________________
४८
श्रीशान्तिनाथचरित्रे
तथाऽपि यानपात्रे तां पतन्तों को निवारयेत् ॥ ३१ ॥ तस्माद्वैताब्य शैलस्थातिगूढे कन्दराग्टहे । प्रक्षिप्य रक्ष्यते स्वामी विद्युत्पातभयात्किल ॥ ३२ ॥ तृतीयोऽप्यवदत्रायमुपायोऽपि शुभावहः ।
प्रत्युतापायहेतुः स्यात् दृष्टान्तोऽत्र निशम्यताम् ॥ ३३ ॥ बभूव विजयपुरे रुद्रसोमाभिधो द्विजः । तद्भार्या ज्वलनशिखा शिखो नाम्ना तयोः सुतः ॥ ३४ ॥ तस्मिंश्च नगरे कश्चित् राक्षसो मांसलोलुपः । भूरि मानुषरूपाणि मारयामास प्रत्यहम् ॥ ३५ ॥ एकैकं मानुषं तेऽहं दास्याम्येवं वधीः स्म मा । .. सह तेन व्यवस्थेति क्वता तत्पुरभूभुजा ॥ ३६ ॥ चक्रे च सर्वपौराणां नामान्तर्गतगोलकान् । तन्मध्यान्नित्यमेकैकमाकृष्याख्यां निरीक्ष्यते ॥ ३७ ॥ यस्मिन् दिने च यन्नाम दृश्यते तत्र निर्गतम् । स तस्मै दीयते तस्य शेषरक्षाविधित्सया ॥ ३८ ॥ अन्धेयुर्द्विजपुत्रस्य तस्य नाम विनिर्ययौ । तच्छ्रुत्वा जननी तस्याक्रन्दं चक्रे सुदुःखिता ॥ ३८ ॥ तस्याः क्रन्दितमाकर्ण्य तत्रासत्रगृहस्थितः ।
भूतैः साऽभाणि सदयैः खेदं हे अम्ब मा कृथाः ॥ ४० ॥ भविष्यति यदा दत्तो 'राक्षसाय सुतस्तव ।
आनेष्यामस्तदा हृत्वा समवश्यं तवान्तिकम् ॥ ४१ ॥
(१) ग, ङ राजसस्य ।