SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २२६ श्रीशान्तिनाथचरित्र विज्ञातं किं न युष्माभिः कुर्वतीभिः कथामिमाम् । तस्याभिधानं स्थानं वा खरूपमपरं तथा ? ॥ १८ ॥ गुणसुन्दर्यथोवाच दीपोद्योते तदाऽमुना। अत्यत्र लिखितं किञ्चिद् वाचितं तद् मया न तु ॥ ८ ॥ अथ प्रभाते संजाते श्लोके तस्मिंश्च वाचिते। सोचे गोपालयपुर गतस्तात ! पति: स नः ॥ ६०० ॥ केनचिद् दैवयोगेन रानान्ते स इहाऽऽगतः । बहत्ताः परिणीयास्मान् तत्रैव हि पुनर्गतः ॥ १ ॥ ततस्त्वं निजहस्तेन नरवषं ममापय । मेलयित्वा महासाथं यतस्तत्र व्रजाम्यहम् ॥ २ ॥ जास्यामि तं निजं कान्तं तनाऽन्विष्य कथञ्चन । षण्मासाभ्यन्तरे वह्निरन्यथा शरणं मम ॥ ३ ॥ पित्राऽर्पितवेषा सा महासार्थसमन्विता। ययौ गोपालयपुरे कियद्भिर्दिवसैस्ततः ॥ ४ ॥ गुणसुन्दराभिधानः कश्चित् सार्थपतेः सुतः । इत्यसो नगरे तस्मिन् मानितः पृथिवीभुजा ॥ ५ ॥ 'क्रयविक्रयादि चक्रे व्यवहारं वणि ग्घितम् । समं च पुण्यसारेण मैत्रीत्वं वचनाऽऽटिभिः ॥ ६ ॥ (युग्मम्) अथोचे रत्नसारं स्ववप्तारं रत्नसुन्दरी। यद् मया परिणतव्यस्ताताऽयं गुणसुन्दरः ॥ ७ ॥ (१) स्व घ ङ ऽन्नेष्य । (२) घ ङ -विक्रयादि।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy