SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २३२ श्रीशान्तिनाथचरित्र ततः पुत्रेषु जातेषु पुण्यसारोऽपि वाईके । प्रतिपद्य परिव्रज्यां मृत्वा सुगतिभागभूत् ॥ ५८ ॥ ॥ इति पुण्यसारकथानकं समाप्तम् ॥ श्रुत्वेमां पुण्यसारस्य सत्कथां 'विमलाऽऽशयः । जग्राह दीक्षां कनकशक्तिस्त्यत्वा नृपश्रियम् ॥ ५८ ॥ समीपे विमलमत्या आर्यायास्ते च तत्प्रिये । दीक्षां गृहीत्वा संजाते सुतपःसंयमोद्यते ॥ ६० ॥ विहरन् नगनगरे सिद्धिपर्वतनामके । गत्वा शिलोच्चये तस्थौ प्रतिमामेकरात्रिकीम् ॥ ६१ ॥ तत्पूर्वमत्सरी तत्र हिमचूलाभिधः सुरः । तस्योपसर्गान् विदधे निराचक्र स खेचरैः ॥ ६२ ॥ प्रभाते पारयित्वा तां स आगाद रत्नसञ्चयाम् ।। तत्र सूरि निपाताख्योद्याने तां प्रतिमां व्यधात् ॥ ६३ ॥ शुक्लध्यानजुषः तस्य घातिकर्मचतुष्टये । प्रक्षीण केवलज्ञानमुत्येदे विश्वदीपकम् ॥ ६४ ॥ विदधे महिमा तस्य देवविद्याधराऽसुरैः । वज्ञायुधचक्रिणा च मानवैरपरैरपि ॥ ६५ ॥ आगत्य समवासार्षीत् पुरि तस्यामथाऽन्यदा। पूर्वोत्तरदिग्विभाग क्षेमङ्गरजिनेश्वरः ॥ ६६ ॥ (१) ख ङ ज विगताऽऽशयः। छठ विरताशयः । (२) ठ नगनगरैः। द विहरवन गारोऽसौ सिद्धपर्वतमस्तके । (३) दुः -विमानाख्यो-।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy