SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ द्वितीय: प्रस्तावः । प्रतिपत्तिं विधायाथ संपृष्टोऽमिततेजसा । राजा श्रीविजयः सर्वं स्ववृत्तान्तं न्यवेदयत् ॥ ८४ ॥ तच्छ्रुत्वा सोऽपि संक्रुद्धोऽशनिघोषाय सत्वरम् । मारोचिनामकं दूतं शिक्षां दत्त्वा विसृष्टवान् ॥ ८५ ॥ ५३ गत्वा चमरचञ्चायां स दूतस्तमभाषत । आनीताऽस्ति त्वयाऽज्ञानात् भगिनी स्वामिनो मम ॥ ८६ ॥ राज्ञी श्रीविजयस्याहो सुतारेति सतो वरा । अप्यतां साधुना शीघ्रमनर्थं माऽऽत्मनः कथाः ॥८७॥ (युग्मम्) उवाचाशनिघोषोऽपि सगर्वोडरकन्धरः । रे दूतार्पयितुं नाम किमानीताऽस्त्यसौ मया ॥ ८८ ॥ मत्तो यः कचिदप्येनामनात्मज्ञो जिहीर्षति । दोप्ते मत्खजदीपेऽस्मिन् शलभत्वं स यास्यति ॥ ८८ ॥ इत्युक्त्वा ग्राहयित्वा च कण्ठे निर्वासितोऽसुना । स्वस्थानमगमद्दूत'स्तदर्थोऽस्य शशंस च ॥ ८० ॥ ततः श्रीविजयायादात् विद्यां शस्त्रनिवारिणीम् । बन्धमोचनिकां चैवामिततेजोनरेश्वरः ॥ ८१ ॥ एकैकां साधयामास स सप्तदिवसैः पृथक् । सिद्धविद्यस्ततश्चारिविजयाय चचाल सः ॥ ८२ ॥ कुमारा रश्मिवेगाद्याः सुता अमिततेजसः । अनु श्रीविजयं चेलुः शतसंख्या महौजसः ॥ ८३ ॥ (१) ख च च त तदर्यस्य
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy