________________
तृतीयः प्रस्तावः ।
१४१ नासावभ्यस्थितस्ताभ्यामाक्षिप्ताभ्यां ततश्च सः । रुष्टो व्यचिन्तयदिमौ चेटीनाव्येन मोहितौ ॥ ५ ॥ वित्तो मामपि नायातं ततोऽमू चेटिके ध्रुवम् । . महामात्रे कलापात्रे हारयिष्यामि केनचित् ॥६॥ (युग्मम्) विद्याधराधिराजस्य त्रिखण्ड विजयेशितुः । प्रतिविष्णोर्दमितारः सकाशे स ययौ ततः ॥ ७ ॥ अभ्युत्थानादिसत्कारं कृत्वाऽसावासनस्थितम् । पप्रच्छ तं मुनिं दृष्टं पृथिव्यां किञ्चिदद्भुतम् ॥ ८ ॥ सोऽवदच्छृणु राजेन्द्र ! सुभगायाः पुरो विभोः । अनन्तवीर्यभूपस्य समीपे गतवानहम् ॥ ८ ॥ 'तर्बरिचिलात्याख्यचेव्यो व्यक्रिया वरा । मयाऽवलोकिता तत्र विश्वविस्मयकारिणी ॥ १० ॥ किं विद्याभिः प्रचण्डाभिः किं राज्येन किमाजया । ते विना तत्र भूपति गदित्वा नारदो ययौ ॥ ११ ॥ तेनाऽथ प्रेषितो दूतः स गत्वा तत्र सत्वरम् । इदमूचे तयोरग्रे खखामिबलगर्वितः ॥ १२ ॥ हंहो भवन्ति रत्नानि राजगामौनि निश्चितम् । चेट्यौ नाट्यविधायिन्यौ तदेते अर्पतां प्रभोः ॥ १३ ॥
(१) द म्यर्चित-। (२) त ठ तरिचिलात्याख्ये चेयौ नायक्रियावरे।
मया विलोकिते तत्र विश्वविस्मयकारिके ॥ १० ॥