________________
तृतीयः प्रस्तावः ।
अशोक तिलकोद्याने प्राशुकस्थण्डिले स्थितः । चतुर्ज्ञानधरो धर्मं लोकानामादिशत्यसौ ॥ ८ ॥ समयाऽऽगमनं तस्व श्रुत्वाऽसौ भक्तितत्परः । ययौ तद्दन्दनाहेतोः सामग्रग्रा प्रेयसीयुतः ॥ १० ॥ खड्गादिराजचिह्नानि मुक्ता गुर्वन्तिकं गतः । नत्वा सपरिवारं तं निषसाद यथास्थिति ॥ ११ ॥ गुरुरूचेऽत्र भोः ! स्वर्गापवर्गादिसुखैषिभिः । नष्टदुष्टाष्टकर्माऽयं कर्तव्यो धर्म एव हि ॥ १२ ॥ अत्रान्तरेऽशोकदत्तः पप्रच्चैवं वणिग्वरः ।
१२१
भगवन् ! कर्मणा केनाशोक श्रीर्दुहिता मम ॥ १३ ॥
अतीव वेदनाऽऽक्रान्ता सर्वाङ्गेष्वभवत्ततः । चिकित्साच कृतास्तस्या रोगशान्तिर्बभूव न ॥ १४ ॥ ( युग्मम् )
सूरिः प्रोचे भूतशालनगरे श्रेष्ठिनः प्रिया ।
साऽभवद् भूतदेवस्य नाम्ना कुरुमती पुरा ॥ १५ ॥ पोते सत्यन्यदा दुग्धे मार्जार्या, भणिता तया । स्रुषा देवमती नाम्नो गाढकोपवशादिदम् ॥ १६ ॥ शाकिन्या किं गृहीताऽसीर्यन्नारक्षि पयस्त्वया । साऽपि वृद्दचसा भीतोत्कम्पिताङ्गी बभूव च ॥ १७ ॥ ततः सा दुष्टमातङ्गया शाकिनो मन्त्रयुक्तया ।
आता 'स्वकर्मकर्येव च्छलं लब्धा
झटित्यपि ॥ १८ ॥
(१) ङ ज ट ण स्वकर्मकायैव ।
१६