________________
द्वितीयः प्रस्तावः ।
इत्युक्ता मुदिता साऽभूत् तत्पुत्रः सोऽथ भूभुजा । प्रदत्तो रक्षसे तस्माद्भूतैरपि' हृतश्च तैः ॥ ४२ ॥ समर्पितश्च तन्मातुस्तया तन्मृत्युभीतया ।
स पर्वतगुहामध्ये क्षेपित्वा पिदधे तथा ॥ ४३ ॥ तत्राप्यजगरेणायं तत्स्थेन गिलितो निशि । न शक्यमन्यथा कर्तुं कर्म केनापि देहिनाम् ॥ ४४ ॥ तस्मादवश्यंभावी हि योऽसौ भावो भविष्यति । किन्तु दुरितोपशान्त्यै करिष्यामस्तपो वयम् ॥ ४५ ॥ मन्त्रवादीच्चतुर्थोऽथ सत्यमेतेन भाषितम् । किन्तु यद्दर्त्तते चित्ते मम तत्कथयामि वः ॥ ४६ ॥ पोतनाधिपतेर्मूर्ध्नि विद्युत्यातोऽमुनोदितः । नैमित्तिकेन न पुना राज्ञः श्रीविजयस्य भोः ॥ ४७ ॥ ततः सप्त दिनान्यत्रापर: स्वामी विधीयते । नैमित्तिकोऽपि तद्दाक्यं प्राशंसत्साधु साध्विति ॥ ४८ ॥ उवाच चास्य कार्यस्य कथनार्थमिहागमम् । इदं च क्रियतां किन्तु किमन्यैर्दुर्विचिन्तितैः ॥ ४८ ॥ राजा जिनालयस्यान्तस्तपोनियमतत्परः । तिष्ठत्वेष यतो ह्यापल्लङ्घयते सुमहत्यपि ॥ ५० ॥ रानोचे यस्य कस्यैव स्वामित्वं हि विधास्यते । सोऽपि यास्यति पञ्चत्वं तदेवं क्रियते कथम् ॥ ५१ ॥
ܘ
(१)
ग -पहृतश्च ।
४८