SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रस्तावः। २३३ चक्री वापितः पुम्भिस्तदाऽऽगत्य नियोजितैः । ततश्च सपरीवारस्तं नन्तुं 'द्राग् ययावसौ ॥ ६७ ॥ प्रदक्षिणात्यपूर्व प्रणम्य परमेश्वरम् । निषसाद यथास्थानं शश्रूषुधर्मदेशनाम् ॥ ६८ ॥ अत्रान्तरे सुतस्तस्य सहस्राऽऽयुधनामकः । . नमस्कृत्य जिनेन्द्रं तं पप्रच्छवं कताञ्जलिः ॥ ६८ ॥ भगवन् ! पवनवेगादीनां पूर्वापर भवाः । कथं तातन विज्ञाता ममैतत् कौतुकं महत् ? ॥ ७० ॥ भगवानप्यथाऽवादीदवधिज्ञानचक्षुषा। भवस्वरूपं विज्ञातं तेषां वज्रायुधेन भोः ! ६.७१ । पुनः पप्रच्छ तद् ज्ञानं कतिभेदं भवत्यदः । जिनोऽवोचत् पञ्चधा तत् प्रसिद्ध ह्यस्मदागमे ॥ ७२ ॥ मतिश्रुतावधिसंज्ञं तत्र ज्ञानत्रयं भवेत् । तयं मनःपर्यवं च पञ्चमं केवलाऽभिधम् ॥ ७३ ॥ बुद्धिः स्मृतिश्च प्रज्ञा च मति: पर्यायवाचकाः । धीमद्भिः पुनरेतासां पृथक् भेदाः प्रकीर्तिताः ॥ ७४ ॥ भविष्यत्कालविषया मतिस्तावत् प्रकीर्तिता। बुद्धिश्च वर्तमान स्यादतीते च स्मृतिर्भवेद् ॥ ७५ ॥ कालत्रये च विज्ञेया प्रज्ञा सा च चतुर्विधा । क्षयं गर्भवे जन्तीमत्यावरणकर्मभिः ॥ ७६ ॥ (१) घठ द -प्रय याव- । (३) द चयं गते भवेद् जन्नोर्मत्यावरणकर्मणि।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy