SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २६० श्रीशान्तिनाथचरित्रे व्याघ्रात् त्रस्तं तमुद्दीक्ष्य वानरी सा मटित्यपि । प्रक्हिायात्मनः क्षोभं प्रसन्नवदनाऽभवत् ॥ ३० ॥ विखस्तोऽभून निषादोऽथ निषस्मश्च तदन्तिके । सा तस्य शिरसः केशान् व्यावणोद् बन्धुवासला ॥ ३१ ॥ तदुत्सङ्गे शिरः कृत्वा सुप्तोऽसौ विटपाश्रितः । वीक्ष्य निद्रायमाणं तं व्याघ्रः प्रोवाच वानरीम् ॥ ३२ ॥ भद्रे ! नोपवतिं वेत्ति सर्वकोऽपि महीतले । मनुष्यस्तु विशेषेणास्मिन्नर्थे श्रूयतां कथा ॥ ३३ ॥ एकस्मिन् सनिवेशेऽभूत् शिवस्वामीति स हिजः । स्वतीर्थवन्दनाहेतोनिरगानिजमन्दिरात् ॥ ३४ ॥ एकस्यां पतितोऽटव्यां तृष्णार्तोऽन्वेषयन् जलम् । पुराणकूपमद्राक्षौद् गूढं तरुलतादिभिः ॥ ३५ ॥ कत्वा दाम टणेस्तेन बड्वा च करपत्रकम् । कूपान्त: क्षेपयामास जला) सोऽजडाशयः ॥ ३६ ॥ रज्ज्वा तत्र विलग्यको निर्ययौ कूपकात् कपिः। सफलोऽयं ममारम्भ इति दध्यौ हिजोऽपि हि ॥ ३७॥ पुनहितीयवेलायां व्याघ्रसौ विनिर्गतौ। ब्राह्मणस्याङ्गियुम्मं ते प्रणेमुः प्राणदायिनः ॥ ३८ ॥ मतिमान् वानरस्तेषु जातिम्मरणपण्डितः । द्विजातिं ज्ञापयामास लिखित्वेत्यक्षरावलिम् ॥ ३८ ॥ वसामो मथुरोपान्ते वयं तत्र त्वयाऽपि हि । समागम्यं ततः किञ्चित् खागतं ते करिष्यते ॥ ४० ॥
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy