________________
श्रीशान्तिनाथचरित्रे ततो वस्त्राणि सर्वेभ्यो यथायुक्तमदत्त सा । तस्मै निजाङ्गलग्नं च वासोयुग्मं मनोहरम् ॥ ४८॥ उवाच च कलाचार्यमेतन्मध्यात् त्वदाजया। यो जानाति स आख्यातु च्छात्रो मम कथानकम् ॥ ४८ ॥ सर्वैरपीर्थया छात्रै निर्दिष्टः सोऽथ मङ्गलः । उपाध्यायगिरा धीमान् वक्नुमेवं प्रचक्रमे ॥ ५० ॥ चरितं कल्पितं किं वा कथयामि कथानकम् । साऽवदच्चरितं ब्रूहि, पर्याप्तं कल्पितेन भोः ॥ ५१ ॥ मङ्गलश्चिन्तयामास सैषा त्रैलोक्यसुन्दरी। चम्पापुयां भाटकेन परिणीता हि या मया ॥ ५२ ॥ केनापि हेतुनेहागात् भूत्वा वेषधारिणी। भवत्वेवं कथां तावत् कथयामि निजामहम् ॥ ५३ ॥ जगाद च कथा लोकप्रिया चित्रकरौ भवेत् । सा च वृत्ता मदीयेऽङ्गे तामाख्यामि निशम्यताम् ॥ ५४ ॥ ततश्चात्मकथा तेनादितस्तत्र प्रकाशिता । तावद्यावदमात्येन ग्टहानिर्वासितोऽस्माहम् ॥ ५५ ॥ अनान्तर कतालीककोपा राजसुताऽवदत् । अमुं ग्टहीत गृहीत रे रे मिथ्याभिभाषिणम् ॥ ५६ ॥ इत्युक्ते पत्तयस्तस्यास्तद्ग्रहार्थं समुद्यताः । तयैव वारिताः शीघ्रं स चानीतो यहान्तरे ॥ ५७ ॥ अथैनमासनेऽध्यास्य सिंहमूचे नृपात्मजा। अयि येनाहमूढाऽस्मि स एवायं प्रियो मम ॥ ५८ ॥