________________
द्वितीयः प्रस्तावः ।
भणितं च ततोऽन्येन श्रुतसागरमन्त्रिणा ।
देवास्या युज्यते कर्त्तुं कन्यकायाः स्वयंवरः ॥ १९ ॥ श्रुत्वेदं मन्त्रणं राजा मन्त्रिणो विससर्ज तान् । संभिन्नश्रोतः संज्ञं चापृच्छन्नैमित्तिकोत्तमम् ॥ २० ॥ नैमित्तिकोऽवदद्राजन् यौ पोतनपुरेशितुः | पुत्रौ प्रजापते राजस्त्रिपृष्ठाचलसंज्ञकौ ॥ २१ ॥ तावत्र भरते विष्णुबलभद्रौ भविष्यतः । प्रतिविष्णुममुं चाश्वग्रीवं व्यापादयिष्यतः ॥ २२ ॥ इति साधुमुखाद्दाक्यं मया श्रुतमतः परम् । स्वज्ञानेनापि विज्ञाय कथयामि महीपते ॥ २३ ॥ तुभ्यं विद्याधरेशत्वं स त्रिपृष्ठ: प्रदास्यति । एषा स्वयंप्रभा चाग्रामहिषी तस्य भाविनो ॥ २४ ॥ ततश्च 'परितुष्टोऽसौ राजाऽभ्यर्च्य विसृज्य तम् । प्रेषयामास दूतं च मारोचिं पोतने पुरे ॥ २५ ॥ ः गत्वा नत्वाऽमुनेत्युक्तः प्रजापतिनरेश्वरः । यदस्माकं विभुर्विद्याधरेन्द्रो ज्वलनाभिधः ॥ २६ ॥ कन्यां स्वयंप्रभानाम्त्रों त्रिपृष्ठाय सुताय ते । प्रभो दिल्सति तेनाहं प्रेषितोऽस्मि तवान्तिकम् ॥ २७ ॥ ऊचे प्रजापतिः कार्यमेतत् बहुमतं मम । वलित्वाऽऽगत्य दूतोऽपि तदाचख्यौ स्वभूभुजे ॥ २८ ॥
(१) ञ परितुष्टेन राज्ञा ।
३७