________________
श्रीशान्तिनाथचरित्र
ततोऽग्रसैन्ययोयुट्टे जाते विद्याधरैः कृताः । रक्षोव्याघ्रपिशाचाद्याः हिंस्राः परविनाशकाः ॥ ७० ॥ त्रिपृष्ठसेना तद्भौता पलायिष्ट ततः स्वयम् । डुढोके खेचरैर्योढुं रथारूढोऽचलानुजः ॥ ७१ ॥ शङ्ख च पूरयामास तन्नादेन निजं बलम् । युद्धसज्जं पुनरभूत् परानीकं च विद्रुतम् ॥ ७२ ॥ डुढौके स्वयमखोऽपि योडुं स्यन्दनसंस्थितः। . त्रिपृष्ठेन समं सिंहः शरभेणेव सत्वरम् ॥ ७३ ॥ दिव्यास्त्रैर्युयुधे सोऽथ त्रिपृष्ठस्तानि लीलया। सर्वाण्युच्छेदयामास तमांसीव विकर्तनः ॥ ७४ ॥ ततश्च सोऽमुचच्चक्रं त्रिपृष्ठाय भयावहम् । तच्च वक्षसि तुम्बेन प्राजापत्यमताडयत् ॥ १५ ॥ स्थितं तत्रैव तदथोपादाय तमुवाच सः । कत्वा मम नमस्कारं रे 'स्वमारं निवारय ॥ ७६ ॥ अश्वग्रोवोऽवदन्मृत्युवरं वैरिप्रणामतः । तन्मुञ्च चक्रं को वक्रं देवं नामानुकूलयेत् ॥ ७७ ॥ ततो मुक्तं त्रिपृष्ठेन च्छित्त्वा तस्य शिरोधराम् । पुनरागात् त्रिपृष्ठस्य समीपेऽसौ सुदर्शनम् ॥ ७८ ।। प्रथमो वासुदेवोऽयमुत्पन्न इति वादिनः । उपरिष्टात् त्रिपृष्ठस्य पुष्पवृष्टिं व्यधुः सुराः ॥ ८ ॥
(१) ग ड -मारिम् ।