________________
श्रीशान्तिनाथचरित्र ईषन्निद्रायमाणऽथ सचिन्ते श्रेष्ठिनन्दने । जज्ञे चलयति स्वाङ्गं शुष्कपत्रभवो ध्वनिः ॥ ७४ ॥ अयं वनचरो जीवः कोऽपि यातीति लुब्धकः । विव्याधैनं शरणांही हृदीवासज्जनो गिरा ॥ ७५ ॥ वेध्यं विद्वमिति व्याधस्तत्समीपमुपागमत् । धनदोऽपि प्रहारातॊ गाथामुच्चरति स्म ताम् ॥ ७६ ॥ तच्छ्रुत्वा लुब्धको दध्यौ हा मया मूढचेतसा । निर्विमः पथिकः कोऽपि सुप्तो बाणेन ताडितः ॥ ७ ॥ जचे च भद्र कुत्राङ्गे मया विद्धोऽस्यजानता। इत्युदित्वा तस्य पादादाचकर्ष स सायकम् ॥ ७८ ॥ पट्टबन्धं व्रणे तत्र कुर्वाणं तं न्यवारयत् । निजं स्थानं प्रयाहीति धनदो विससज्ज तम् ॥ ७८ ॥ निर्गच्छति व्रणाद्रक्ते जाते च रजनीक्षये । भारण्डपक्षिणा निन्ये स संस्थितधियाऽम्बरे ॥ ८० ॥ मुक्त्वाऽथ वारिधेमध्यदीप खादितुमुद्यतः । जीवन्तं तं च विज्ञाय ययावुड्डीय पक्ष्यसौ ॥ ८१ ॥ उत्थाय धनदो यावत् ऐक्षताशाः समन्ततः । तावत्तत्राटवी भीमामपश्यन्मानुषोज्झिताम् ॥ ८२ ॥ दध्यौ च क्क पुरं तन्मे क्व चेयं भीषणाऽटवी । अथवा चिन्तया मेऽलं देवचिन्ता बलीयसी ॥ ८३ ॥ क्षुत्तृष्णापीडितः सोऽथ भ्रमंस्तत्र फलाशया। ददर्शकं पुरं शून्यं पतितावाससञ्चयम् ॥ ८४ ॥