________________
श्रौशान्तिनाथचरित्रे
मनोवचनकायाख्यास्त्रयो योगा: प्रकीर्तिताः । अप्रशस्ता भवन्त्येते कर्मबन्धस्य हेतवः ॥ ७४ ॥ सर्वमेतत् परित्यज्य पापकर्मनिबन्धनम् । विदधीत मतिं धर्मे भव्यो मुक्तिसुखप्रदे ॥ ७५ ॥ अत्रान्तरे कनकधीः सा पप्रच्छेति तं मुनिम् । अभूइन्धुवियोगो मे पितुर्मृत्युश्च किं प्रभो ! ॥ ७६ ॥ ततः कीर्तिधरणोक्तं तद् भद्रे ! शृणु कारणम् । येन बन्धुवियोगादि तव दुःखमभूदितः ॥ ७७ ॥ अस्त्यत्र धातकीखण्डे होपे प्राग्भरते पुरम् । नाना शङ्खपुरं भूरिधनधान्यसमाकुलम् ॥ ७८ ॥ काचिदुच्छिन्नसन्ताना श्रीदत्ता नाम दुर्गता। तत्राभूदबला कर्मकरणावाप्तजीवना ॥ ७ ॥ पौडिता दुर्गतत्वेन निशम्य मुनिसबिधौ। चकार साऽन्यदा धर्मचक्रवालाभिधं तपः ॥ ८० ॥ विरात्रहितयं तत्र प्रथमं क्रियते तपः ।। सप्तत्रिंशञ्चतुर्थानि शत्याऽऽर्चा गुरुदेवयोः ॥ ८१ ॥ ददौ तस्यै जन: सर्व: संप्रीत: पारणाहनि। मनोज्ञभक्ष्यभोज्यादि तपो हि महितं जने ॥ ८२ ॥
(१) घ च म -नां त्रियोगाश्च । ज -नां त्रयो । (२) ख घ च ज झ -दिति । (३) ख घ च ज झ द -भोज्यानि ।