________________
बतीयः प्रस्तावः।
१३५ स्थगयित्वोत्तरीयेण नासारन्ध्र ततश्च तौ। .. राशिं नरकरशाणां वने तस्मिन्नपश्यताम् ॥ ४४ ॥ भयभीतौ विशेषणाऽऽलोकयन्तावदो वनम् । नरमेकं च तो प्रेक्षाञ्चक्राते शूलिकागतम् ॥ ४५ ॥ जीवन्तं विलपन्तं च दृष्ट्वा पपृच्छतुश्च तम् । कस्त्वं भद्र ! कथं वा तेऽवस्थेयं के त्वमी शवाः ॥ ४६ ॥ सोऽप्यवोचत 'कायन्दीपुर्वास्तव्योऽस्म्यहं वणिक् । भग्नं वारिनिधी यानं वाणिज्येनाऽऽगतस्य मे ॥ ४७ ॥ ततचहागतो रत्नहोपदेव्याऽभिकामितः । स्तोकापराधेिऽप्यन्येद्युस्तयैवं निहितोऽस्माहम् ॥ ४८ ॥ तयैवं विहताश्चैतेऽनया प्रक्रियया शवाः । तद् युवां कुत आयाती प्राप्तौ चास्या रहे कथम् ॥ ४८ ॥ ततस्तावात्मनो वार्ता निवेद्य तमपृच्छताम् । भद्र ! नौ जीवनोपायः कोऽम्यस्त्येवं स्थिते सति ॥ ५० ॥ सोऽवदच्छेलको नाम्ना यक्ष: पूर्ववनेऽस्ति भोः ! । सोऽश्वरूपधरः पर्वदिनेष्वेवं प्रजल्पति ॥ ५१ ॥ कं रक्षामि नरं कं वा विपदं तारयाम्यहम् । तद् गत्वा यक्षराजं तं भक्त्याऽऽराधयतं युवाम् ॥ ५२ ॥
(१) ङज, काकन्दीपुर्या वास्तव्योऽहं वणिक | ज ञ ट ठ ढ ण त थ द, कायन्दीपुर्यश्वानामहं वणिक । च, कायन्दीपुर्यस्त्यस्यामहं वणिक् ।
(२) ङ ञ ण इतचे(३) ण निहता