________________
पञ्चमः प्रस्तावः ।
२८१
भो भव्याः ! इह कर्तव्यो जिनार्चननमस्कृतौ । अपूर्वपाठ श्रवणे चाऽप्रमादो निरन्तरम् ॥ ५१ ॥ पुण्यात्मा यो भवेज्जीवोऽप्रमत्तो धर्मकर्मणि।। तस्याऽऽपदपि सौख्याय शूरस्येव प्रजायते ॥ ५२ ॥ प्रस्तावेऽत्र गणधरो जिनं नत्वा व्यजिज्ञपत् । प्रभो ! कः शूरनामाऽसौ योऽप्रमत्तो वर्षऽभवत् ? ॥ ५३ ॥ अथावादीजिनो भद्र ! यदि ते श्रुतिकौतुकम् । तदस्याख्यानकं सम्यग् कथ्यमानं मया शृणु ॥ ५४ ॥ अस्त्यस्य जम्बूद्वीपस्य मध्यखण्डे हि भारते। क्षितिप्रतिष्ठितं नाम पुरं पुरगुणाञ्चितम् ॥ ५५ ॥ तं पुरं पालयामास शेषसामन्तवन्दितः । लोकावनैकरसिको वीरसेनाभिधो नृपः ॥ ५६ ॥ तस्यासीहारिणी देवी देवीव धरणीगता । ददर्श साऽन्यदा स्वप्ने पुरो यान्तं सुरेखरम् ॥ ५७ ॥ पत्युः शशंस सा स्वप्नं सोऽवादीनविता सुतः । चलेन्द्रदर्शनात्सोऽपि भावी किञ्चिञ्चलाचलः ॥ ५८ ॥ जज्ञे च समये पुत्रोऽभिधानदिवसेऽस्य च । देवराज इति नाम चक्रे स्वप्नानुसारतः ॥ ५८ ॥ तस्मिन् प्रवर्धमानेऽपि स्वप्ने राज्ञान्यदक्षत । शङ्खोज्वलं पुष्टदेहं निजोत्सङ्गगतं सुषम् ॥ ६ ॥ तस्मिंश्च कथिते राज्ञा भणितं देवि ! ते सुतः । भविष्यति महाबाह राज्यभारधुरन्धरः ॥ ६१ ॥