________________
प्रथमः प्रस्तावः ।
सुबुद्धिरपि दुर्बुद्धिः सोऽथ मन्त्री महीपतेः। ययौ सकाशमन्येद्युश्चिन्ताश्याममुखः किल ॥ ८ ॥ कृतप्रणतिमासीनमथैनं पृथिवीपतिः। हर्षस्थाने विषादः किं तवेत्यूचे कृताग्रहः ॥ २० ॥ स जगाद महाराज विचित्रा कम्मणां गतिः। . अस्माकं मन्दभाग्यानां वशात्परिणता कथम् ॥ १ ॥ चिन्तयत्यन्यथा जीवो हर्षपूरितमानसः । विधिस्त्वेष महावैरी कुरुते कार्यमन्यथा ॥ २॥ . राजा प्रोवाच हे मन्विन् उक्बा खं दुःखकारणम् । मामप्यमुष्य दुःखस्य संविभागयुतं कुरु ॥ ३ ॥ .... निःश्वस्य सचिवोऽप्यूचे देव दैवं करोति तत् ।. .. यहतमपि नो शक्यमश्रद्धेयं च शृखताम् ॥ ४ ॥ खामिपादैः सप्रसादैर्दत्ता सूनोर्ममात्मजा। तस्यां त परिणीतायां यहत्तं तन्निशम्यताम् ॥ ५ ॥ यादृग राज्ञा स्वयं दृष्टस्तागेव सुतो मम। .. अधुना कुष्ठरोगाप्तो दृश्यते क्रियते नु किम् ॥ ६ ॥ तच्छ्रुत्वा भूपतिर्दध्यौ सा नूनं मम नन्दिनी। .. अलक्षणा तत्प्रभावात् कुष्ठी जातोऽस्य पुत्रकः ॥ ७ ॥ वकर्मफलभोक्तारः सर्वे जगति जन्तवः । अयं हि निश्वयनयो यद्यप्यस्ति जिनोदितः ॥ ८॥
(१) ख ग ड च छ तत्तभावेन ।