SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १५८ श्रीशान्तिनाथचरित्रे अहं तावन् मरिष्यामि शृणु वं मम भाषितम् ।। अस्ति देवकुलस्यास्य पृष्ठे पातालमन्दिरम् ॥ ५२ ॥ तवास्ति प्रचुरं द्रव्यं धनदेवी च मे वसा । अन्याश्च नायिकाः सन्ति नगर्या या मया हृताः ॥ ५३ ॥ अमुं'च खड्नमादाय गच्छ त्वं तत्र सत्वरम् ।। पाकारयेः स्वसारं मे शिलाया विवरण ताम् ॥ ५४ ॥ कथयेच मृति मेऽस्याः खड्गमेनं च दर्शयः । ततोऽसौ त्वत्प्रवेशाय हारमुद्घाटयिष्यति ॥ ५५ ॥ तत् सर्वं भवता ग्राघमथवा यद् यस्य तस्य तत् । अपयेस्त्वमिति प्रोच विपत्र: स मलिम्बुचः ॥ ५६ ॥ गत्वा तत्र नरेन्द्रोऽपि कृत्वा च तदुदीरितम् । पातालभवने तत्र प्रविष्टोऽथ ददर्श तत् ॥ ५७ ॥ विश्राम्यतु क्षणं तावत् पर्यझेऽत्र भवानिति । भणित्वा भूपतिं हारं पिदधे तस्करवसा ॥ ५८ ॥ दृष्ट्वाऽवलोकयन्तीं तां छन्नं छवं वसंमुखम् । साशङ्कः स्थापयामासोपधानं तत्र भूपतिः ॥ ५८ ॥ खयं तस्थौ च दीपस्य च्छायायां मतिमानथ । मुक्ता यन्त्रशिलां शय्यां बभञ्ज धनदेव्यसौ ॥ ६ ॥ ततः सा ददती ताला जजल्यैवमहो मया । भव्यं कृतं यतो भाटवधको विनिपातितः ॥ ६१ ॥ (१) ग घ च ठ मत्खङ्ग-। (२) झ त्वद्वशा सद्यो।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy