SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ चतुर्थ: प्रस्तावः । इतः पूर्वविदेहेऽत्र जम्बूद्दीपस्य मध्यमे । विजये मङ्गलावत्यभिधे सीतानदीतटे ॥ १ ॥ तौर्थङ्करादिपुंरत्नसञ्चया रत्नसच्चया । अस्ति सिद्दान्तविख्याता शाश्खता नगरी वरा ॥ २ ॥ ( युग्मम्) दुर्नीतिवारकत्वेन प्रजायाः चेमकारकः । तत्र क्षेमङ्करो जज्ञे राजा तीर्थङ्करच सः ॥ ३ ॥ सतीत्वपादपाssवाला सुविधाला गुणश्रिया । बभूव भूपतेस्तस्य रत्नमालाऽभिधा प्रिया ॥ ४ ॥ अपराजितजीवोऽसौ द्वाविंश' त्यर्णवस्थितेः । अच्युतेन्द्रपदाच्चुत्वा तस्याः कुचाववातरत् ॥ ५ ॥ चतुर्दश महास्वप्ना वञ्चस्वप्नसमन्विताः ॥ 'दृष्टा देव्या तया रात्रौ चक्रभृज्जन्मसूचकाः ॥ ६ ॥ कथितास्ते महोभर्तुः प्रभातोत्थितया तया । सुपुत्रजन्मकथनात् तेनाप्याऽऽह्नादिता सका ॥ ७ ॥ ग ज ट प -त्यतरस्थितेः । (१) (२) ज द हट्दा | (३) ज सुपुत्रकथनातेन राज्ञाऽप्याह्नादिता सका । म ठ -खकाः ।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy