________________
१२२
श्रीशान्तिनाथचरित्र ततस्तवेदनाक्रान्ता भिषग्भिः सा चिकित्मिता । दोष तथाऽप्यशान्तेऽस्या योगी कोऽपि समाययौ ॥ १८ ॥ मन्त्रवादेऽमुनाऽऽरब्धेऽग्निना यन्त्रे च ताडित । मातङ्गी मुक्तकेशा सा तत्रागाहेदनाऽदिता ॥ २० ॥ 'क्क रहोता त्वयाऽसाविति पृष्टा योगिना पुनः । श्व (दुर्वाक्यभौताङ्गी मयाऽऽत्तेति जगाद सा ॥ २१ ॥ 'नौरोगाऽथ सुषा साऽभूच्छाकिनी सा विनाशिका । योगिनो वचसा तस्य राज्ञा निर्वासिता पुरात् ॥ २२ ॥ कुरुमत्यपि लोकेन कालजिह्वेति जल्पिता। ततः सा संयतीपाखें व्रतं जग्राह भावतः ॥ २३ ॥ विशुद्धं पालयित्वा तन्मृत्वाऽगादमरालयम् । ततश्चुरतयं संजाता श्रेष्ठिस्ते दुहिता सका ॥ २४ ॥ उक्त्वा नालोचितं पूर्वभवे दुर्वाक्यमेतया। यतस्तेनेयमाकाशदेवतादोषदूषिता ॥ २५ ॥
(१) श्रीमाणिक्यचन्द्रसूरिनिर्मिते शान्तिनाथचरित्रे टतोयसर्गे
विदित्वा शाकिनीदोष मान्त्रिको यन्त्रमालिखत् ॥ २७८ ॥
कृत्वा समयां सामग्री यावत्तत्ताप्यतेऽम्निना । (२) ज किं । (३) ब द प्रभावाद् योगिनस्तस्य शाकिन्या मा स्नषोभिता । (४) दसापि तहचसा शीघ्रं राज्ञा निर्वासिता पुरात् ।
न सापि तहचसा राना मुक्ता कृतविलक्षणा।