________________
.
. हितोयः प्रस्तावः ।
दध्यौ धन्धोऽथ गाथेयं लक्षणापि न लभ्यते ।.. दीनाराणां सहस्रेण समर्धा गृह्यते ततः ॥ ६३ ॥ तद् याचितमथो तस्मै दत्त्वा मूल्यं महामतिः । स्वीकृत्य पत्रकं तच्च मुहुर्मुहुरवाचयत् ॥ ६४ ॥ अत्रान्तरे पिता तस्य तत्रागात्तमभाषत । त्वया व्यवहृतं किञ्चित् अद्य नोवैति शंस मे ॥ ६५ ॥ प्रत्यासनवणिगपुत्रैः सहासैरिति जल्पितम् । श्रेष्ठिस्तव पुत्रेणाद्य व्यवहारः कतो महान् ॥ ६६ ॥ दीनाराणां महस्रेण यदेकाऽग्राहि गाथिका । वई यिस्थत्यसौ लक्ष्मी वाणिज्यकलयाऽनया ॥ ६७ ॥ रुष्टः श्रेष्ठयप्यभाषिष्ट त्वमितो याहि दुष्ट रे । शून्यैव हि वरं शाला पूरिता नतु तस्करैः ॥ ६८ ॥ एवं विमानतां प्राप्तो धनदोऽपि तदाऽऽपणात् । उत्थाय निर्ययो चित्ते गाथार्थं तं विचिन्तयन् ॥ ६८ ॥ पुरात्रिसृत्य कौवां दिश्यासनवनान्तरे । दिनावसानसमये प्राप्तो मानधनो हि सः ॥ ७० ॥ गम्भीरं सरसं स्वच्छं मदृत्तं सत्त्वशोभितम् । दृष्टं सरोवरं तेन तत्रैकं माधुचित्तवत् ॥ ७१ ॥ तत्र सात्वाऽम्बु पीत्वा च न्यग्रोधस्य तरोस्तले । तस्यासने स सुष्वाप रात्री तत्पत्रसंस्तरे ॥ ७२ ॥ अत्रान्तरे च तत्रागात् व्याध एको धनुईरः । हन्तुं वनचरान् जीवान् जलपानार्थमागतान् ॥ ७३ ॥