________________
१८४
श्रीशान्तिनाथचरित्र महगुणगणाऽऽधारं धीवराऽध्यासितं तथा। । साथ सितपटीस्फीतं संसाराम्बुधितारकम् ॥ ७२ ॥ देवताऽधिष्ठितं जैनवाक्यवनैगमान्वितम् । तत्रकं स्वीकृतं तेन यानं द्रव्येण सुन्दरम् ॥ ७३ ॥ (युग्मम्) तत्र संक्रामितं भाण्डं योग्यं देशान्तरस्य यत् । प्रारूढश्च स्वयं श्रेष्ठिसुतो वेलासमागमे ॥ ७४ ॥ 'ततोऽनुकूलपवनप्रेरितं गुरुरंहसा । ययौ महासमुद्रे तदतीत्य बहुयोजनीम् ॥ ७५ ॥ गृहीतामफलं वक्त्रे समायान्तं विहायसा । ददर्शकमथान्येद्युः राजकोरमसौ पुरः ॥ ७६ ॥ परिश्रमवशादेनं पतन्तं वारिधर्जले । धारयित्वाऽऽत्मनः पाखें धीवरैरानिनाय च ॥ ७७ ॥ जलवाताऽऽदिदानेन खस्थीभूत: क्षणेन सः । मुक्ता चञ्चुपटादामफलं कौरवरोऽवदत् ॥ ७८ ॥ सार्थाधिनाथ ! ते नैवोपकर्तुं शक्यते मया । जीवितव्यप्रदानं यत् त्वया चक्रे ममाधुना ॥ ७ ॥ जीवितं ददता मेऽद्य साधो ! जौवापितो त्वया। महत्तजीवनावन्धौ वृद्धौ मत्पितरावपि ॥ ८० ॥ तत: किमुपकुर्वेऽहं तवातुल्योपकारिणः । तथाऽप्येतत् मयाऽऽनीतं फलं चूतस्य गृह्यताम् ॥ ८१ ॥
(१) स ध क लानुकूल-।