________________
J
द्वितीयः प्रस्तावः ।
किमेतदिति भूपेन पृष्टो मत्स्योदरः सुधीः । हृद्युपायं विचिन्त्योचे देवायं सत्यमूचिवान् ॥ ८ ॥ अस्मिंश्व नगरे पूर्वं मातङ्गोऽभूत्पिताऽऽवयोः । महागायन इत्युर्वीपतेः प्रणयभाजनम् ॥ १० ॥ तस्याभूतामुभे भायें तयोरावां सुतौ प्रभो ।
मनागनिष्टा मे माता तदनिष्टोऽप्यहं पितुः ॥ ११ ॥
सुदीर्घदर्शिना तेन क्षिप्तानि जनकेन मे ।
जङ्घान्तः पञ्चरत्नानि तत्प्रहारश्च रोहितः ॥ १२ ॥ भणितं चेति यद्दत्स विपद्येतानि भक्षयेः । सर्वाङ्गेष्वपि तेनास्य 'संक्षिप्तानि धनानि तु ॥ १३ ॥ ततो विदार्यां वां तानि रत्नान्यदर्शयत् । प्रत्ययार्थं महोभर्त्तुर्धनदो मतिमद्दरः ॥ १४ ॥ ततो गोतरती राजादेशाद्दड्वा पदातिभिः । 'विदारयितुमारब्धो जजल्यैवं सुदीनवाक् ॥ १५ ॥ स्वामिद्वेष न मे भ्राता किं विदं कर्म गर्हितम् । रैदानात्सार्थवाहेन पाप्मना कारितोऽस्माहम् ॥ १६ ॥ प्रतीतिर्यदि ते देव मदुगिरा नहि जायते । तदानाययत स्वर्णसङ्घाटांस्तान्ममौकसः ॥ १७ ॥ राजाऽप्यालोकयामास मत्स्योदरमुखं पुनः । प्रत्यूचे पार्थिवं सोऽपि सत्यमेतदपि प्रभो ॥ १८ ॥
·
(१) ग च ट ड त थ सन्ति चिप्तानि तानि तु ।