________________
चतुर्थ: प्रस्तावः ।
इतः पूर्वविदेहेऽत्र जम्बूद्दीपस्य मध्यमे ।
विजये मङ्गलावत्यभिधे सीतानदीतटे ॥ १ ॥
तौर्थङ्करादिपुंरत्नसञ्चया रत्नसच्चया ।
अस्ति सिद्दान्तविख्याता शाश्खता नगरी वरा ॥ २ ॥ ( युग्मम्) दुर्नीतिवारकत्वेन प्रजायाः चेमकारकः ।
तत्र क्षेमङ्करो जज्ञे राजा तीर्थङ्करच सः ॥ ३ ॥ सतीत्वपादपाssवाला सुविधाला गुणश्रिया । बभूव भूपतेस्तस्य रत्नमालाऽभिधा प्रिया ॥ ४ ॥ अपराजितजीवोऽसौ द्वाविंश' त्यर्णवस्थितेः । अच्युतेन्द्रपदाच्चुत्वा तस्याः कुचाववातरत् ॥ ५ ॥ चतुर्दश महास्वप्ना वञ्चस्वप्नसमन्विताः ॥
'दृष्टा देव्या तया रात्रौ चक्रभृज्जन्मसूचकाः ॥ ६ ॥ कथितास्ते महोभर्तुः प्रभातोत्थितया तया । सुपुत्रजन्मकथनात् तेनाप्याऽऽह्नादिता सका ॥ ७ ॥
ग ज ट प -त्यतरस्थितेः ।
(१)
(२) ज द हट्दा |
(३) ज सुपुत्रकथनातेन राज्ञाऽप्याह्नादिता सका । म ठ -खकाः ।