________________
१८२
श्रौशान्तिनाथचरित्रे महाप्रसाद इत्युक्त्वा निजस्थानमगादसौ । पारक्षकनरास्ते च राजदूतन वारिताः ॥ ५ ॥ भोजनं कारयित्वाऽथ तस्करोऽम्यात्मना सह । इत्युक्तो धनदत्तेन मैवं कार्षीद भवान् पुनः ॥ ५१ ॥ सोऽवदद् विनिवृत्तोऽस्मि चौर्यात् सार्थेश ! संप्रति । करिष्यामि व्रतं किञ्चिद् हितं स्वस्य प्रियाय ते ॥ ५२ ॥ अन्यश्च साधुना दत्तो भूतनिग्रहकारकः । मन्त्रः सप्रत्ययो मेऽस्ति ग्राह्योऽवश्यमसौ त्वया ॥ ५३ ॥ जग्टहे प्रार्थनाभङ्गभौरुणा सार्थपेन सः। तस्करोऽपि तमापृच्च्य ययौ खेप्सितहेतवे ॥ ५४॥ दत्तं प्रयाणकं शीघ्रं धनदत्तेन चाग्रतः । गच्छन् क्रमेण संप्राप्तोऽटवीं कादम्बरीमसौ ॥ ५५ ॥ एकस्याश्च महानद्या रोधस्यावासितोऽथ सः । तत्र प्रकर्तमारब्धा सामग्री भोजनादिका ॥ ५ ॥ अत्रान्तरे च सार्थेशो व्याधमेकं ददर्श सः । कष्णरक्तक्षणं चापबाणव्यापृतपाणिकम् ॥ ५७ ॥ सारमेयसमायुक्तं रुदन्तं च सुदुःखितम् । किमेतदिति तं दृष्ट्वा पप्रच्छ च कृताग्रहः ॥ ५८ ॥ सोऽवोचत् शृणु भो भद्र ! मम दुःखस्य कारणम् । इहास्ति पर्वते भिल्लपल्लौगिरिकुडङ्गिका ॥ ५८ ॥ तत्र पल्लीपतिः शूरो विख्यातः सर्वभूभुजाम् । सिंहचण्डोऽभिधानेन प्रचण्डो रणकर्मणि ॥ ६ ॥