________________
हितीयः प्रस्तावः । हरिश्मरथामात्यः परिणीता स्वयंप्रभाम्। श्रुत्वा कुतश्चित्कथयामासाखग्रीवभूभुजे ॥ ६ ॥ तेनायं कुपितेनैवमादिष्टो यदिहानय । तौ त्रिपृष्ठाचलौ बध्वा खेचरं तं च मायिनम् ॥ ६१ ॥ प्रेषितथामुना दूतः स गत्वा पोतने पुरे । ज्वलनं प्रत्यभाषिष्ट पटिष्ठवचनोडतः ॥ ६२ ॥ ननु भोः कन्यकारत्नं ढोकय स्वामिनो मम | किं न जानासि रत्नानां प्रभुरेव गतिर्भवेत् ॥ ६३ ॥ ज्वलनोऽप्यब्रवीत प्रदत्ता कन्यका मया । विपृष्ठाय तदेतस्या एष रक्षाकरोऽधुना ॥ ६४ ॥ जचे विपृष्ठो रे दूत परिणीता मया बसौ। । इमामिच्छन् स ते खामी निर्विलो जीविताब्रु किम् ॥६५॥ तहतवचनात् श्रुत्वाऽखग्रीवः क्रोधदुईरः ।। विद्याधरभटान् प्रेषीत् हन्तुं तानात्मनो हिषः ॥ ६६ ॥ ते पोतनपुरं प्राप्ताः प्रहरन्तोऽयनोदिताः। लोलयैव जिताः सर्वे विपृष्ठेन महौजसा ॥ ६७ ॥ प्रोक्ताश्चेदं यथाऽऽख्येयं खरग्रीवस्य तस्य भोः । वेच्छरोऽसि तदाखेहि रथावर्तेऽस्तु नौ समित् ॥ ६८ ॥ तैश्च गत्वा तथाऽऽख्यात स विद्याधरसैन्ययुक् । तत्राययौ त्रिपृष्ठश्च 'मसैन्यं खशुरालये ॥ ६८ ॥
(१) ख घ ससैन्यः ।