________________
४४
श्रोशान्तिनाथचरित्रे
अपरोऽपि चिपृष्ठस्य विष्णोरजनि नन्दनः । स्वयंप्रभाप्रसूतो विजयभद्रोऽभिधानतः ॥ ८१ ॥ स सिंहनन्दिताजीवः सौधर्मत्रिदिव'च्युतः । जज्ञे ज्योतिःप्रभानाम्नी त्रिपृष्ठस्यैव नन्दिनी ॥ ८२ ॥ अकार्यत्यन्तचार्वयाः कृते तस्याः स्वयंवरः । विष्णुना दूतवदनैराहताः समहीभुजः ॥ ८३ ॥ अथार्ककीर्त्तिनाऽमात्यः प्रेषितः केशवान्तिकम् । स एत्य विष्णुमानम्य व्याजहार कृताञ्जलिः ॥ ८४ ॥ देव मत्स्वामिनः पुत्री सुताराऽपि निजेच्छया । वृणुते वरमत्रैव समागत्य त्वदाज्ञया ॥ ८५ ॥ हृष्टोऽभाषिष्ट गोविन्दो भवत्वेवं किमत्र भोः । वाच्यं यदर्ककीर्त्तेश्च ममावासस्य नान्तरम् ॥ ८६ ॥ ततः पुत्रीमुपादायामिततेजः सुतान्वितः । तत्राययावर्क कीर्त्तिः पूजितो विष्णुनाऽथ सः ॥७॥ अंकारयत् त्रिपृष्ठोऽथ स्वयंवरणमण्डपम् । 'मञ्चाननेकशस्तत्र नामाङ्कान्यासनानि च ॥ ६८ ॥ ततस्ते पार्थिवास्तेष्वासनेषु न्यषदन् क्रमात् । तेषां च मध्ये तौ विष्णुबलभद्रौ निषेदतुः ॥
(१) ख, घः श्रुतः ।
(२)
ख, घ, ङ -स्तु । (३) ग, ङ केशवान्तिके ।
(४) ङ च मञ्चान्य- ।