________________
द्वितीयः प्रस्तावः । साऽऽचख्यौ तत्पितुः सोऽपि गत्वाऽशंसन्महीभुजः । राजाऽपि तनयस्याख्यत् ततः स्वस्थो बभूव सः ॥ ८२ ॥ सांवत्सरमथाकार्य विवाहदिनमुत्तमम् । राजाऽपृच्छत्म चाचख्यौ तद्वितीयदिने शुभम् ॥ १३ ॥ लग्ने दोषोज्झिते तस्मिन् शुभग्रहनिरीक्षिते । शकुनैर्विहितोत्साहो विवाहः समभूत्तयोः ॥ ८४ ॥ स कुमारस्तया साई भेजे वैषयिकं सुखम् । अथान्येद्यु पस्योग्रा शिरःशूलव्यथाऽभवत् ॥ ८५ ॥ रोगापहारिसुमणः प्रभावाइनदोऽपि ताम् । तत्पीडां शमयामास दुःसाध्यां भिषजामपि ॥ ८६ ॥ ततश्च पार्थिवो दध्यावस्याहो सदृशः पुमान् । नास्ति कोऽपि महीपौठे गुणरत्नमहोदधिः ॥ ८७ ॥ भाग्योदयेन केनापि सम्पन्नोऽयं सखा मम । इति ध्यात्वाऽधिकं मैने स्वसुतादपि तं सदा ॥ १८ ॥ चतुर्जानधर: पद्भ्यां पविलितवसुन्धरः । आगात्तत्र पुरेऽन्येद्युः सूरिः शोलंधराभिधः ॥ ८ ॥ जग्मुस्तहन्दनाहेतोः पौराः सर्वेऽपि भक्तितः । दृष्ट्वा तान् ज्ञातवृत्तान्ती रथस्थो धनकोऽप्यगात् ॥ ५०० । कृत्वा नतिं यथास्थानमासीनेषु 'जनेषु च । सूरि: शोलंधरः सोऽथ विदधे धर्मदेशनाम् ॥ १ ॥
(१) ग घ च ज धनादिषु ।