SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ पञ्चमः प्रस्तावः। २७३ श्रुत्वा मेघरथस्योक्तिं श्येनोऽवोचमहीपते ! । धर्माधर्मविचारं त्वं करोथेवं सुखौ यतः ॥ ६५ ॥ पारापतोऽयं मद्भीतः शरणं त्वां समाश्रितः । .. बुभुक्षाराक्षसीग्रस्तः शरणं कं श्रयाम्यहम् ? ॥ ६६ ॥ राजन् ! सत्पुरुषोऽसि त्वं दुःखं कस्यापि नेच्छसि । रक्ष रक्ष कपाशूर ! तदेनमिव मामपि ॥ ६७ ॥ क्लत्याकत्वं स्वयं वेत्मि किन्वेकं कथयामि ते । मादृशे क्षुधिते क्षुद्रे कोशी धर्मवासना ? ॥ ६८ ॥ विवेको क्रौ दया 'धर्मो विद्या स्नेहश्च सौम्यता । सत्त्वं च जायते नैव क्षुधातस्य शरीरिणः ॥ ६८ ॥ प्रतिपनमपि प्रायो लुप्यते क्षुत्रिपौडितैः । इत्यर्थे नीतिशास्त्रोक्तो दृष्टान्तः श्रूयतां प्रभो ! ॥ ७० ॥ करीरवनसंकीर्णे निर्जले मरुमण्ड ले । अवामौत् कूपके कापि विजिह्वः प्रियदर्शनः ॥ ७१ ॥ नीरासनबिलस्यान्तः सुखेन निवसनसौ। विदधे सर्वदाऽऽहार भकादिजलजन्तुभिः ॥ ७२ ॥ सुखप्राप्तिकते तेषामेकेन हरिणा सह । गङ्गदत्ताभिधानेन स मैत्रीत्वं प्रपनवान् ॥ ७३ ॥ कूपान्तरक्ततावासा चित्रलेखा च सारिका । बभूव मधुरालापा तस्य सर्पस्य वल्लभा ॥ ७४ ॥ (१) सत्यं ।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy