________________
श्रीशान्तिनाथचरित्र तथापि व्यवहारोऽयं यो हेतुः सुखदुःखयोः । स एव क्रियते लोके भाजनं गुणदोषयोः ॥ ८ ॥ (युग्मम्) स्वकम्मपरिणामेन जज्ञे पुत्रोऽस्य कुष्ठिकः । जाता च तबिमित्तत्वात्पुत्री मे दोषभाजनम् ॥ १० ॥ ऊचे च सचिवोऽनर्थमकार्षमहमीदृशम् । नादास्यं चेत्सुतां कुष्ठी नाभविष्यत्सुतोऽपि ते ॥ ११ ॥ अमात्योऽग्यब्रवीत् स्वामिन् हितकार्य प्रकुर्वताम् । को दोषो भवतामत्र दोषो मत्कर्मणां पुनः ॥ १२ ॥ प्रथोत्थाय ययौ मन्त्री सा तु' त्रैलोक्यसुन्दरी। इष्टाऽप्यनिष्टा संजाता राज्ञः परिजनस्य च ॥ १३ ॥ न कोऽप्येनामाललाप नाभ्यनन्दत् दृशाऽपि हि । एकत्र गुप्तर्गहेऽस्थात् सा माटगृहपृष्ठतः ॥ १४ ॥ अचिन्तयच्च दुष्कर्म किं मया विहितं पुरा। येन क्वापि ययौ नंष्ट्वा परिणीत: स मे पतिः ॥ १५ ॥ अन्यच्च लोकमध्येऽदः कलङ्गं समुपस्थितम् । किं करोमि क्व गच्छामि व्यसने पतिताऽस्मि हा ॥ १६ ॥ एवं चिन्तां प्रकुर्वन्त्यास्तस्याश्चित्ते स्थितं तदा। भवितोज्जयिनीपुर्यां प्राप्तो नूनं स मे पतिः ॥ १७ ॥ तदा च मोदकांस्तेन भुक्ता संजल्पितं किल । एते हि मोदका रम्याः किं त्ववन्त्या जलोचिताः ॥ १८ ॥
(१) घ ङ लोकैः। (२) ग ङ साऽनु ।