूचे सा पुनर्नाथोत्तमवंशोद्भवस्य ते । किमिदं युज्यते कर्तुं स्वस्याऽलोकप्रशंसनम् ? || ८० ॥ शुभङ्करेण बटुना सिंहो व्यापादितो यतः । संवर्द्धनमहोऽकारि यशोलुब्धेन तु त्वया ॥ ८१ ॥ (१) ज सोऽपि । (२) ङ ज विभोः ।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy