SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २३६ श्रीशान्तिनाथचरित्र विधाय स सुधीरे तामात्मवशवर्तिनीम् । पुना रात्री सचन्द्रायां प्रोवाच जनकं प्रति ॥ १६ ॥ उत्तिष्ठोत्तिष्ठ है तात ! यात्य द्याम्यसको नरः । अथास्य पृच्छतोऽदर्शि तेन च्छाया शरीरजा ॥ १७ ॥ त्वच्छायेयमिति प्रोले पित्रा प्रोवाच रोहकः । अग्रेऽप्येवंविधी दृष्टस्तहि तात ! मया नरः ॥ ८ ॥ रङ्गशूरः ततो दध्यो हा ! मया वचनात् शिशोः । अपमानपदं चक्रे पत्नी दोषाऽभिशङ्कया ॥ १८ ॥ ततः सा रुक्मिणी भर्नु: पूर्ववद वल्लभाऽभवत् । रोहकस्य सदा भक्तिं कुरुते स्म च सादरम् ॥ ७०० ॥ ‘स पित्रा सह भुङ्क्ते स्म तथाऽपि कुशलाऽऽशयः । खजनन्या अपि प्रायो बुद्धिमान् न हि विश्वसेत् ॥ १॥ अन्यदा सह तातन स गत्वोज्जयिनों पुरीम् । सर्वमालोकयामास पुरे देवकुलाऽऽदिकम् ॥ २ ॥ गते ताते पुरोमध्ये स सिप्रासैकतेऽन्यदा। पुरों रेणुमयों कत्वा तस्थौ तद्रक्षण स्वयम् ॥ ३ ॥ अथाल्पभृत्योऽश्वाऽऽरूढस्तेनागच्छन् पथा नृपः । सहसा रोहकेणोचे सावष्टम्भमिदं वचः ॥ ४ ॥ पुरः प्रासादचैत्यान्यां राजपुत्र ! पुरोमिमाम् । किं त्वं भक्तासि येनावं निवर्तयसि नान्यतः ? ॥ ५ ॥ तस्य बुद्ध्या गिरा चैव प्रहृष्टः पृथिवीपतिः । कस्यायं सूनुरित्येवं पप्रच्छानुचरान् निजान् ? ॥ ६ ॥
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy