SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २८४ श्रीशान्तिनाथचरित्रे ततश्च देवराजेन राज्ञोहालितवाहना । चचाल धारिणी पादचारिणी सह सूनुना ॥ ८३ ॥ स हन्तव्यो मयाऽवश्यं योऽनेन सह यास्यति । इत्युक्वा वारितः सर्वः परिवारस्तु भूभुजा ॥ ८४ ॥ ततश्वोच्छलितो लोकहाकारः सकले पुरे । स कोऽपि नाभवत्तत्र येन नो रुदितं तदा ॥ ८५ ॥ जजल्प च जनोऽद्यैतदनाथमभवत्पुरम् । सम्प्राप्तोऽद्यैव पञ्चत्वं वीरसेनो नरेश्वरः ॥ ८६ ॥ परित्यक्ता वयमहो ! यदनेन महात्मना । इति लोकवचः शृण्वन् पुराइलो विनिर्ययौ ॥ ८७ ॥ ततः शनैः शनैर्मात्रा मातृष्वस्रा च संयुतः । सोऽवन्ति देशमध्यस्थामियायोज्जयिनीं पुरोम् ॥ ८८ ॥ जितशचुनृपस्तस्यां यथार्थाख्यः पराक्रमी । बभूव कमलश्रीश्च तस्याग्रमहिषो वरा ॥ ८८ ॥ बहिष्णुर्यास्तरुच्छायां विश्रान्ता साऽथ धारिणी । चिन्तयामास हा दैव ! किमरे । विहितं त्वया ? ॥ ८० ॥ भूत्वाऽपि वीरसेनस्य भूपतेः प्राणवल्लभा । हन्तेदृश्यां दुर्दशायां ससुता पतिता कथम् ? ॥ ८१ ॥ अथ तां समनुज्ञाप्य तत्खसा विमलाभिधा । प्रविवेश पुरीमध्ये वासस्थानविधित्सया ॥ ८२ ॥ सा वस्तहरिणीनेत्रा वीक्षमाणा पुरोजनम् । श्रेष्ठिनं सोमदत्ताख्यं ददर्शेकत्र मन्दिरे ॥ ८३ ॥
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy