________________
द्वितीयः प्रस्तावः ।
अत्रान्तरे कृतनाने श्वेतवासोऽतिशोभने ।
श्वेताङ्गरागपुष्पाव्ये विशालशिबिकास्थिते ॥ १०० ॥ चामराभ्यां वीज्यमाने देव्याविव धरागते ।
ज्योतिःप्रभासुतारे ते कन्यं तत्रेयतुः शुभे ॥ १ ॥ ( युग्मम् ) शिविकायाः समुत्तीर्य स्वयंवरसदोगते ।
ते प्रेक्षांचक्रिरे भूपाः पुराऽदृष्टाङ्गना इव ॥ २ ॥ निरोच्य निखिलान् राज्ञोऽमिततेजोगलेऽक्षिपत् । ज्योतिःप्रभा वरमालामन्या श्रीविजयस्य तु ॥ ३ ॥ अहो साधु वृतं साधु वृतमित्युञ्चकैर्जगुः । हृष्टचित्ता महीपाला भूचराः खेचरा अपि ॥ 8 ॥ त्रिपृष्ठश्चार्ककीर्त्तिश्च तान्सकृत्य विसृज्य च ।
।
कारयामासतुः प्रीतो विवाहं वखकन्ययोः ॥ ५ ॥ अर्ककोर्त्तिरथो ज्योतिः प्रभामादाय खस्नुषाम् । मुक्ता सुतारां ससुतोऽप्याजगाम निजं पुरम् ॥ ६ ॥ विरक्तचित्तः सोऽन्येद्युर्दत्त्वा राज्यं स्वसूनवे । पितुर्दीचाप्रदस्यैव मुनेः पार्श्वेऽग्रही हुतम् ॥ ७ ॥ त्रिपृष्ठे वासुदेवेऽथ परलोकं गते सति । सूरिः सुवर्णकुम्भाख्यः पोतने ऽन्धेद्यराययौ ॥ ८ ॥ श्रेयांस जिनशिष्यं तं परिवारसमन्वितम् ।
प्रययौ नन्तुमुद्याने बलभद्रोऽचलाभिधः ॥ ८ ॥
४५
(१) ग ङ - भिशोभिते ।