________________
५४
श्रीशान्तिनाथचरित्रे
अन्यैश्च भूयः सुभटः विद्याभुजबलोर्जितः । समं श्रीविजयः प्रापाशनिघोषपुरान्तिकम् ॥ ८४ ॥ महाज्वालाभिधां विद्यां परविद्याच्छिदाकरीम् । ययौ साधयितुं चार्किनृपो हिमवति स्वयम् ॥ ४५ ॥ सहस्ररश्मिना ज्येष्ठ पुत्रेण परिवारितः । तत्र मासिकभक्तेन विद्यां साधयति स्म सः ॥ ८६ ॥ इत: ससैन्यमायान्तं श्रुत्वा श्रीविजयं नृपम् । प्रेषीदनिघोषः स्वान् पुत्रान् सबलवाहनान् ॥ ८७ ॥ ततः प्रवकृते घोरः समरः सैन्ययोस्तयोः । विद्याबलवतोः स्वस्वस्वामिनोजयकारिणोः ॥ ८ ॥ विद्याजनितमायाभिर्युद्यमानं सकौतुकम् । नाहारयदेकमपि योर्मध्याहलं तयोः ॥ १८ ॥ मासं यावत् युधं कृत्वाऽमिततेजः कुमारकः । पुत्रा अशनिघोषस्य प्रौढा अपि पराजिताः ॥ २० ॥ ततश्चाशनिघोषेऽस्मिन् युध्यमाने स्वयं रणे । द्रढीयांसोऽप्यभज्यन्त पुत्त्रास्तेऽमिततेजसः ॥ १ ॥ स्वयं श्रीविजयो राजाऽप्यढौकिष्ट रणे तदा । शक्यन्ते नेतरैरत्तमिक्षवः सह दन्तिभिः ॥ २ ॥ क्रुद्धः श्रीविजय: सोऽथ खङ्गेनाहत्य तं द्विषम् । विधा चक्रे ततो जाताऽशनिघोषहयौ 'पुनः ॥ ३ ॥
(१) ख च ज पुरः ।