________________
श्रीशान्तिनाथचरित्र इत्यर्थे कथिते तेन पुना राजा परद्यविः । ग्रामस्था इत्यभाष्यन्त बस्तमुद्दिश्य पुंगिरा ॥ १८ ॥ पोषणीयः प्रतिदिनं बस्तोऽसौ चारिवारिभिः । अहोनाधिकमेदास्तु पुन: प्रेष्योऽस्मदन्तिकम् ॥ १८ ॥ कथितं रोहकस्यैव ततस्तेनापि धीमता। ढणाऽऽदिपोषितस्यास्य दर्श्यते प्रत्यहं वृकः ॥ २० ॥ तथाकतेऽमुना राज्ञा प्रेषितः कुक्कुटोऽन्यदा । एकोऽपि योधनीयोऽयं दत्ताऽऽज्ञा चेदृशौ तथा ॥ २१ ॥ संक्रान्तप्रतिबिम्बोऽसावाद” योधित चिरम् । तिलानां शकटान् प्रेथ भाणितं भूभुजा पुनः ॥ २२ ॥ यन्वे हि पीडयित्वाऽमून् तैलं कार्य परं तिलाः । मौयन्ते येन मानेन मेयं तेनैव तैलकम् ॥ २३ ॥ रोहको मापयामास पृथ्वादर्शतलेन तान् । भूयस्तेनैव तैलं च बुद्धेः किं नाम दुष्करम् ? ॥ २४ ॥ अन्यदाऽकारयद् वति नृपतिर्वालुकामयीम् । अनया गोपयिष्यन्ते शालीनां किल तन्दुलाः ॥ २५ ॥ रोहकोऽप्यवदद् राजकार्य कार्य यथातथम् । परं प्रमाणं नैतस्या जानोमोऽकतपूर्विण: ॥ २६ ॥ ततस्तस्याः पुरातन्याः खण्डमेकं प्रदर्श्यताम् । यतस्तेन प्रमाणे न सा नव्या क्रियते बहुः ॥ २७ ॥
(१)
ख घ ज -तः खयम् ।