SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १३१ तृतीयः प्रस्तावः । चम्पापुयीं प्रसिद्धायां जितशत्रुरभूवृपः । बभूव धारिणी नाम्नी तप्रिया रूपशालिनी ॥ ८ ॥ अभवत्तत्र माकन्दी नाम्ना श्रेष्ठी महाधनः । प्रशान्तः सरलस्त्यागी बन्धुकरवचन्द्रमाः ॥ १० ॥ 'भद्रा नाम्नी च तद्भार्या तत्सती क्रमजावुभौ। जिनपालितनामाऽऽद्यो हितोयो जिनरक्षित: ॥ ११ ॥ यानमारुह्य कुर्वयां परदेशे गताऽऽगतम् । वारानकादशामूभ्यां निस्तीर्ण: सरितां पति: ॥ १२ ॥ अर्जितं हि धनं भूरि ततस्तावतिलोभत: । गन्तुकामौ पुनस्तत्रापृच्छतां पितरं निजम् ॥ १३ ॥ (१) ट थ सद्धर्म कर्मनिपुणो गुरौ देवे च भक्तिमान् । दानशीलतपोभावधर्म करोत्यनारतम् ॥ ११ ॥ भद्रा नाम्नी च तद्भार्या रूपलावण्यसंयुता। सतीत्वं पालयन्ती मा विनयादिगुणान्विता ॥ १२ ॥ तत्कक्षिसम्भवौ शान्तौ तनयो क्रमजावुभौ । इत्येवं पाठः । (२) ञ ण द तत्पत्रौ। (३) इतिश्लोकानन्तरं ट व पुस्तके विद्याविनयसौन्दर्यलावण्यादिगुणाञ्चितौ। शैशवाद् यौवनं प्राप्तौ पित्रा तौ परिणायितौ ॥ १४ ॥ हिसप्ततिकलायुक्तो द्रव्योपार्जनतत्परौ। स्वदेशे परदेशे च यातायातौ सदैव तौ ॥ १५ ॥ इत्येवं पाठः ।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy