________________
हितीयः प्रस्तावः । सोऽथ श्रीविजयो राजा समं देव्या सुतारया । ययौ क्रीडार्थमन्येार्वनं ज्योतिर्वनाभिधम् ॥ ६३ ॥ तत्र भर्ता सहाद्रीणां छायावत् सुतलेषु सा। विहरन्ती ददर्शकं सुतारैणं मनोहरम् ॥ ६४ ॥ कुरङ्ग स्वर्णवर्णाङ्गं तं विलोक्य सुलोचनम् । सोचे स्वपतिमानीय नाथैनं त्वं ममार्पय ॥ ६५ ॥ तनहार्थं स्वयं राजा स्वप्रियानेहमोहितः । दधावे सोऽपि वेगेनोत्पत्येयाय नभस्तलम् ॥ ६६ ॥ अत्रान्तरेऽस्य प्रियया दष्टया कुक्कुटाहिना । एहि लघु हे नाथेति पूचके गुरुस्वरम् ॥ ६ ॥ तदाकर्ण्य झटित्येव विनिवृत्ती महीपतिः । ददर्शनां विलपन्ती विषवेदनयाऽदिताम् ॥ ६८ ॥ ततः प्रयुक्ता वेगेन मन्त्रतन्त्रादिका क्रिया। . साऽप्यभूविष्फला क्षेत्रे क्षिप्तं बीजमिवोपरे ॥ ६८ ॥ क्षणान्तरण सा देवी खानास्या मौलितेक्षणा । पश्यतोऽपि महोभर्तुर्बभूव गतजीविता ॥ ७० ॥ ततो मुमूर्छ भूपाल: पपात च महीतले । कथञ्चिल्लब्धसंज्ञः सन् स एवं विललाप च ॥ ७१ ॥ हा गीर्वाणप्रियाकारे महोदार विवेकिनि । हा सुतार गुणाधार प्रीतिसारे क तिष्ठसि ॥ १२ ॥ एवं विलप्य बहुधा राजाऽभूमरणोद्यतः । वृत्तान्तं ज्ञापितश्चामुं राजलोक: पदातिभिः ॥ ७३ ॥