SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १९८ श्रीशान्तिनाथचरित्रे वटमेकमथाऽद्राक्षीद् दीर्घशाखं सुविस्तृतम् । श्रान्तो गत्वा शनैस्तस्य च्छायायां निषसाद सः ॥ १३ ॥ पार्श्वावलोकनं तेन कुर्वाणेन निरीक्षिताः । तरोस्तस्यैव शाखायाः पतन्तो जलबिन्दवः ॥ १४ ॥ ततः सोऽचिन्तयदिदं वर्षाकालोद्भवं जलम् । शाखारन्ध्रे स्थितमियत्कालं पतति संप्रति ॥ १५ ॥ पलाशभाजनं सोऽथ कृत्वा तत्र न्यवेशयत् । क्रमेण पूरितं तत् चेषन्नौलकलुषाम्बुना ॥ १६ ॥ तद् ग्टहीत्वा नृपः पातुं यावदभ्युद्यतोऽभवत् । तावत् तत्राऽऽययौ पक्षी कश्चिदुत्तीर्य पादपात् ॥ १७ ॥ नीरभाजनं तेन पातितं नृपतेः करात् । तद् तथैव तरुशाखायां गत्वा तस्थौ च 'स स्वयम् ॥ १८ ॥ विलक्षो भूपतिर्भूयः कृत्वा पूर्णं जलस्य तत् । यावत् पास्यति तेनैवापाति तावद् विहायसा ॥ १८ ॥ ततः प्रकुपितो भूपो दध्यौ भूयः समेष्यति । यद्येष पक्षी दुष्टात्मा मारणौयस्तदा मया ॥ २० ॥ चिन्तयित्वेति जग्गृहे कशामेकेन पाणिना । जलार्थं स्थापयामास द्वितीयेन पुनः पुटोम् ॥ २१ ॥ दध्यौ च विहगः सोऽथ कुपितोऽयं महीपतिः । चेत् पुटं पातयिष्यामि तद् मामेष हनिष्यति ॥ २२ ॥ (१) द सत्वरम् । (२) ज ह पुत्रम् |
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy