________________
२४४
श्रीशान्तिनाथचरित्रे गृहीत्वा द्विविधां शिक्षां गीतार्थो विहरन् भुवि । ययौ सोऽपि गिरिवरं सिद्धिपर्वतसंज्ञकम् ॥ ७७ ॥ तत्र वैरोचने स्तम्भे रमणीये शिलातले । स सांवत्सरिकों तस्थौ प्रतिमा मेरुनिश्चलः ॥ ७८ ॥ इतोऽश्वग्रीवतनयौ मणि कुम्भमणिध्वजी। भवं भ्रान्त्वा सुरत्वेन समुत्पन्नौ तदा हि तौ ॥ ८ ॥ तत्प्रदेशं समायातौ भगवन्तं निरीक्ष्य तम् । उत्पन्नमत्सरौ तस्योपसर्गानिति चक्रतुः ॥ ८० ॥ तीक्ष्णदंष्ट्राकरालास्यं दीर्घलाङ्गलमादितः । तौ सिंहव्याघ्रयो रूपं मुक्तनादं वितेनतुः ॥ ८१ ॥ ततश्च रूपमास्थाय करेखोरतिभोषणम् । कुडो विदधतुः तस्य दन्तघाताऽऽद्युपट्रवम् ॥ ८२ ॥ भूत्वाऽथ सर्पसपिण्यौ फटाटोपभयङ्करौ। तत: पिशाचराक्षस्यावुपदुद्रुवतुश्च तम् ॥ ८३ ॥ रम्भातिलोत्तमानानौ शक्रस्याग्रप्रिये तदा। वज्रायुधमुनीन्द्रं तं नमस्कर्तुमुपैयतुः ॥ ८४ ॥ ते विलोक्य समायान्त्यौ 'वरितं तौ प्रणशतुः । ताभ्यां संतक्षितौ गाढं वचनैर्भयकारिभिः ॥ ८५ ॥ साङ्गहारं सविलासं हावभावरसोत्तरम् । रम्भा नृत्यं स्वयं चक्रे वज्रायुधमुनेः पुरः ॥ ८६ ॥
(१) क ज विरतौ तौ प्रणेमतः । च द वारितो।