________________
२०४
श्री शान्तिनाथचरित्रे
तासां वधूनां स्वजनवर्गं सर्वं निमन्त्रा तम् । पौरं चान्यजनं श्रेष्ठौ भोजयामास गौरवात् ॥ ७६ ॥ संमान्य वस्त्रताम्बूलाऽऽदिभिः सर्वमथो जनम् । दत्त्वा शालिकग्णान् पञ्च प्रोचे ज्येष्ठवधूमिति ॥ ७७ ॥ प्रत्यक्षं सर्वलोकानां मया होते तवापिताः । मार्गयामि यदैवाहमर्पणीया' स्तदा सुषे ! ॥ ७८ ॥ विसृष्टा तेन गत्वाऽथ विजने सेत्यचिन्तयत् । नूनं बद्धस्वभावेन जातो मे श्वशुरो विधीः ॥ ७८ ॥ एवं मेलापकं कृत्वा दत्ता येन कणा इमे । अन्यान् तस्यार्पयिष्यामीति ध्यात्वा त्यजति स्म तान् ॥ ८० ॥ एवं दत्ता द्वितीयस्याः साऽपि दध्यौ तथैव हि ।
परं सा वितुषान् कृत्वा कणान् भक्षयति स्म तान् ॥ ८१ ॥ तृतीयया तु संचिन्त्य कार्यमेतद् गुरोरिति ।
रक्षितास्ते सुवस्त्रेण बड्वा भूषणमध्यगाः ॥ ८२ ॥ *ते कणास्तुर्यवद्धा च स्वबन्धूनां समर्पिताः । उप्ता वर्षासु संरूढा जाताश्चातिफलान्विताः ॥ ८३ ॥ प्रथमे वत्सरे तेषामभूत् प्रस्थोऽपरेषु च ।
संजाता बहवः कुम्भास्ततः कुम्भशतान्यपि ॥ ८४ ॥
( १ ) ङ - स्त्वया ।
(२) ङ चतुर्था मनसि ध्यात्वा लात्वा पञ्च कणानि च ।
गत्वा च पैट के गेहे दापयति म निश्चला ॥ ८३ ॥