________________
चतुर्थः प्रस्तावः ।
२३८ अन्यदा च जरजस्ती प्रेषितस्तत्र भूभुजा । कथितं च यथा यत्नात् पाल्योऽयं मम वारण: ॥ २८ ॥ संस्थितस्यास्य मे वार्ता कथनीया यथा तथा । मृत इत्यक्षरबन्दं नोच्चायं तु पुरो मम ॥ २८ ॥ जापितो रोहकेणति मृते तस्मिन् महीपतिः । यद् देव ! न चरत्यद्य करी पिबति वा न च ॥ ३० ॥ चक्रे नोच्छासनिःश्वासी राजीचे तर्हि किं मृतः ? । सोऽवदद् वेद्मि नैवाहं देवो जानाति कारणम् ॥ ३१ ॥ राज्ञा पुन: समादिष्टं ग्रामलोकस्य तस्य तु । यद् भोः ! खादुजलाऽऽपूर्ण: खकूपः प्रेप्थतामिह ॥ ३२ ॥ प्रत्यूचे रोहकोऽप्येवं पुरस्था काऽपि कूपिका । देवाऽऽदौ प्रेष्यतामत्र यतः साई तयत्ययम् ॥ ३३ ॥ दृष्टो राजाऽप्यभाषिष्ट युक्तमतेन जल्पितम् । कार्यस्याऽघटमानस्याऽघटमानमिहोत्तरम् ॥ ३४ ॥ प्रदत्ताऽज्ञा पुना राजा यदुदीच्यां वनं दिशि । दक्षिणस्यां दिशि ग्रामात् तत् कथं क्रियते वद ? ॥ ३५ ॥ रोहकोऽप्यवदद् ग्रामनिवेशः क्रियतेऽन्यतः । तेनैव विधिना ग्रामाद् भवेद् दक्षिणतो वनम् ॥ ३६ ॥ राजाऽऽदेशात् स चान्येद्युः पायसं पावकं विना । पपाचावकरस्यान्तः स्थालौं विन्यस्य यत्नतः ॥ ३७॥
(१) ख घ -मिति । ज -मितः ।