________________
( १ )
(२)
चतुर्थः प्रस्तावः ।
इति' जल्पन्त्यसावन्तर्विरहाऽग्निशिखानिभान् । सुदीर्घतरनिःश्वासान् 'मुञ्चत्युपचितं ययौ ॥ २८ ॥ राज्ञोक्तमत्र यः कश्चिद् मित्रमस्य प्रवर्तते । संबोध्य रक्षणीयोऽयममुना मृत्युसाहसात् ॥ ३० ॥ नागरैः पुण्यसारोऽस्य तन्मित्रं परिकीर्तितः ।
राज्ञाऽऽदिष्टः स निकटे गत्वाऽथ तमभाषत ॥ ३१ ॥ तारुण्ये वर्तमानस्य संपदाऽलङ्कृतस्य च |
३३ ॥
दुःखहेतुमनाख्याय युक्ता नो मित्र ! ते मृतिः ॥ ३२ ॥ 'सोऽवदद् यस्य दुःखानि कथ्यन्ते स न दृश्यते । हृदयात् कण्ठमागत्य यान्ति तत्रैव तान्यहो ! अपरः प्राह मित्र ! 'त्वां तथाऽहं तर्कयामि यत् । करोष्येवंविधां चेष्टामुपहासकरों नृणाम् ॥ ३४ ॥ fat affखतलोकमुक्ता चैवमुवाच सा । किमयं भवता श्लोकोऽलेखि नो वेति कथ्यताम् ? ॥ ३५ ॥ आमेति भणिते तेन सोचे साऽहं तव प्रिया । या मुक्ता तोरणद्दारेऽभिधया गुणसुन्दरी ॥ ३६ ॥ प्रयासोऽयं मया चक्रे हे कान्त ! तव हेतवे । तत् प्रसौद स्त्रियो वेषं ममाऽऽशु त्वं समर्पय ॥ ३७ ॥ गृहादानाय्य तेनाऽपि दत्तः सोऽस्यै मनोहरः ।
प्रतिसीरान्तरात् साऽथ निर्ययौ परिधाय 'तम् ॥ ३८ ॥
ख घ जल्पन्नमौ।
स्व घ मुञ्चन्रुप- ।
(३)
घ ज गत्वा च ।
(४) ज द साऽवदत् ।
(५)
(६)
२२८
घ त्वं ।
ङ च ।