SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रस्तावः । १८५ सार्थवाहोऽब्रवीद भट्र ! किमेतेन करोम्यहम् । भक्ष त्वमेव यच्छामि भक्ष्यमप्यन्यदात्मनः ॥ २ ॥ शुकः प्रोवाच सार्थेश ! सुदुष्पापमिदं फलम् । ... अनेकगुणकारि स्यात् श्रूयतामत्र कारणम् ॥ ८३ ॥ अस्त्यत्र भारत वर्षे विन्ध्यो नाम महीधरः । गजेन्द्रभग्नदेवगुगन्धव्याप्तदिगन्तरः ॥ ८४ ॥ प्रसिद्धा विद्यते विन्ध्याऽटवी तस्य समीपगा। तत्रैकस्मिन् द्रुमे कोरमिथुनं मञ्जुभाषकम् ॥ ८५ ॥ तयोः सूनुरहं तौ चानेडमूको बभूवतुः । वृहत्वाञ्च तयोर्भक्ष्यमानीय प्रददाम्यहम् ॥ ८६ ॥ अन्येधुरटवी'प्रान्तवने चूतद्रुमे वरे। यावदस्मि समारूढस्तावत् तत्र समाययौ ॥ ८७ ॥ सुसाधुयुगलं तच्च कला दिगवलोकनम् । निःश विजनत्वेन वार्तामवंविधां व्यधात् ॥८८॥ (युग्मम्) पस्ति मध्ये समुद्रस्य पादे शैलस्य कस्यचित् । प्ररूढः सहकाराख्यः सहक्ष: सफलः सदा ॥ ८ ॥ तस्यैकमपि योऽनाति फलं तस्य शरीरतः । नश्यन्ति व्याधयः सर्वेऽपमृत्युश्च जरा तथा ॥ ४० ॥ सौभाग्यमतुलं रूपं दीप्तिः कान्तिश्च जायते । सत्फले भक्षिते तस्मिन्नेकवारमपि स्फुटम् ॥ ८१ ॥ (२) द -ऽल्पमृत्युश्च । १) ग च ज ठ प्राप्न-। छ -प्राप्तो। २४
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy