Book Title: Rajprashniyasutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti
Catalog link: https://jainqq.org/explore/600237/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ NEL (AREEKRISAR नि00000000000000000000000000000000000000000000000000000000000000000000000000000000000000 आचार्यवर्यश्रीमन्मलयगिरिप्रणीतवृत्तियुक्तम् श्रीमत् राजप्रश्नीयसूत्रम् । -- OCOMDO ఇండదు प्रकाशक:-श्रीमत्या आगमोदयसमित्याख्यसंस्थाया एका कार्यवाहक महेशाणावास्तव्यः श्रेष्ठी सूरचन्द्रात्मज वेणोचन्द्रः पसनवास्तव्यः श्री क्षेपचन्द्रात्मजोत्तमचन्दयुक्सुरतवास्तव्य श्रेष्ठिप्रतापचन्द्रात्मज मगनलालाभिधकृतद्रव्यसाहाय्येन. अस्य पुनर्मुद्रणाचाः सर्वेऽधिकारा पतसंस्थाकार्यवाहकाणायमाता: स्थापिताः । प्रतयः ७५०. वीर संवत् २४५१. पण्यम् 98-1.01 विक्रम संवत् १९८१. क्राइस्ट १९२५. Po o oooooo000000000000000000000000000000000000000000000000000000000000000000 लाRAINSTATUSTAHAYOURTISTRAYERESTERPRITERASTRUSHERENCE बाल UNIN IAS dain Education Internatanal For Personal & Private Use Only Page #2 -------------------------------------------------------------------------- ________________ Published by, Shah Venichand Surehand FOR AGAMODAY SAMITI Printed at the ARY-BHUSHAN PRINTING PRESS Pages 72 and remaining “ Vir-Shasan Printing Press” AHMEDABAD. BY SHAH VITHALDAS MOHANBHAI. All Rights Reserved by the Secretaries Shree Agamoday Samiti. AT THE OFFICE OF Sheth Devchand Lalbhal Jain Pustakodhar lund, 426, Javeri Bazar-BOMBAY. For Personal & Private Use Only www.ainelibrary.org Page #3 -------------------------------------------------------------------------- ________________ ॥ अहम् ॥ श्रीमन्मलयगिर्याचार्यविहितविवृत्तियुतं श्रीमद्राजप्रश्नीयमुपाङ्गम् ॥ ॥ॐ नमः॥ प्रणमत वीरजिनेश्वरचरणयुगं परमपाटलच्छायम् । अधरीकृतनतवासवमुकुटस्थितरत्नरुचिचक्रम् ॥१॥ राजप्रश्नीयमहं विवृणोमि यथाऽऽगमं गुरुनियोगात् । तत्र च शक्तिमशक्तिं गुरवो जानन्ति का चिन्ता ?॥२॥ अथ कस्मादिदमुपाङ्ग राजप्रश्नीयाभिधानमिति ?, उच्यते, इह प्रदेशिनामा राजा भगवतः केशिकुमारश्रमणस्य समीपे यान् जीवविषयान् प्रश्नानकार्षीत् , यानि च तस्मै केशिकुमारश्रमणो गणभृत् व्याकरणानि व्याकृतवान् , यच्च व्याकरणसम्यक्परिणतिभावतो बोधिमासाद्य मरणान्ते शुभानुशययोगतः प्रथमे सौधर्मनाम्नि नाकलोके विमानमाधिपत्येनाधितिष्ठत् , यथा च विमानाधिपत्यप्राप्त्यनन्तरं सम्यगवधिज्ञानाभोगतः श्रीमद्वर्धमानस्वामिनं भगवन्तमालोक्य भक्त्यतिशयपरीतचेताः सर्वस्वसामग्रीसमेत इहावतीर्य भगवतः पुरतो द्वात्रिंशद्विधि नाट्यमनरीनृत्यत्, नर्तित्वा च यथाऽऽयुष्कं दिवि सुखमनुभूय ततश्चयुत्वा यत्र समागत्य मुक्तिपदमवाप्स्यति, तदेतत्सर्वमस्मिन्नुपाङ्गेऽभिधेयं, परं सकलवक्तव्यतामूलं राजप्रश्नीय इति-राजप्रश्नेषु भवं राजप्रश्नीयं । अथ कस्याङ्गस्येदमुपाङ्ग १, उच्यते, सूत्रकृताङ्गस्य, कथं तदुपाङ्गतेति चेत् , उच्यते, मूत्रकृते ह्यङ्गे अशीत्यधिकं शतं क्रियावादिना, चतुरशीतिरक्रियावादिना, सप्तषष्टिरज्ञानिकानां, द्वात्रिंशदैनयिकानां, सर्वसङ्ख्यया त्रीणि शतानि त्रिषष्टयधिकानि पाखण्डिकशतानि प्रतिक्षिप्य Jain Education For Personal & Private Use Only Sinelibrary.org Page #4 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्री मलयगिरीया वृत्तिः ॥ १ ॥ 30000 स्वसमयः स्थाप्यते, उक्तं च नन्वध्ययने- “ सुयंगडे णं असीयसयं किरिआवाईणं चतुरासीई अकिरियावाईणं सत्तट्ठी अण्णाणियवाईणं बत्तीसा वेणइयवाईणं तिन्हं तेवद्वाणं पासंडियसयाणं जियूहं किया ससमए ठाविज्जई"त्ति, प्रदेशी च राजा पूर्वमक्रियावादिमतभावितमना आसीत्, अक्रियावादिमतमेव चावलन्न्य जीवविषयान् प्रश्नानकरोत् केशिकुमारश्रमणश्च गणधारी सूत्रकृताङ्ग-सूचितमक्रियावादिमतप्रक्षेपमुपजीव्य व्याकरणानि व्याकार्षित्, ततो यान्येव सूत्रकृताङ्गसूचितानि केशिकुमारश्रमणेन व्याकरणानि व्याकृतानि तान्येवात्र सविस्तरमुक्तानीति सूत्रकृताङ्गगतविशेषप्रकटनादिदमुपाङ्ग सूत्रकृताङ्गस्येति । एतद्वक्तव्यता च भगवता वर्द्धमानस्वामिना गौतमाय साक्षादभिहिता, तत्र यस्यां नगर्यां येन प्रक्रमेणाभ्यधीयत तदेतत्सर्वमभिवित्सुरिदमाह - णं काले णं णं समए णं आमलकप्पा नामं नयरी होत्था, रिद्धत्थिमियसमिद्धा जाव पासा दीया दरिसणिज्जा अभिरुवा पडिरुवा ( सू० १ ) ॥ तीसे णं आमलकप्पाए नयरीए बहिया उत्तरपुरत्थमे दिसीभाए अंबसालवणे नामं चेइए होत्था, पोराणे जाव पडिरूवे ( सू० २ ) ‘ते णं काले णं ते णमित्यादि ' ' ते ' इति प्राकृतशैलीवशात्तस्मिन्निति द्रष्टव्यं अस्यायमर्थो - यस्मिन्काले भगवान् वर्द्धमानस्वामी स्वयं विहरति स्म तस्मिन्निति, 'ण' मिति वाक्यालङ्कारे, दृष्टवान्यत्रापि णंशब्दो वाक्यालङ्कारार्थो यथा - 'इमा णं पुडवी' इत्यादाविति, 'काले ' अधिकृतावसर्पिणीचतुर्थविभागरूपे, अत्रापि शब्दो वाक्यालङ्कृतौ, ' ते णं समए णं' समयोऽवसर' १ सूत्रकते अशीतं शतं क्रियावादिनां चतुरशीतिमक्रियावादिनां सप्तषष्टिमज्ञानिकानां द्वात्रिंशतं वैनयिकवादिनां त्रयाणां त्रिषष्ट्यधिकानां पाखण्डिक| शतानां निर्यूहं कृत्वा स्वसमयः स्थाप्यते । Jain Educational For Personal & Private Use Only 3038705 103003001 आमलक ल्पावर्णनं सू० १ आम्राशालवर्णनं मृ० २ ॥ १ ॥ ainelibrary.org Page #5 -------------------------------------------------------------------------- ________________ चाची, तथा च लोके वक्तारो-नाद्याप्येतस्य वक्तव्यस्य सपयो वर्तते, किमुक्तं भवति ?-नाद्याप्यतस्य वक्तव्यस्यावसरो वर्तते इति, तस्मिन्निति यस्मिन् समये भगवान् मूर्याभदेववक्तव्यतामचकथत् तस्मिन् समये आमलकल्या नाम नगरी अभवत्, नन्विदानीमपि सा नगरी वर्तते ततः कथमुक्तमभवदिति ?, उच्यते, वक्ष्यमाणवर्णकग्रन्थोक्तविभूतिसमन्विता तदैवाभवत्, न तु| विवक्षितोपाङ्गविधानकाले, तदपि कथमवसेयमिति चेत् , उच्यते, अयं कालः अवसर्पिणी, अवसर्पिण्यां च प्रतिक्षणं शुभा भावा हानिमुपगच्छन्ति, एतच्च सुप्रतीतं जिनवचनवेदिनामतोऽभवदित्युच्यमानं न विरोधभाक् । सम्पत्यस्या नगर्या वर्णकमाहरिद्धत्थिमियसमिद्धा जाव पासाइया दरिसणिज्जा अभिरूवा पडिरूवा" इति ऋद्धा-भवनैः पौरजनैश्चातीव वृद्धिमुपागता, 'ऋषि दृद्धाविति वचनात् , स्तिमिता-स्वचक्रपरचक्रतस्करडमरादिसमुत्थभयकल्लोलमालाविवर्जिता, समृद्धा-धनधान्यादिविभूतियुक्ता, ततः पदत्रयस्य विशेषणसमासः, यावच्छब्देन 'पमुइयजणजाणवया' प्रमुदिताः-प्रमोदवन्तः प्रमोदहेस्तुवतूनां तत्र सद्भावात् , जनानगरीवास्तव्यलोकाः जानपदा:-जनपदभवास्तत्र प्रयोजनक्शादायाताः सन्तो यत्र सा प्रमुदितजनजानपदा, 'आइण्णजणमणूसा' मनुष्यजनैराकीर्णा, प्राकृतत्वात्पदव्यत्ययः, "हलसयसहस्ससंकिटविगिलट्टपण्णत्तसेउसीमा" हलानां शनैः सहस्रश्च सकृष्टाविलिखिता विकृष्टा-नगर्या. दूरवर्तिनी बहिवर्तिनीति भावः, लष्टा-मनोज्ञा प्राज्ञैः-छेकैराप्ता प्राज्ञाप्ता, छेकपुरुषपरिकर्मितेति भावः, सेतुसीमा कुल्याजलसेक्यक्षेत्रसीमा यस्याः सा हलशतसहस्रसकृष्टविकृष्टलष्टपाज्ञाप्तसेतुसीमा, 'कुकुडसंडेयगामपउरा' कुकुडसम्पात्या 0 जाग्रामाः सर्वासु दिक्षु विदिक्षु च प्रचुरा यस्याः सा कुकुडसण्डेयग्रामप्रचुराः, 'गोमहिसगवेलगप्पभूया गावी-बलीवदा महिपाः-प्रतीता गावः-स्वीगव्य एडकाः-उरभ्रास्ते प्रभूता यस्यांसा तथा, 'आयारवन्तचेइयजुबइविसिद्धसन्निविटबहुला' आकारवन्ति-सुन्दराकाराणि Jain Education For Personal & Private Use Only Thinelibrary.org Page #6 -------------------------------------------------------------------------- ________________ ल्पावणेनं चैत्यानि युवतीनां च पण्यतरुणीनामिति भावः, विशिष्टानि सन्निविष्टानि, सनिवेशपाटका इति भावः, बहुलानि-बहूनि यस्यां सा| श्रीराजप्रश्नी तथा, 'उकोडियगायगंउिभेदतकरखंडरकखरहिया' उत्कोटा-लश्चातया चरन्ति उत्कोटिकास्तैगात्रभेदैः-शरीरविनाशकारिभिग्रन्थिभेदैःमलयगिरी ग्रन्थिच्छेदैः तस्करैः खण्डरक्षः-दण्डपाशिक रहिता, अनेन तत्रोपद्रवकारिणामभावमाह, 'क्षेमा अशिवाभावात् , 'निरुबद्दवा' राजादिकृतोया वृत्तिः पद्रवाभावात्, 'सुभिक्षा' . भिक्षुकाणां भिक्षायाः सुलभत्वात् , 'विसत्थसुहावासा' विश्वस्तो-निर्भयः मुखमावासो लोकानां ॥२॥ यस्यां सा तथा, 'अणेगकोडिकोडुंबियाइण्णणिव्युत्तसहा' अनेककोटीभिः-अनेककोटिसङ्ख्याकैः कौटुम्बिकैराकीपणा निवृत्ता |सन्तुष्टजनयोगात् शुभा शुभवस्तुपेतत्वात, ततः पदत्रयस्य कर्मधारयः, “नडनजल्लमल्लमुट्टियवेलबगकहगपवकलासकआइक्खयलंखमखतूणइल्लतुंबवाणियअणेगतालाचराणुचरिया" नटा नाटयितारो, नर्तका ये नृत्यन्ति, जल्ला-राज्ञः स्तोत्रपाठकाः, मल्लाः | प्रतीता मौष्ठिका-मल्ला एव ये मुष्टिभिः प्रहरन्ति, विडम्बकाः-विदपकाः कथकाः-प्रतीताः प्लवका-ये उत्प्लवन्ते नद्यादिकं चा तरन्ति, लासका ये रासकान् गायन्ति, जयशब्दप्रयोक्तारो वा भाण्डा इत्यर्थः, आख्यायिका-ये शुभाशुभमाख्यान्ति लख्या-महावंशाग्र| खेलका मङ्वाः -चित्रफलकहस्ता भिक्षुकाः, 'तूणइल्ला' तृणाभिधानवाद्यविशेषचन्तः तुम्बवीणिकाः-तुम्बवीणावादका, अनेके च ये तालाचराः-तालादानेन प्रेक्षाकारिणः, एतैः सर्वेरनुचरिता-आसेविता या सा तथा, "आरामुज्जाणअगडतलागदीहियवप्पिणिगुणो|ववया" आरामा यत्र माधवीलतागृहादिषु दम्पत्यादीन्यागत्य रमन्ते, उद्यानानि-पुष्पादिमद्वक्षसलान्युत्सवादों बहुजनभोग्यानि | ४|अगडत्ति-अवटाः कूपास्तडाकानि-प्रतीतानि दीर्घिकाः-सारिण्यः, वप्पिणित्ति-केदाराः, एते गुणोपपेता-रम्यतादिगुणोपपेता|॥२॥ यस्यां सा तथा, 'उब्बिद्धविउलगंभीरखातफलिहा' उम्बिद्ध-उण्डं विउलं-विस्तीर्ण गम्भीरम्-अलब्धमध्यं खातम्-उपरिविस्ती Jain Education Mitra For Personal & Private Use Only allainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ र्णमधः सङ्कुचितं परिखा च-अध उपरि च समखातरूपा यस्यां सा तथा, 'चक्कगयमुसंढिओरोहसयग्घिजमलकवाडयणदुप्पवेसा' चत्राणि-प्रहरणविशेषरूपाणि गदाः-प्रहरणविशेषाः मुषण्ढयोऽप्येवरूपा अवरोधः-प्रतोलीद्वारेष्वन्तःप्राकारः सम्भाव्यते, शतघ्न्योमहायष्टयो महाशिला वा याः पातिताः सतानि पुरुषाणां घ्नन्ति यमलानि-समस्थितद्रव्यरूपाणि यानि कपाटानि धनानि च-निश्छि-13 द्राणि तैर्दुषवेशा या सा तथा, 'वणुकुडिलवंकपागारपरिखित्ता' धनुकुडिलं-कुटिलं धनुस्ततोऽपि वक्रेण प्राकारेण परिक्षिप्ता या सा तथा, 'कविसीसयवट्टरइयसंठियविरायमाणा' कपिशीर्षकैर्वृत्तरचितसंस्थितैः चर्तुल कृतसंस्थानैर्विराजमाना-शोभमाना या सा तथा, |'अट्टालयचरियदारगोपुरतोरणउन्नयसुविभत्तरायमग्गा' अट्टालकाः-प्राकारोपरिभृत्याश्रयविशेषाः चरिका-अष्टहस्तप्रमाणो मार्गः द्वाराणि-भवनदेवकुलादीनां गोपुराणि-पाकारद्वाराणि तोरणानि च उन्नतानि-उच्चानि यस्यां सा तथा, सुविभक्ता-विविक्ता राजमार्गा यस्यां सा तथा, ततः पदद्वयस्य कर्मधारयः, 'छेयायरियरइयदहफलिहइंदकीला' छेकेन-निपुणेनाचार्येण-शिल्पोपाध्यायेन। रचितो दृढो-बलवान् परिधः-अर्गला इन्द्रकीलश्च-सम्पाटितकपाटयाधारभूतः प्रवेशमध्यभागो यस्यां सा तथा, 'विवणिवणिच्छित्तसिपिआइपणनियसुहा' विपणीनां चणिकपथानां हमाग्गाणां वणिजां च क्षेत्रं-स्थानं सा विपणिवणिक्षेत्र तथा शिल्पिभिःकुम्भकारादिभिनितैः-सुखिभिः शुभैः-स्वस्वकर्मकुशलैराकी, प्राकृतत्वाच्च सूत्रेऽन्यथा पदोपन्यासः, ततः पूर्वपदेन कर्मधारयः, सिंघाडगतियचउक्कचच्चरपणियापगविविहवसुपरिमंडिया' शृङ्गाटकत्रिकचतुष्कचत्वरैः पणितानि-क्रयाणकानि तत्प्रधानेषु आपणेषु । यानि विविधानि वमूनि-द्रव्याणि तैश्च परिमण्डिता, शृङ्गाटकं-त्रिकोणं स्थानं, त्रिकं यत्र रथ्यात्रयं मिलति, चतुष्कं-रथ्याचतुष्कमीलनात्मकं, चत्वरं-बहुरथ्यापातस्थानं, 'सुरम्मा' सुरम्या-अतिरम्या, 'नरवइपविइन्नमाहिवइपहा' नरपतिना-राज्ञा प्रविकीर्णो Jain Education For Personal & Private Use Only lainelibrary.org Page #8 -------------------------------------------------------------------------- ________________ आमलक ल्पावर्णनं श्रीराजपनी मलयागरीया वृत्तिः मू०२ ॥३॥ GGELCLCLOGGEGOLGC गमनागमनाभ्यां व्याप्तो महीपतिपथो-राजमागों यस्यां सा तथा, 'अणेगवरतुरगमत्तकुंजररहपहकरसीयसंदमाणीआइण्णजाणजोगा'। अनेकैर्वरतुरगाणां मत्तकुञ्जराणां स्थानां च पहकरैः-सयातैः तथा शिविकाभिः स्यन्दमानीभिर्यानयुग्यश्चाकीर्णा-व्याप्ता या सा तथा, आकीर्णशब्दस्य मध्यनिपातः प्राकृतत्वात् , तत्र शिविकाः-कूटकारेणाच्छादिता जम्पानविशेषाः स्यन्दमानिकाः-पुरुषप्रमाणा जम्पानविशेषा यानानि-शकटादीनि युग्यानि-गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानान्येव, 'विमउलनवनलिणसोभियजला विमुकुलै:-विकसितैननलिनैः-कमलैःशोभितानि जलानि यस्यां सा तया, पंडुरवरभवगपंतिपहिया उत्ताणयनयण|पिच्छणिज्जा' इति सुगम, 'पासाइया' इत्यादि, पासादेषु भवा प्रासादीया, प्रासादबहुला इत्यर्थः, अत एव दर्शनीया द्रष्टुं योग्या, प्रासादानामतिरमणीयत्वात् , तथा आभि द्रष्टन प्रति प्रत्येकमभिमुखमतीव चेतोहारित्वात् रूपम्-आकारो यस्याः सा अभिरूपा, एतदेव व्याचष्टे-प्रतिरूपा, प्रतिविशिष्टम्-असाधारणम् रूपम्-आकारो यस्याः सा प्रतिरूपा ॥१॥"तीसे ण"मित्यादि, तस्या णमिति [पूर्ववत् आमलकल्पायां नगर्या बहिः उत्तरपौरस्त्ये-उत्तरपूर्वारूपे ईशाणकोणे इत्यर्थः, दिग्भागे 'अम्बसालवणे' इति आप्रैः शालैश्वातिप्रचुरतयोपलक्षितं यदनं तदाम्रशालवनं तद्योगाच्चैत्यमपि आम्रशालवनं, चितेः-लेप्यादिचयनस्य भावः कम्मे वा चैत्यं, तत्र इह संज्ञाशब्दत्वात् देवताप्रतिबिम्बे प्रसिद्ध, ततस्तदाश्रयभूतं यदेवताया गृहं तदप्युपचारात चैत्यं, तच्चेद व्यन्तरायतनं द्रष्टव्यं, न तु भगवतामईतामायतनं, 'होत्थ' ति अभवत् , तच्च किंविशिष्टमित्याह-चिरातीते पुराणे यावच्छब्दकरणात् 'सदिए कित्तिए नाए सच्छत्ते सज्झए' इत्याद्यौपपातिकग्रन्थप्रसिद्धवर्णकपरिग्रहः । एवंरूपं च चैत्यवर्णकमुक्त्वा वनखण्डवक्तव्यता वक्तव्या, सा चैवंसे गं अंबसालवणे चेइए एगेणं मइया वणसंडेणं सव्वओ समंता संपरिक्खित्ते, से णं वणसंटे किण्हाभासे इत्यादि यावत्पाप्ताइए ॥ ३ ॥ JainEducation For Personal & Private Use Only L alainelibrary.org Page #9 -------------------------------------------------------------------------- ________________ दरिसणिजे अभिरुवे पडिस्वे ' तत्र प्रसादीयं-कृष्णावभासत्वादिना गुणेन मनःप्रसादहेतुत्वाद्दर्शनीयं चक्षुरानन्दहेतुत्वात् , अभि-3 रूपप्रतिरूपशब्दार्थः प्राग्वत् , तत उक्तं-'जाव पडिरूवे ॥२॥ असोयवरपायवपुढविसिलावट्टयवत्तव्वया उववातियगमेणं नेया (सू० ३)॥ | अशोकवरपादपस्य पृथिवीशिलापट्टकस्य च वक्तव्यता औपपातिकग्रन्थानुसारेण ज्ञेया, सा चैवं-'तस्स णं वणसंडस्स बहुमज्झदेसभाए इत्य णं महं एगे असोगवरपायवे पन्नत्ते जाव पडिरूवे, से णं असोगवरपायवे अन्नेहिं बहहिं तिलएहिं जाव नंदिरुखेहि सव्वओ समंता संपरिकारिखत्ते, ते णं तिलगा जाव नन्दीरुक्खा कुसविकुसविसुद्धरुक्खमूला मूलमंतो कंदमंतो जाव पडिरूवा, ते गं तिलगा जाव नंदिरुक्खा अन्नाहिं बहूहिं पउमलयाहिं नागलयाहिं असोगलयाहिं चंपगलयाहिं चूयलयाहिं वणलयाहिं वासंतियलयाहिं अइमुत्तयलयाहिं कुंदलयाहिं सामलयाहिं सब्बतो समंता संपरिखित्ता, ताओ णं पउमलयाओ जाव सामलयाओ निचं कुसुमियाओ जाव पडिरूवाओ, तस्स णं असोगवरपायवस्स उवरिं बहवे अटुट्ठमंगलगा पन्नत्ता, तंजहा-सोत्थियं सिरिवच्छ नदियावत्त वद्धमाणग भदासण कलस मच्छ दप्पणा सब्बरयणामया अच्छा सण्हा लण्हा घट्ठा मट्ठा णीरया निम्मला निप्पंका निकंकडच्छाया सप्पभा समिरीया सउज्जोया पासादीया दरसणिज्जा अभिरूवा पडिरूवा, तस्स णं असोगवरपायवस्स उवरिं बहवे किण्हचामरज्झया नीलचामरज्झया लोहियचामरज्झया हालिद्दचामरज्झया सुकिल्लचामरज्झया अच्छा सहा लण्हा रूप्पपट्टा वइरामयदंडा जलयामलगंधिया सुरम्मा पासाइया दरिसणिज्जा अभिरुवा पडिख्वा, तस्स णं असोगवरपायवस्स उवरिं बहवे छत्ताइछत्ता पडागाइपडागा घंटाजुयला चामरजुयला उप्पलइत्थगा परमहन्थगा कुमुयहत्थगा णलिणहत्थगा सुभगहत्थगा सोगंधियहत्थगा पोंडरियहत्थगा । 43 Jain Educa For Personal & Private Use Only A l ainelibrary.org Page #10 -------------------------------------------------------------------------- ________________ श्रीराजपनी अशोकवृक्ष मलयगिरीमहापोंडरियहत्थगा सयपत्तहत्यगा सहस्सपत्तहत्थगा सब्बरयणामया अच्छा जाव पडिरूवा । तस्स णं असोगवरपायवम्स डेटा पत्या वर्णनं या वृत्तिः णं महं एगे पढविसिलापट्टए पन्नते इसिखंधासमल्लीणे विक्खंभायामसुष्पमाणे किण्हे अंजणगघणकुवलयहलधरकोसेज्जसरिसआगासकेसकजलककेयणइंदनीलअयसिकुसुमप्पगासे भिंगंजणभंगभेयरिटुगगुलियगवलाइरेगे भमरनिकुरुंबभूते जंबूफलअसणकसम-19 सणवंधणनीलप्पलपत्तणिगरमरगयासासगणयणकीयसिवन्ननिद्धे घणे अज्झुसिरे रूवगपडिरूवगदरिसणिजे आयंसगतलोवमे सम्म सीहासणसंठिते सुरुचे मुत्ताजालखईयंतकम्मे आइणगरूयबूरणवणीयतूलफासे सव्वरयणामए अच्छे जाव पडिरूबेइति. अस्य व्याख्या--'तम्स णमिति' पूर्ववत् बनखण्डस्य बहुमध्यदेशभागे 'अत्र' एतस्मिन् प्रदेशे महान् एकोऽशोकवरपादपः प्रज्ञप्तस्तीर्थकरगणधरैः, स च किम्भूत इत्याह-'जाव पडिरूवे' अत्र यावच्छब्देन ग्रन्थान्तरप्रसिद्धं विशेषणजातं मुचितं, तवेदं-'दुरुग्गयकन्दमूलवट्टलसंधिअसिलिटे घणमसिणसिणिद्धअणुपुब्बिसुजायणिरुवहतोव्विद्धपवरखंधी अणेगणरपवरभुयअगेज्झे कुसुमभरसमोणमंतपत्तलविसालसाले महुकरिभमरगणगुमुगुमाइयणिलिंतउड़ेंतसस्सिरीए णाणासउणगणमिहुणसुमहुरकण्णसुहपलत्तसद्दमहुरे कुसविकुसविसुद्धरुक्खमूले पासाइए दरिसणिज्जे अभिरूवे पडिरूवे' तत्र दूरमुत-पावल्येन गतं कन्दस्याधस्तात् मूलं यस्य स दरोगतकन्दमूलस्तथा वृत्तभावेन परिणत एवं नाम सर्वासु दिक्षु विदिक्षु च शाखाभिः प्रशाखाभिश्च ॥४॥ प्रस्तो यथा वर्तुलः प्रतिभासते इति, तथा लष्टाः मनोज्ञाः सन्धयः-शाखा गता यस्य स लष्टसन्धिस्तथा अश्लिष्टः-अन्यैः पादपैः सहास-क सम्पृक्तो, विविक्त इत्यर्थः, ततो विशेषणसमासः, स च पदद्वयमीलनेनावसेयो, बहूनां पदानां विशेषणसमासानभ्युपगमात्, तथा घनो-निविडो ममृणः-कोमलत्वक् न कर्कशस्पर्शः, स्निग्धः-शुभकान्तिः, आनुपूा-मूलादिपरिपाट्या सुष्ठ जन्मदोषरहितं PATimelibrary.org Jan Education UNA For Personal & Private Use Only Page #11 -------------------------------------------------------------------------- ________________ यथा भवति एवं जात आनुपूर्वीसुजातः, तथा निरुपहत-उपदेहिकायुपद्रवरहित उद्विद्धः-उच्चः प्रवरः-प्रधानः स्कन्धो यस्य स बाघनमसणम्निग्धानुपूर्वीसुजातनिरुपहतोद्विद्धप्रवरस्कन्धः, तथा अनेकस्य नरस्य-मनुषस्य ये प्रवराः-प्रलम्बा भुजाः-वाहवस्तरग्राह्यः अपरिमेयोऽनेकनरप्रवर जाग्राह्यः, अनेकपुरुषव्यामैरप्यप्रतिमेयस्थौल्य इत्यर्थः, तथा कुसुमभरेण-पुष्पसम्भारेण सम-पदवनमन्त्यः पत्रसमृद्धाः 'पत्तसमिद्धति खंधपित्तलमिति वचनात् विशाला-विस्तीर्णाः शालाः-शाखा यस्य स कुमुमभरसमवनमत्पत्रलविशालशालः, तथा मधुकरीणां भ्रमराणां च ये गणा 'गुमगुमायिता' गुमगुमायन्ति स्म, कर्मकर्तृत्वात्कतरिक्तप्रत्ययो, गुमग्रमेति । शब्दं कृतवन्तः सन्त इत्यर्थो, निलीयमानाः-आश्रयन्त उड्डीयमानाः-तत्पत्यासनमाकाशे परिभ्रमन्तस्तैः सश्रीको मधुकरीभ्रमरगणगुमगुमायितनिलीयमानोड्डीयमानसश्रीकः, तथा नानाजातीयानां शकुनगणानां यानि मिथुनानि-स्त्रीपुंसयुग्मानि तेषां प्रमोदवशतो यानि परस्परसुमधुराण्यत एव कर्णसुखानि-कर्णसुखदायकानि प्रलप्तानि-भाषणानि, शकुनगणानां हि स्वेच्छया क्रीडता प्रमोदभरवशतो यानि भाषणानि तानि प्रलप्तानीति प्रसिद्धानि ततः 'पलत्ते त्युक्तं, तेषां यः शब्दो-ध्वनिस्तेन मधुरो नानाशकुनगणमिथुनसुमधुरकर्णसुखमलप्तशब्दमधुरः, तथा कुशा-दर्भादयो विकुशा-वल्वजादयाः तैर्विशुद्ध-रहितं वृक्षस्य-सकलस्याशोकपादपस्य, इह मूलं शाखादीनामपि आदिमो भागो लक्षणया प्रोच्यते, यथा शाखामूलमिदं प्रशाखामूलमिदमित्यादि, ततः सकलाशोकपादपसत्कमलप्रतिपत्तये वृक्षग्रहणं, मूलं यस्य स कुशविकुशविशुद्धवृक्षमूलो, यश्चैवंविधः स द्रष्ट्रणां चित्तसन्तोषाय भवति, तत आहप्रासादीयः- प्रसादाय-चित्तसन्तोषाय-हितस्तदुत्पादकत्वात् प्रासादीय अत एव दर्शनीयो-द्रष्टुं योग्यः, कस्मादित्याह-'अभिरूपो' द्रष्टारं २ प्रत्यभिमुखं न कस्यचिद्विरागहेतू रूपम्-आकारो यस्यासावभिरूपः, एवंरूपोऽपि कुतः ? इत्याह-प्रतिरूपः-प्रतिविशिष्ट NEET 2017 Jain Education AIROI For Personal & Private Use Only Hindainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ अशोकक्षवर्णनं श्रीराजप्रश्नासकलजगदसाधारणं रूपं यस्य सप्रतिरूपः, 'से णं असोगवरपायवे' इत्यादि 'जाव नंदिरुक्खेहि' इत्यत्र यावच्छब्दकरणात, 'लउमलयगिरी-बाएहिं छत्तीवगेहिं सिरीसेहिं सत्तवण्णेहिं लोदेहिं दधिवन्नेहि चंदणेहिं अज्जुणेहिं नीवेहिं कयंबेहि फणसेहिं दाडिमेहिं सालेहि या वृत्तिः तभालेहिं पियालेहिं पियंगृहिं रायरुक्खेहिं नंदीरुकखेहि' इति परिग्रहः, एते च लवकच्छत्रोपगशिरीषसप्तपर्णदधिपर्णलुब्धकधवचन्दनार्जुननीपकदम्बफनसदाडिमतालतमालप्रियालप्रियङ्गुराजवृक्षनन्दिवृक्षाः प्रायः सुप्रसिद्धाः, 'तेणं तिलगा जाव नंदिरुक्खा कुसविकुसे त्यादि ते तिलका यावन्नंदिवृक्षाः कुशविकुशविशुद्धवृक्षमूलाः, अत्र व्याख्या पूर्ववत् , 'मूलवन्तः' मूलानि प्रभूतानि दूरावगाढानि |च सन्त्येषामिति मूलवन्तः, कन्द एषामस्तीति कन्दवन्तः, यावच्छब्दकरणात् सन्धिमन्तो तयामन्तो सालमन्तो पवालमन्तो पत्तमंतो पुष्फर्मतो फलमंतो बीयमंतो अणुपुव्विसुजायरुइलवभावपरिणया एगखंधा अणेगसाहप्पसाहविडिमा अणेगनरवामसुप्पसारियअगिज्झघणविपुलवट्टखंधा अच्छिद्दपत्ता अविरलपत्ता अवाईइपत्ता अणईणपत्ता णिव्वुयजरढपंडुपत्ता नवहरियभिसंतपत्तभारंधयारगंभीरदरि-| सणिजा उवनिग्गयनवतरुणपत्तपल्लवा कोमलउज्जलचलंतकिसलयसुकुमालपवालसोभियवरंकुरग्गसिहरा निच्चं कुसुमिया निच्चं मउलिया निच्चं लवइया निच्चं थवइया निच्चं गुलइया निच्चं गोच्छिया निच्चं जमलिया निच्चं जुयलिया णिचं णमिया निचं पणमिया निचं कुसुमियमउलियलवइयथवइयगुलइयगुच्छियजमलियजुयलियविणमियपणमियसुविभत्तपिंडिमंजरिवडिंसयधरा सुकवरहिणमयणसल्लागाकोइलकोरुगकभिंगारककोंडलकजीवंजीवकनंदीमुखकविलपिंगलक्खगकारंडवचक्कवाककलहंससारस| अणेगसउणगणमिहुणविरइयसद्दोन्नइयमहुरसरणाइया सुरम्मा सुपिंडियदरियभमरमहुयरिपहकरपरिल्लवमत्तछप्पयकुसुमासवलोलमहुरगुमगुमंतगुंजुतदेसभागा अभिरपुफ्फफला बाहिरपत्तोच्छण्णा पत्तेहि य पुप्फेहि य उच्छन्नपलिच्छिन्ना निरोगका साउ Jan Education For Personal & Private Use Only rainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ 1707070.50.50.50.7030303030307 फला अकंटका णाणाविहगुच्छगुम्ममंडवगसोहिया विचित्तसुहकेउपभूया वाविपुक्खरिणिदीहियासु य सुनिवेसियरम्म - जालघरगा पिंडिमनीहारिमसुगंधिसुहसुरभिमणहरं च महया गंधद्धाणं मुंचंता सुहसेउकेतुबहुला अणेगसगडजाणजुग्गगिल्लि - | थिल्लिसीयसंद्माणि पडिमोयगा पासाइया दरिसणिज्जा अभिरुवा पडिरुवा' इति परिग्रहः, अस्य व्याख्या - इह मूलानि | सुप्रतीतानि यानि कन्दस्याधः प्रसरन्ति, कन्दास्तेषां मूलानामुपरिवर्तिनस्ते अपि प्रतीताः खन्धः - धुडं त्वक्-छल्ली शाला:| शाखा: प्रवाल:- पल्लवाङ्कुरः पत्रपुष्पफलबीजानि सुप्रसिद्धानि, सर्वत्रातिशयेन कचिद् भूम्नि वा मतुप्प्रत्ययः, 'अणुपुव्वसुजायरुचि - लवट्टभावपरिणया' इति आनुपूर्व्या - मूलादिपरिपाट्या सुष्ठु जाता आनुपूर्वीसुजाता रुचिराः - स्निग्धतया देदीप्यमानच्छविमन्तः, तथा वृत्तभावेन परिणता वृत्तभावपरिणताः, किमुक्तं भवति ? – एवं नाम सर्वासु दिक्षु विदिक्षु च शाखाभिः प्रशाखाभिश्च प्रसृता यथा वर्त्तुलाः संजाता इति, आनुपूर्वीसुजाताश्च ते रुचिराश्च आनुपूर्वीसुजातरुचिरास्ते च ते वृत्तभावपरिणताश्च आनुपूर्वी सुजातरुचिरवृत्तभावपरिणताः ते तथा, तिलकादयः पादपाः प्रत्येकमेकस्कन्धाः, प्राकृते चास्य स्त्रीत्वमिति 'एगखंधा' इति सूत्रपाठः, तथा अनेकाभिः शाखाभिः प्रशाखाभिश्च मध्यभागे विटपो-विस्तारो येषां ते तथा, तिर्यग् बाहुद्वयं प्रसारणप्रमाणो व्यामः, व्यामीयन्ते परिच्छिद्यन्ते रज्ज्वाद्यनेनेति व्यामः, बहुलवचनात् 'करणे कचिदिति डप्रत्ययः, अनेकैर्नरव्यामैः - पुरुषव्यामैः सुप्रसारितैरग्राह्यः अप्रमेयो घनो - निविडो विपुला - विस्तीर्णो वृक्ष:| स्कन्धो येषां ते अनेकनरव्यामसुप्रसारिताग्राह्यघनविपुलवृत्तस्कन्धाः, तथा अच्छिद्राणि पत्राणि येषां ते अच्छिद्रपत्राः, किमुक्तं भवति ? - | न तेषां पत्रेषु वातदोषतः कालदोषतो वा गड्डरिकादिरितिरुपजातो येन तेषु पत्रेषु छिद्राण्यभविष्यन्नित्यच्छिद्रपत्राः अथमा एवं नामान्योऽन्यं शाखा प्रशाखानुप्रवेशात्पत्राणि पत्राणामुपरि जातानि येन मनागप्यपान्तरालरूपं छिंद्रं नोपलक्ष्यते इति, तथा चाह - 'अविरलपत्ता' Jain Education al For Personal & Private Use Only ainelibrary.org Page #14 -------------------------------------------------------------------------- ________________ श्रीराजमश्री मलयगिरी या वृत्तिः ॥ ६॥ Jain Education 1 इति, अत्र हेतौ प्रथमा, ततोऽयमर्थः यतः अविरलपत्रा अतोऽच्छिद्रपत्राः, अविरलपत्रा इति कुत इत्याह- अवातीनपत्रा वातीनानि - वातोपहतानि, वातेन पातितानीत्यर्थः, न वातीनानि अवातीनानि पत्राणि येषां ते तथा, किमुक्तं भवति न प्रवलेन खरपरुषेण वातेन तेषां पत्राणि भूमौ निपात्यन्ते, ततोऽवातीनपत्रत्वादविरलपत्रा इति अच्छिद्रपत्रा इति, अच्छिद्रपत्रा इत्यत्र प्रथमव्याख्यानपक्षमधिकृत्य हेतुमाह - 'अणईइपत्ता' न विद्यते इतिः - गड्डरिकादिरूपा येषां तान्यतीतीनि अतीतीनि पत्राणि येषां ते अतीतपत्राः, अतीतिपत्रत्वाच्चाच्छिद्रपत्राः, 'निजुयजरढपंडुपत्ता' इति निर्द्धतानि-अपनीतानि जरठानि पाण्डुपत्राणि येभ्यस्ते निर्द्धतजरठपाण्डुपत्राः, किमुक्तं | भवति ?- यानि वृक्षस्थानि जरठानि पाण्डुपत्राणि वातेन निर्द्धय भूमौ पातितानि भूमेरपि च प्रायो निर्द्धय निर्द्धयान्यत्रापसारितानीति, 'नवहरियभिसंतपत्तभारंधयारगंभीरदरिसणिज्जा' इति नवेन - प्रत्यग्रेण हरितेन - नीलेन भासमानेन स्निग्धत्वेन वा दीप्य - |मानेन पत्रभारेण - दलसञ्चयेन यो जातोऽन्धकारस्तेन गम्भीरा - अलब्धमध्यभागाः सन्तो दर्शनीया नवहरितभासमानपत्र भारान्धकारगम्भीरदर्शनीयाः, तथा उपविनिर्गतैः निरन्तरविनिर्गतैरिति भावः, नवतरुणपत्रपल्लवैस्तथा कोमलैः - मनोज्ञैरुज्ज्वलैः - शुद्धैश्वलद्भिःईषत्कम्पमानैः किशलयैः - अवस्थाविशेषोपेतैः पल्लवविशेषैस्तथा सुकुमारैः प्रबालैः - पलवाङ्कुरैः शोभितानि वराङ्कुराणि - वराङ्कुरोपेतानि अग्रशिखराणि येषां ते उपविनिर्गतनवतरुणपत्रपल्लव कोमलोज्ज्वलचलत्किशलय सुकुमालमवालशोभितवराङ्कुराग्रशिखराः, | इहाङ्कुरमवालयोः कालकृतावस्थाविशेषाद्विशेषो भावनीयः, तथा नित्यं सर्वकालं, षट्स्वपि ऋतुषु इत्यर्थः, 'कुसुमिताः' कुसुमानिपुष्पाणि सञ्जातान्येषामिति कुसुमिताः, तारकादिदर्शनादितप्रत्ययः, 'निच्चं मालइया' ( मउलिया ) इति नित्यं - सर्वकालं मुकुलितानि, मुकुलानि नाम कुड्मलानि कलिका इत्यर्थः, 'निच्चं लवइया' इति पल्लविताः, नित्यं 'थवइया' इति स्तवकिताः स्तवकभार - For Personal & Private Use Only अशोकवृक्षवर्णनं मू० ३ ॥ ६॥ ainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ वन्त इत्यर्थः, नित्यं 'गुलइया' इति गुल्मिताः स्तबकगुल्मौ गुच्छविशेषौ, नित्यं 'गोच्छिता' गोच्छवन्तः, नित्यं 'जमलिता' यमलंनाम समानजातीययोयुग्मं तत् सञ्जातमेषामिति यमलिताः, नित्यं युगलिता युगलं-सजातीयविजातीययोर्द्वन्द्वं तदेषां सञ्जातमिति युगलिताः, तथा नित्यं सर्वकालं फलभरेण विनताः-ईपन्नताः, तथा नित्यं महता फलभरेण प्रकर्षणातिदूरं नताः प्रणताः, तथा नित्यं सर्वकालं सुविभक्तः-सुविच्छित्तिकः प्रतिविशिष्टो मञ्जरीरूपो योऽवतंसकस्तद्धरास्तद्धारिणः, एवं सर्वोऽपि कुसुमितत्वादिको धर्म एकैकस्य वृक्षस्योक्तः, साम्पतं केषाश्चिदृक्षाणां सकलकुसुमितत्वादिधर्मप्रतिपादनार्थमाह-निच्चं कुसुमियमउलियेत्यादि, किमुक्तं भवति केचित्कुसुमिताद्येकैकगुणयुक्ताः केचित्समस्तकुसुमितादिगुणयुक्ता इति, अत एव कुसुमियमालइयमउलियेत्यादिपदेषु कर्मधारयः, तथा शुकबहिणमदनशालिकाकोकिलाकोरककोभवभिङ्गारककोण्डलकजीवंजीवकनन्दीमुखकपिलपिङ्गलाक्षकारण्डवचक्रवाककलहंससारसाख्यानामनेकेषां शकुनगणानां मिथुनैः-स्त्रीपुंसयुक्तैर्यद्विचरितम्-इतस्ततो गमनं यच्च शब्दोन्नतिकं-उन्नतशब्दक मधुरस्वरं च नादित-लपितं येषु ते तथा, अत एव सुरम्याः -सुष्ठ रमणीयाः, अत्र शुकाः-कीराः, बर्हिणो-मयूराः, मदनशालिकाःशारिकाः, कोकिला:-पिकाः, चक्रवाककलहंससारसाः प्रतीताः, शेषास्तु जीवविशेषा लोकतो वेदितव्याः, तथा सम्पिण्डिताःएकत्र पिण्डीभूताः दृप्ताः- मदोन्मत्ततया दपाध्माता भ्रमरमधुकरीणां पहकराः-सङ्घाताः 'पहकर ओरोह संघाया' इति देशीनाममालावचनात् यत्र ते सम्पिण्डितदृप्तभ्रमरमधुकरीपहकराः, तथा परिलीयमानाः-अन्यत आगत्याश्रयन्तो मत्ताः षट्पदाः कुसुमासवलोलाः-किञ्जल्कपानलम्पटा मधुरं गुमगुमायमाना गुञ्जन्तश्च-शब्दविशेषं च विदधाना देशभागेषु येषां ते परिलीयमानमत्तषट्पदकुसुमासवलोलमधुरगुमगुमायमानगुञ्जद्देशभागाः, गमकत्वादेवमपि समासः, ततो भूयः पूर्वपदेन विशेषणसमासः, तथा अभ्यन्तराणि Jain Education M ail For Personal & Private Use Only Emainelibrary.org Page #16 -------------------------------------------------------------------------- ________________ अशोकवृक्ष वणनं मू०३ श्रीराजप्रश्नी अभ्यन्तरभागवर्तीनि पुष्पाणि च फलानि च पुष्पफलानि येषां ते तथा, 'बाहिरपत्तोच्छन्ना इति' बहिस्तः पत्रैश्छन्ना-व्याप्ता बहिःपत्रच्छन्नाः, मलयगिरी- तथा पत्रैश्च पुष्पैश्च अवच्छन्नपरिच्छन्नाः-अत्यन्तमाच्छादिताः,तथा नीरोगकाः-रोगवर्जिता अकण्टककाः-कण्टकरहिताः, न तेषां प्रत्यासन्ना या वृत्तिः बब्बूलादिवृक्षाः सन्तीति भावः, तथा स्वादूनि फलानि येषां ते स्वादुफलाः, तथा स्निग्धानि फलानि येषां ते स्निग्धफलाः, तथा प्रत्यासन्नैर्नानाविधैः-नानाप्रकारैर्गुच्छैः-वृन्ताकीप्रभृतिभिर्गुल्मैः-नवमालिकादिभिर्मण्डपकैः शोभिता नानाविधगुच्छगुल्ममण्डपकशोभिताः, तथा विचित्रैः नानाप्रकारैः शुभैः-मण्डनभूतैः केतुभिः-ध्वजैबेहुला-व्याप्ता विचित्रशुभकेतुबहुलाः, तथा 'वाविपुक्खरिणीदीहियासु य सुनिवेसियरम्मजालघरगा' वाप्यश्चतुरस्राकारास्ता एव वृत्ताः पुष्करिण्यः, यदिवा पुष्कराणि वर्तन्ते यासु ताः पुष्करिण्यः, दीर्घिका-ऋजुसारिण्यः, वापीषु पुष्करिणीषु दीर्घिकासु च सुष्टु निवेशितानि रम्याणि जालगृहकाणि येषु ते वापीपुष्करिणीदीर्घिकासु सुनिवशितरम्यजालगृहकाः, तथा पिंडिमा-पिण्डिता सती निहारिमा-दूरं विनिर्गच्छन्ती पिण्डिमनिर्झरिमा तां सुगन्धिसुगन्धिको शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशात् मनोहरा शुभसुरभिमनोहरा तां च, 'महया' इति प्राकृतत्वात् द्वितीयार्थे तृतीया, महतीमित्यर्थः, गन्धघाणिं यावद्भिर्गन्धपुद्गलैर्गन्धविषये गन्धघ्राणिरुपजायते तावती गन्धपुद्गलसंहतिरुपचारात् गन्धघ्राणिरित्युच्यते, तां निरन्तरं मुञ्चन्तः, तथा 'सुहसेउकेउबहुला' इति शुभाः-प्रधाना इति सेतवो-मार्गा आलवालपाल्यो वा केतवो-ध्वजा बहुला बहवो येषां ते तथा, 'अणेगरहसगडजाणजुग्गगिल्लिथिल्लिसिवियसंदमाणियपडिमोयणा' इति, रथा द्विविधाः-क्रीडारथाः सङ्ग्राअमरथाश्च, शकटानि प्रतीतानि, यानानि सामान्यतः शेषाणि वाहनानि युग्यानि-गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशो- भितानि जम्पानानि शिविकाः कुटाकारेणाच्छादिता जम्पानविशेषाः स्यन्दमानिकाः-पुरुषप्रमाणजम्पानविशेषाः, अनेकेषां रथशकटा ॥७॥ Jain Education na For Personal & Private Use Only P anelibrary.org Page #17 -------------------------------------------------------------------------- ________________ दीनां मध्येऽतिविस्तीर्णत्वात् प्रतिमोचनं येषु तत्तथा, 'पासादीया' इत्यादिपदचतुष्टयं प्राग्वत्, 'ते णं तिलगा' इत्यादि पाठसिद्धं, नवरं 'नागलयाहिं' ति नागाः-दुमविशेषाः 'वणलयाहि ति वना अपि द्रुमविशेषाः, द्रुमाणां च लतात्वमेकशाखाकानां द्रष्टव्यं, ये हि द्रुमा ऊर्ध्वगतैकशाखा न तु दिग्विदिक्पमृतबहुशाखास्ते लता इति प्रसिद्धाः, 'निच्चं कुसुमियाओ जाव पडिरूवाओ इत्यत्र यावच्छब्दकरणात् 'निचं कुसुमियाओ निचं मालइयाओ निच्चं लवइयाओ निच्चं थवइयाओ निचं गुच्छियाओ निच्चं गुम्मियाओ निच्चं जमलियाओ निच्चं जुयलियाओ निच्चं विणमियाओ निचं पणमियाओ सुविभत्तपडिमंजरि-1 | वडिंसगधरीओ निचं कुसुमियमालइयथवइयलवइयगुम्मियजमलियजुयलियगुच्छियविणमियपणमियसुविभत्तपडिमंजरिवडिंसगधरीओ संपिडियदरियभमरमहुयरिपहकरपरिल्लंतमत्तछप्पयकुसुमासवलोलमहुरगुमगुतगुंजतदेसभागाओ पासाइयाओ दरिसणिज्जाओ, | अभिरूवाओ पडिरूवाओ इति' एतच्च समस्तं प्राग्वद् व्याख्येयं, तस्य 'णमिति प्राग्वत् , अशोकवरपादपस्य उपरि बहूनि अष्टावष्टौ मङ्गलकानि प्रज्ञप्तानि, तद्यथा-स्वस्तिकः श्रीवृक्षो 'नदियावत्ते' इति नन्यावर्त्तः, कचिद् नन्दावत्त इति पाठः, तत्र नन्दावर्त्त इति शब्दसंस्कारः, वर्द्धमानकं-शरावसम्पुटं भद्रासनं कलशो मत्स्ययुग्मं दर्पणः, एतानि चाष्टावपि, मङ्गलकानि सर्वरत्नमयानि अच्छानि-आकाशस्फटिकवदतीव स्वच्छानि श्लक्ष्णानि-श्लक्ष्णपुद्गलस्कन्धनिष्पन्नानि श्लक्ष्ण ( तन्तु ) निष्पन्नपटवद् लण्हानि-ममृणानि घुण्टितपटवद् 'घट्ठाईति घृष्टानीव घृष्टानि खरशाणया पाषाणप्रतिमावत् 'मट्ठाईति मृष्टानीव मृष्टानि, सुकुमारशाणया पाषाणप्रतिमेव, अत एव नीरजांसि स्वाभाविकरजोरहितत्वात् , निर्मलानि-आगन्तुकमलाभावात् , निष्पकानि-कलङ्कविकलानि कर्दमरहितानि वा निष्कङ्कटा-निष्कवचा निरावरणा निरुपघातेति भावार्थः छाया-दीप्तिर्येषां तानि Jain Education For Personal & Private Use Only K nelbrary.org Page #18 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरीया वृत्तिः मृ०३ ॥८॥ निष्कइन्टच्छायानि 'सप्रभाणि' स्वरूपतः प्रभावन्ति 'समरीचीनि' बहिविनिताकरणजालानि, अत एव सोद्योतानि-बहिव्यवस्थि- अशोकवृक्षतवस्तुस्तोमप्रकाशकराणि 'पासाइया' इत्यादिपदचतुष्टयव्याख्या पूर्ववत् । 'तस्स णमित्यादि, तस्य 'णमिति प्राग्वत् , अशोकवर- वर्णनं पादपस्योपरि बहवः कृष्णचामरध्वजाः, चामरााण च ध्वजाश्च चामरध्वजाः कृष्णाश्च ते चामरध्वजाश्च कृष्णचामरध्वजाः, एवं नीलचामरध्वजाः, लोहितचामरध्वजाः, हारिद्रचामरध्वजाः, शुक्लचामरध्वजाः, एते च कथम्भूता इत्याह-अच्छाः-स्फटिकवदतिनिर्मलाः, श्लक्ष्णाः-श्लक्ष्णपुद्गलस्कन्धनिष्पन्नाः, 'रूप्पपट्टा' इति रूप्यो-रूप्यमयो वज्रमयस्य दण्डस्योपरि पट्टो येषां ते रूप्यपट्टाः 'वइरदण्डा' इति वज्रो वज्ररत्नमयो दण्डो रूप्यपट्टमध्यवर्ती येषां ते वनदण्डाः, तथा जलजानामिव-जलजकुसुमानां पद्मादीनामिवामलो गन्धो येषां ते जलजामलगन्धकाः अत एव सुरम्याः-अतिशयेन रमणीयाः 'पासाइया' इत्यादि पूर्ववत् , तस्स णमिति | प्राग्वत् , अशोकवरपादपस्योपरि बहूनि छत्रातिच्छत्राणि छत्रात्-लोकमसिद्धादेकसङ्ख्याकादतिशायीनि छत्राणि उपर्यधोभागेन द्विसङ्ख्यानि त्रिसङ्ख्यानि वा छत्राणि छत्रातिच्छत्राणि, तथा बह्वयः 'पडागाइपडागा' इति पताकाभ्यो लोकमसिद्धाभ्योऽतिशा-IN यिन्यः पताकाः पताकातिपताकाः बहूनि तेष्वेव छत्रातिच्छत्रादिषु घण्टायुगलानि चामरयुगलानि, तथा तत्र तत्र प्रदेशे उत्पलहस्तकाःउत्पलाख्या जलजकुसुमसङ्घातविशेषाः, एवं पद्महस्तकाः कुमुदहस्तकाः नलिनहस्तकाः सुभगहस्तका सौगन्धिकहस्तकाः पुण्डरीकहस्तका महापुण्डरीकहस्तकाः शतपत्रहस्तकाः सहस्रपत्रहस्तकाः सुभगहस्तकाः, उत्पलं-गर्दभकं पद्म-सूर्यविकाशि पङ्कजं मुकुदं-कैरवं 0 नलिनम्-इंपद्रक्तं पद्म सुभगं पद्मविशेषः सौगन्धिक-कल्हारं पुण्डरीकं-श्वेताम्बुजं तदेवातिविशालं महापुण्डरीकं शतपत्रसहस्रपत्रे पत्रसङ्ख्याविशेषावच्छिन्नौ पद्मविशेषौ, एते च छत्रातिच्छत्रादयः सर्वेऽपि सर्वरत्नमयाः-सर्वात्मना रत्नमयाः 'अच्छा सहा' Jain Education a l For Personal & Private Use Only PA ainelibrary.org Page #19 -------------------------------------------------------------------------- ________________ इत्यादि विशेषणजातं पूर्ववत् , 'तस्स णमित्यादि, तस्य 'ण'मिति प्राग्वत् अशोकवरपादपस्याधस्तात्, 'एत्थ णमिति अशोकवरपादपस्य यदधो अत्र 'ण'मिति पूर्ववत् एको महान् पृथ्वीशिलापट्टकः प्रज्ञप्तः, कथम्भूत इत्याह-'इसिखंधो समल्लीणे' इत्यादि, इह स्कन्धः स्थुडमित्युच्यते, तस्याशोकवरपादपस्य यत् स्थुडं तत् ईषद्-मनाक् सम्यग् लीनस्तदासन्न इत्यर्थः, 'विक्खम्भायामसुप्पमाणे इति, विष्कम्भेनायामेन च शोभनम्-औचित्यानतिवर्ति प्रमाणं यस्य स विष्कम्भायामसुप्रमाणः, कृष्णः, कृष्णत्वमेव निरूप-10 यति-'अंजणघणकुवलयहलहरकोसेज्जसरिसो' अञ्जनको-वनस्पतिविशेषः घनो मेघः कुवलयं-नीलोत्पलं हलधरकौशेयं-बलदेववस्त्रं तैः सदृशः-समानवर्णः, 'आगासकेसकजलकक्केयणइंदनीलअयसिकुसुमप्पगासे' आकाशं धृलीमेघादिविरहितं, केशाःशिरसिज़ाः, कज्जलं प्रतीतं, कर्केतनेन्द्रनीलौ-मणिविशेषौ अतसीकुसुमं प्रसिद्धमेतेषामिव प्रकाशो-दीप्तिर्यस्य स तथा, 'भिंगजणभंगभेयरिद्वगनीलगुलियगवलाइरेगे' इति भृङ्गः-चतुरिन्द्रियः पक्षिविशेषः अञ्जनं सौवीराञ्जनं तस्य भङ्गेन-विच्छित्त्या भेदः-छेदोऽञ्जनभङ्गभेदो रिष्ठको-रत्नविशेषः नीलगुटिकाः-प्रतीताः, गवलं-माहिषं शृङ्गं तेभ्योऽपि कृष्णत्वेनातिरेको यस्य स तथा, 'भमरनिकुरम्बभूए' इति अत्र भूतशब्द औपम्यवाची, यथाऽयं लाटदेशः सुरलोकभूतः, सुरलोकोपम इत्यर्थः, ततोऽयमर्थः-भ्रमरनिकुरुम्बोपमः, 'जंबूफलअसणकुसुमबंधणनीलुप्पलपत्तनिकरमरगयआसासगनयणकीयासिवन्ने' जम्बूफलानि प्रतीतानि, असनकुसुमबन्धनं असनपुष्पवृन्तं नीलोत्पलपत्रनिकरो मरकतमणिः प्रतीतः, आसासको-बीयकाभिधानो वृक्षः, नयन-8 कीको नेत्रमध्यताराः, असि-खड्गं तेषामिव वर्णो यस्य स तथा, स्निग्धो न तु रूक्षः घनो-निविडो न तु कोष्ठक इव मध्यशुषिरः |'अज्झुसिरे' इति श्लक्ष्णशुपिररहितः, 'रूवगपडिरूवगदरिसणिजे' इति रूपकाणां यानि तत्र सङ्क्रान्तानि (प्रतिरूपकाणि) Jain Education For Personal & Private Use Only R ainelibrary.org Page #20 -------------------------------------------------------------------------- ________________ PASC.30 श्रीराजपश्नी मलयगिरी- या वृत्तिः ॥९॥ श्वेतराजा| दिपर्युपा सना प्रतिबिम्बानि तैः दर्शनीयो रूपकप्रतिरूपकदर्शनीयः, 'आदर्शतलोपमः आदर्शो-दर्पणस्तस्य तलं तेन समतयोपमा यस्य स आदर्शतलोपमः, सुष्ठ मनांसि रमयतीति सुरम्यः 'कृद्धहुल मिति वचनात् कर्तरि यप्रत्ययः, 'सिंहासणसंठिए' इति सिंहासनस्येव संस्थितंसंस्थानं यस्य स सिंहासनसंस्थितः, अत एव सुरूपः-शोभनं रूपम्-आकारो यस्य स सुरूपः, इतश्च सुरूपो यत आह–'मुत्ताजालखइयंतकम्मे' मुक्ताजालानि-मुक्ताफलसमूहाः खचितानि अन्तकर्मसु-प्रान्तप्रदेशेषु यस्य स मुक्ताजालखचितान्तकर्मा, 'आइणगरूयचूरनवनीयतूलफासे' आजिनक-चर्ममयं वस्त्रं रूतं-प्रतीतं चूरो-वनस्पतिविशेषः नवनीतं-म्रक्षणं तूल अर्कतूलं तेषामिव कोमलतया स्पर्शो यस्य स आजिनकरूतचूरनवनीततूलस्पर्शः, 'सव्वरयणामए' इत्यादिविशेषणकदम्बकं प्राग्वत् ॥ सेओ राया धारिणी देवी, सामी समोसढे, परिसा निग्गया, जाव राया पज्जुवासइ (सू०४) भ 'सेओ राया धारिणी देवी जाव समोसरणं समत्त'मिति तस्यां आमलकल्पायां नगर्या श्वेतो नाम राजा, तस्य समस्तान्तः पुरप्रधाना भार्या सकलगुणधारिणी धारिणीनामा देवी, 'जाव समोसरणं समत्त'मिति यावच्छब्दकरणाद्राजवर्णको देवीवर्णकः समवसरणं चौपपातिकानुसारेण तावद्वक्तव्यं यावत्समवसरणं समाप्तं, तच्चैवं-'तत्थ णं आमलकप्पाए नयरीए सेओ नाम राजा होत्या, महयाहिमवंतमहंतमलयमंदरमहिंदसारे अच्चतविसुद्धायकुलवंसप्पमूए निरंतरं रायलकखणविराइयंगमंगे बहुजणबहुमाणपूइए सव्वगुणसमिद्धे खत्तिए मुइए मुद्धाभिसित्ते माउपिउसुजाए दय(व्व)पत्ते सीमंकरे सीमंधरे खेमंकरे खेमंधरे मणुस्सिदे जणवयपिया जणवयपाले जणवयपुरोहिए सेउकरे केउकरे नरपवरे पुरिसवरे पुरिससीहे पुरिसवग्घे पुरिसआसविसे पुरिसवरपोंडरीए पुरिसवरगंधहस्थी अड़े दित्ते वित्ते विच्छिन्नविपुलभवणसयणासणजाणवाहणाइन्चे बहुधणबहुजायरूवरजए आओगपओगसंपउत्ते विच्छड्डिय ॥९ ॥ Bain Education For Personal & Private Use Only nelibrary.org Page #21 -------------------------------------------------------------------------- ________________ पउरभत्तपाणे बहुदासीदासगोमहिसगवेलप्पभुए पडिपुनजंतकोसकोडागाराउहघरे बहुदुब्बलपच्चामित्ते ओहयकंटयं मलियकंटयं । उद्धियकंटयं अप्पडिकंटयं ओहयसत्तुं निहयसत्तुं मलियसत्तुं उद्वियसत्तुं निज्जियसत्तुं पराइयसत्तुं ववगयदुब्भिक्खदोसमारिभयविष्पमुकं खेमं सिवं सुभिक्खं पसंतडिंबडमरं रजं पसासेमाणे विहरइ । तस्स णं सेयोरण्णो धारिणीनामं देवी होत्या, सुकुमालपाणिपाया अहीणपडिपुण्णपंचिंदियसरीरा लक्खणवंजणगुणोववेया माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुदरंगा ससिसोमागारकंतपियदंसणा सुरूवा करयलपरिमियपसत्यतिवलिबलियमज्झा कुंडलुल्लिहिय[वीण गंडलेहा कोमुइयरयणियरविमलपडिपुण्णसोमवयणा सिंगारागारचारुवेसा संगयगयहसियभणियचिद्रियविलासललियसलावनिउणजुत्तोवयारकुसला सुंदरथणजघणवयणकरचरणणयणलायण्णविलासकलिया सेएण रण्णा सद्धिं अणुरत्ता अविरत्ता इट्टे सद्दफरिसे रसरूवगंधे पंचविहे माणुस्सए कामभोगे | पञ्चणुभवमाणा विहरइ' एष राजदेवीवर्णकः, अस्य व्याख्या-'महयाहिमवंतेति' महाहिमवान् हैमवतस्य क्षेत्रस्योत्तरतः सीमाकारी | वर्षधरपर्वतः मलयः-पर्वतविशेषः सुप्रतीतो मन्दरो मेरुर्महेन्द्रः-शक्रादिको देवराजस्तद्वत् सारः-प्रधानो महाहिमवन्तमहामलयमन्दरमहेन्द्रसारः, तथा अत्यन्तविशुद्ध राजकुलवंशे प्रमूतोऽत्यन्तविशुद्धराजकुलवंशप्रमूतः, तथा 'निरन्तरं रायलक्खणविराइयंगमंगे' इति निरन्तरम्-अपलक्षणव्यवधानाभावेन राजलक्षणैः-राज्यमूचकैलक्षणविराजितानि अङ्गमङ्गानि अङ्गप्रत्यङ्गानि यस्य स निरन्तरराजलक्षणविराजिताङ्गमङ्गः, तथा बहुभिर्जनैः बहुमानेन–अन्तरङ्गपीत्या पूजितो बहुजनबहुमानपूजितः, कस्मादित्याह-'सव्वगुणस| मिद्धे' सर्वैः शौर्योपशमादिभिर्गुणैः समृद्धः-स्फीतः सर्वगुणसमृद्धः ततो बहुजनबहुमानपूजितो,गुणवत्सुप्रायः सर्वेषामपि बहुमानसम्भवात् , तथा 'खत्तिये' इति क्षत्रस्यापत्यं क्षत्रियः 'क्षत्रादिय' इति इयप्रत्ययः, अनेन नवमाष्टमादिनन्दवत् राजकुलप्रमूतोऽपि न हीन Jain Education a l For Personal & Private Use Only | Prinelibrary.org Page #22 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी, मलयगिरीया वृत्तिः श्वेतराजा सना सू०४ जातीयः, किन्तु उत्तमजातीय इत्यावेदितं, तथा 'मुदितः सर्वकालं हर्षवान्, प्रत्यनीकोपद्रवासम्भवात्, तदसम्भवश्च प्रत्यनीकानामेवाभावात् तथा चाह - 'मुद्धाभिसित्ते' प्रायः सर्वैरपि प्रत्यन्तराजैः प्रतापमसहमानैर्नान्यथाऽस्माकं गतिरिति परिभाव्य मूर्द्धभिः- दिपर्युपामस्तकैरभिषिक्तः - पूजितो मूर्धाभिषिक्तः, तथा मातृपितृभ्यां सुजातो मातृपितृसुजातः, अनेन समस्तगर्भाधानप्रभृतिसम्भविदोषविकल इत्यावेदितः, तथा दया (द्रव्य) प्राप्तः स्वभावतः शुद्धजीवद्रव्यत्वाद्, तथा सेवागतानामपूर्वापूर्व्वनृपाणां सीमां-मर्यादां करोति यथा एवं वर्त्ति॥ १० ॥ तव्यमेवं नेति सीमङ्करः, तथा पूर्वपुरुषपरम्परायातां स्वदेशप्रवर्त्तमानां सीमां-मर्यादां धारयति - पालयति न तु विलुम्पतीति सीमन्धरः, तथा क्षेमं वशवर्त्तिनां उपद्रवाभावं करोति क्षेमङ्करः चौरादिसंहारात् तथा तत् धारयति आरक्षकनियोजनात् क्षेमन्धरः, अत एव मनुष्येन्द्रः, तथा जनपदस्य पितेव जनपदपिता, कथं पितेवेत्यत आह- 'जनपदपाल:' जनपदं पालयतीति जनपदपालः, ततो भवति | जनपदस्य पितेव तथा जनपदस्य शान्तिकारितया पुरोहित इव जनपदपुरोहितः, तथा सेतुः - मार्गस्तं करोतीति सेतुकरः, मार्ग| देशक इति भावः, केतुः - चिह्नं तत्करोतीति केतुकरः, अद्भुतसंविधानकारीति भावः, तथा नरेषु मनुष्येषु मध्ये प्रवरो - नरप्रवरः, | स च सामान्यमनुष्यापेक्षयापि स्यादत आह- 'पुरिसवरे' पुरुषेषु - पुरुषाभिमानेषु मध्ये वरः - प्रधान उत्तमपौरुषोपेतत्वादिति पुरुषवरः, यतः पुरुषः सिंह इवाप्रतिमल्लतया पुरुषसिंहः, तथा पुरुषो व्याघ्र इव शूरतया पुरुषव्याघ्रः, पुरुष आसीविष इव दोषविना| शनशीलतया पुरुषासीविषः पुरुषः वरपुण्डरीकमिवोत्तमतया भुवनसरोवरभूषकत्वात् पुरुषवरपुण्डरीकः, पुरुषः वरगन्धहस्तीव परानसह|मानान् प्रतीति पुरुषवरगन्धहस्ती ततो भवति पुरुषवरः, तथा आढ्यः - समृद्धो दीप्तः शरीरत्वचा देदीप्यमानत्वात् दृप्तो वा हप्तारिमानमर्दनशीलत्वात् अत एव वित्तो- जगत्प्रतीतो, यदुक्तमाढ्य इति तदेव सावस्तरमुपदर्शयति - 'विच्छिण्णे 'त्यादि, विस्तीर्णानि - Jain Education Int 1873870783838287853850 For Personal & Private Use Only ॥ १० ॥ Sunelibrary.org Page #23 -------------------------------------------------------------------------- ________________ विस्तारवन्ति विपुलानि-प्रभूतानि भवनानि-गृहाणि शयनानि आसनानि च प्रतीतानि यानानि-रथादीनि वाहनानि-अश्वादानि एतैराकीर्णो व्याप्तो युक्तो विस्तीर्णविपुलभवनशयनासनयानवाहनाकीर्णः, तथा बहुधनं बहुजातरूपं सुवर्णं रजतं च-रूप्यं यस्य स बहुधनबहुजातरूपरजतः, तथा आयोगप्रयोगसम्पयुक्तः-आवाहनविसर्जनकुशलः, तथा विच्छर्दितं तथाविधविशिष्टोपकाराकारि-3 तया विसृष्टमुकुरिटकादिषु प्रचुर भक्तपानं यस्मिन् राज्यमनुशासति स विच्छर्दितप्रचुरभक्तपानः, अनेन पुण्याधिकतया न तस्मिन् । राज्यमनुशासति दुर्भिक्षमभूदिति कथितं, तथा बहूनां दासीनां दासानां गवां-बलीवानां महिषाणां गवां-स्त्रीगवानां एडकानां च प्रभुः बहुदासीदासगोमहिषगवेलगप्रभुः, ततः स्वार्थिकप्रत्ययविधानात् प्रभुकः, तथा परिपूर्णानि-भृतानि यन्त्रकोशकोष्ठागाराणि | यन्त्रगृहाणि कोशगृहाणि-भाण्डागाराणि कोष्ठगृहाणि-धान्यानां कोष्ठागाराणि गृहाणि इति भावः, आयुधगृहाणि च यस्य स प्रतिपूर्णयन्त्रकोशकोष्ठामारायुधगृहः, तथा बलं शारीरिक मानसिकं च यस्यास्ति सबलवान् , दुर्बलपत्ययमित्रो, दुर्बलानामकारणवत्सल इति भावः, एवंभूतः सन् राज्यं प्रशासत् विहरति-अवतिष्ठते इति योगः, कथम्भूतं राज्यमित्याह-अपहतकण्टकं, इह देशोपद्रव कारिणश्चरटाः कण्टकाः ते अपहता अवकाशानासादनेन स्थगिता यस्मिन् तत् अपहतकण्टकं, तथा मलिताः-उपद्रवं कुर्वाणा मानजाम्लानिमापादिताः कण्टका यत्र तन्मलितकण्टकं, तथा उद्धताः स्वदेशत्याजनेन जीवितत्याजनेन वा कण्टका यत्र तत् उद्धृतकण्टकं, तथा न विद्यते प्रतिमल्लः कण्टको यत्र तदप्रतिमल्लकण्टकं, तथा 'ओहयसत्तुं' इति प्रत्यनीकाः राजानः शत्रवस्ते अपहताः स्वावकाशमलभमानीकृता यत्र तत् अपहतशत्रु तथा निहताः-रणाङ्गणे पातिताः शत्रवो यत्र तन्निहतशत्रु, तथा मलिताः-तद्गतसैन्यत्रासापादनतो मानम्लानिमापादिताः शत्रवो यत्र तत् मलितशत्रु, तथा स्वातन्त्र्यच्यावनेन स्वदेशच्यावनेन जीवितच्यावनेन वा उद्धृताः शत्रवा यत्र तत् Jain Education Inte For Personal & Private Use Only V elibrary.org Page #24 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरी- सना ॥११॥ उद्धृतशत्रु, एतदेव विशेषणव्येन व्याचष्टे-निर्जितशत्रु, पराजितशत्रु, तथा व्यपगतं दुर्भिक्षं दोषो मारिश्च यत्र तत् व्यपगतदुर्भिक्षदोष- श्वेतराजामारि, तथा भयेन स्वदेशोत्येन परचक्रकृतेन वा विषमुक्तं, अत एव क्षेम-निरुपद्रवं शिव-शान्तं सुभिक्ष शोभना-शुभा भिक्षा दर्शनिनादिपर्युपादीनानाथादीनां च यत्र तत् सुभिक्षं, तथा प्रशान्तानि डिम्बानि-विघ्ना डमराणि-राजकुमारादिकृतविकृतविड्वरा यत्र तत्पशान्तडिम्बडमरं। देवीवर्णकं-'सुकुमालपाणिपाया' इति सुकुमारौ पाणी पादौ च यस्याः सा सुकुमारपाणिपादा, तथा अहीनानि-अन्यूनानि स्वरूपतः प्रति सू०४ . पूर्णानि लक्षणतः पश्चापीन्द्रियाणि यस्मिन् तथाविधं शरीरं यस्याः सा अहीनप्रतिपूर्णपश्चेन्द्रियशरीरा, तथा लक्षणानि स्वस्तिकचक्रा दीनि व्यञ्जनानि-मषीतिलकादीनि गुणाः-सौभाग्यादयस्तैरुपपेता लक्षणव्यञ्जनगुणोपपेता, उप अप इत इतिशब्दत्रयस्थाने | 'पृषोदरादय' इत्यपाकारस्य लोपे उपपेता इति द्रष्टव्यं, 'माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुंदरंगी' इति तत्र मान-जलद्रोण| प्रमाणता, कथमिति चेत् , उच्यते, जलस्यातिभृते कुण्डे पुरुषे स्त्रियां वा निवेशितायां यजलं निस्सरति तद्यदि द्रोणप्रमाणं भवति तदा पुरुषः स्त्री वा मानप्राप्त उच्यते, तथा उन्मानं अर्द्धभारप्रमाणता, सा चैव-तुलायामारोपितः पुरुषः स्त्री वा यद्यर्द्धभारं तुलति| तदा स उन्मानप्राप्तोऽभिधीयते, प्रमाणं स्वाअन्लेनाष्टोत्तरशतोच्छ्रयिता, ततो मानोन्मानप्रमाणैः प्रतिपूर्णानि अन्यूनानि सुजातानि-13 जन्मदोषरहितानि सर्वाणि अङ्गानि-शिरप्रभृतीनि यानि तैः सुन्दराङ्गी मानोन्मानप्रमाणप्रतिपूण्णसुजातसबोङ्गन्सुन्दराङ्गी, तथा शशिवत्सोमाकारम्-अरौद्राकारं कान्तं-कमनीयं प्रियं-द्रष्टणामानन्दोत्पादकं दर्शनं-रूपं यस्याः सा शशिसोमाकारकान्तप्रियदर्शना, अत एव सुरूपा, तथा करतलपरिमितो-मुष्टिग्राह्यः प्रशस्तलक्षणोपेतस्त्रिवलीको चलित्रयोपेतो रेखात्रयोपेतो बलिको बलवान् मध्यो- ॥११॥ मध्यभागो यस्याः सा करतलपरिमितप्रशस्तत्रिवलीकबलिकमध्या, तथा कुण्डलाभ्यां उल्लिखिता-घृष्टा गण्डलेखा-कपोलविरचितमृग dain Education For Personal & Private Use Only I/SNI www.ainelibrary.org Page #25 -------------------------------------------------------------------------- ________________ Jain Education | मदादिरेखा यस्याः सा कुण्डलोल्लिखितगण्डलेखा, 'कोमुईयरयणियरविमलपडिपुण्णसोमवयणा' कौमुदी - कार्तिकीपौर्णमासी तस्यां रजनिकरः- चंद्रमास्तद्वद्विमलं - निर्मलं प्रतिपूर्णम् - अन्यूनातिरिक्तमानं सौम्यम् - अरौद्राकारं वदनं यस्याः सा तथा, शृङ्गारस्य-रस| विशेषस्यागारमिवागारं, अथवा शृङ्गारो - मण्डन भूषणाटोपस्तत्प्रधान आकारः - आकृतिर्यस्याः सा तथा, चारु वेषो - नेपथ्यं यस्याः सा तथा, ततः कर्मधारयः, शृङ्गारागारचारुवेषा, तथा सङ्गता ये गतहसितभणितचेष्टितविलासललितसंलापनिपुणयुक्तोपचारकुशला, तत्र सङ्गतं नासङ्गतं गतं यदगुप्ततया तद्गृहस्यैवान्तर्गमनं न तु बहिः स्वेच्छाचारितया सङ्गतं हसितं - यत्कपोलविकाशमात्रसूचितं न त्वट्टट्टहासादि 'हासेयं कपोलकहकहिय' मिति वचनात् सङ्गतं भणितं यत्समागते प्रयोजने नर्मभणितिपरिहारेण विवक्षितार्थमात्रप्रतिपादनं सङ्गतं चेष्टितं यत्कुचजघनाद्यवयवाच्छादनपरतयोपवेशनशयनोत्थानादि सङ्गतो विलासः - स्वकुलौचित्येन शृङ्गारादिकरणं, तथा सुन्दरै स्तनजघनवदनकरचरणनयनलावण्यविलासैः कलिता, अत्र विलासः - स्थानासनगमनादिरूपश्रेष्टाविशेषः, उक्तं च- “ स्थानासनगमनानां, हस्तभ्रूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टोऽसौ विलासः स्यात् ॥ १ ॥” | अन्ये त्वाहुः - विलासो नेत्रजो विकारः, तथा चोक्तं- “ हावो मुखविकारः स्यात्, भावश्चित्तसमुद्भवः । विलाखो नेत्रजो ज्ञेयो, विभ्रमो भ्रूसमुद्भवः ॥ १ ॥” “ ते णं कालेणं ते णं समएणं समणे भगवं महावीरे जाव चउतीसबुद्धवयणाइसेससंपत्ते पणतीस| सच्चवयणातिसेस संपत्ते आगासगएणं चक्केणं आगासगतेणं छत्तेणं आगासगयाहिं सेयचामराहिं आगासफालिमएणं सपायपीढेण सीहासणेण पुरतो धम्मज्झएणं पगढिज्जमानेणं चउदसहिं समणसाहस्सीहिं छत्तीसाए अज्जियासाहस्सीहिं सद्धिं सम्परिवुडे पुव्वाणुपुवि चरमाणे गामाणुगामं दुइज्जमाणे सुहं सुहेणं विहरमाणे जेणेव आमलकप्पा नयरी जेणेव वणसंडे जेणेव For Personal & Private Use Only ainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ सना मू०४ श्रीराजप्रश्नी । असोगवरपायवे जेणेव पुढविसिलापट्टे तेणेव उवागच्छइ, २ ता अहापडिरूवं उग्गहं उम्पिण्डित्ता असोगवरपायवस्स अहे श्वेतराजामलयगिरी- | पुढविसिलापट्टगंसि पुरत्याभिमुहे संपलिअंकनिसन्ने संजमेणं तवसा अप्पाणं भावेमाणे विहरति" । इदं सुगम, नवरं 'जाव दिपर्युपाया वृत्तिः चोत्तीसाए' इत्यत्र यावच्छब्दकरणात् 'आइकरे तित्थगरे' इत्यादिकः समस्तोऽपि औपपातिकग्रन्थप्रसिद्धो भगवद्वर्णको वाच्यः, स चातिगरीयानिति न लिख्यते, केवलमौपपातिकग्रन्थादवसेयः, 'चोत्तीसाए बुद्धवयणातिसेससंपत्ते ' चतुस्त्रिंशद् बुद्धानां भगवता॥१२॥ |महेतां वचनममुखाः 'सर्वस्वभाषानुगतं वचनं धर्मावबोधकरमित्यादिना उक्तस्वरूपा ये अतिशेषा-अतिशयास्तान प्राप्तश्चतुर्विंशकाबुद्धवचनातिशेषसम्माप्तः, इह वचनातिशेषस्योपादानमत्यन्तोपकारितया प्राधान्यख्यापनार्थम् , अन्यथा देहवैमल्यादयस्ते पठ्यन्ते, तथा ( चाह )-देहं विमलसुगन्धं आमयपस्सेयवज्जियं अरयं । रुहिरं गोकखीराभं निविस्सं पंडुरं मंस ॥१॥ मित्यादि, 'पणतीसाए सच्चवयणातिसेससंपत्ते । पञ्चत्रिंशत् ये सत्यवचनस्यातिशेषा-अतिशयास्तान् सम्पाप्तः पश्चत्रिंशद्वचनातिशेषसम्माप्तः, ते| चामी सत्यवचनातिशेषाः-संस्कारवत्वं १ उदात्तत्वं २ उपचारोपेतत्वं ३ गम्भीरशब्दत्वं ४ अनुनादित्वं ५ दक्षिणत्वं ६ उपनीतरागत्त्वं ७ महार्थत्वं ८ अव्याहतपौर्वापर्यत्वं ९ शिष्टत्वं १० असन्दिग्धत्वं ११ अपहृतान्योत्तरत्वं १२ हृदयग्राहित्वं १३ देशकालयुतत्वं १४ तत्त्वानुरूपत्वं १५ अप्रकीर्णप्रसृतत्वं १६ अन्योऽन्यगृहीतत्वं १७ अभिजातत्वं १८ अतिस्निग्धमधुरत्वं १९ अपरमम-|| | वेधित्वं २० अर्थधर्माभ्यासानपेतत्वं २१ उदारत्वं २२ परनिन्दात्मोत्कर्षविप्रमुक्तत्वं २३ उपगतश्लाघत्वं २४ अनपनीतत्वं २५ | उत्पादिताविच्छिन्नकौतूहलत्वं २६ अद्भतत्वं २७ अनतिविलम्बित्वं २८ विभ्रमविक्षेपकिलिकिश्चितादिवियुक्तत्वं २९ अनेकजातिसंश्रयाविचित्रत्वं ३० आहितविशेषत्वं ३१ साकारत्वं ३२ सत्त्वपरिगृहीतत्वं ३३ अपरिखेदितत्वं ३४ अव्युच्छेदित्वं ३५ चेति, Jain Education a litional For Personal & Private Use Only lainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ तत्र संस्कारवत्त्वं संस्कृतादिलक्षणयुक्तत्वं, उदात्तत्वं उच्चैदृत्तिता उपचारोपेतत्वम्--अग्राम्यता, गम्भीरशब्दत्वं मेघस्येव, अनुनादिता प्रतिरवोपेतत्वं, दक्षिणत्वं सरलता, उपनीतरागत्वं-उत्पादिता श्रोतृजने स्वविषयवहुमानता, एते सप्त शब्दापेक्षा अतिशयाः, अत | उर्दू त्वर्थाश्रयाः, तत्र महार्थत्वं-परिपुष्टार्थाभिधायिता, अव्याहतपौर्वापर्यत्वं-पूर्वापरवाक्याविरोधः, शिष्टत्वं वक्तः शिष्टत्वमूचनात् , असन्दिग्धत्वं परिस्फुटार्थप्रतिपादनात् , अपद्रुतान्योत्तरत्वं-परदूषणाविषयता, हृदयग्राहित्वं-दुर्गमस्याप्यर्थस्य परहृदये प्रवेशकरणं, देशकालाव्यतीतत्वं प्रस्तावोचितता, तत्त्वानुरूपत्वं-विवक्षितवस्तुस्वरूपानुसारिता, अप्रकीर्णप्रसृतत्वं-सम्बन्धाधिकारपरिमितता, अन्योऽन्यप्रगृहीतत्वं-पदानां वाक्यानां वा परस्परसापेक्षता, अभिजातत्वं-यथाविवक्षितार्थाभिधानशीलता, अतिस्निग्धमधुरत्वं-बुभुक्षितस्य घृतगुडादिवत्परमसुखकारिता, अपरमर्मवेधित्वं-परमर्मानुद्घट्टनशीलता, अर्थधर्माभ्यासानपेतत्वं-अर्थधर्माप्रतिबद्धता, उदारत्वं-अतिविशिष्टगुम्फगुणयुक्तता अतुच्छार्थप्रतिपादकता वा, परनिन्दात्मोत्कर्षविप्रयुक्तत्वं प्रतीतं, उपगतश्लाघत्वंउक्तगुणयोगतः प्राप्तश्लाघता, अनुपनीतत्वं-कारककालवचनलिङ्गादिव्यत्ययरूपवचनदोषापेतता, उत्पादिताविच्छिन्नकुतूहलत्वंश्रोतृणां स्वविषये उत्पादितं-जनितमविच्छिन्नं कौतूहलं कौतुकं येन तत्तथा तद्भावस्तत्त्वं, श्रोतृषु स्वविषयाद्भुतविस्मयकारितेति भावः, अमृतत्वमनतिविलम्बित्वं च प्रतीतं, विभ्रमविक्षेपकिलिकिञ्चितादिवियुक्तत्वमिति-विभ्रमो-वक्तुभ्रान्तमनस्कता विक्षेपो वक्तरेवाभिधेयार्थ प्रत्यनासक्तताकिलिकिश्चितं-रोषभयलोभादिभावानां युगपदसकृत्करणं आदिशब्दान्मनोदोषान्तरपरिग्रहः तैवियुक्तं यत्तत्तथा तद्भावस्तत्त्वं, अनेकजातिसंश्रयाद्विचित्रत्वं-सर्वभाषानुयायितया चित्ररूपता, आहितविशेषत्वं-शेषपुरुषवचनापेक्षया शिष्येषूत्पादितमतिविशेषता, साकारत्वं-विच्छिन्नपदवाक्यता, सत्त्वपरिगृहीतत्वम्-ओजस्विता, अपरिखेदित्वम्-अनायाससम्बवात् , अव्यवच्छेदित्वं Jain Education a l For Personal & Private Use Only w lanelibrary.org Page #28 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरी- या वृत्तिः ॥ १३॥ विवक्षितार्थसम्यसिद्धिं यावदविच्छिन्नवचनप्रमेयतेति । 'आगासफालियामएण' आकाशस्फटिक-यदाकाशवत् अतिस्वच्छं स्फटिक राजादिपर्यतन्मयेन 'धम्मज्झएणं'ति धर्मचक्रवर्तित्वमूचकेन केतुना महेन्द्रध्वजेनेत्यर्थः, तथा 'पुव्वाणुपुचि चरमाणे' इति पूर्वानुपूर्व्या क्रमेणे पासना त्यर्थः चरन्–सञ्चरन् , एतदेवाह-'गामाणुगामं दूइज्जमाणे' इति ग्रामश्वानुग्रामश्च-विवक्षितग्रामादनन्तरं ग्रामो ग्रामानुग्राम, तत् द्रवन्गच्छन् , एकस्मादनन्तरं ग्राममनुल्लङ्घयन् इत्यर्थः, अनेनाप्रतिवद्धविहारिता ख्यापिता, तत्राप्यौत्सुक्याभावमाह-'सुहंसुहेणं मु०४ विहरमाणे' सुर्खसुखेन-शरीरखेदाभावेन संयमबाधाविरहेण च ग्रामादिषु विहरन्-अवतिष्ठमानो 'जेणेवेति प्राकृतत्वात्सप्तम्यर्थे । तृतीया यस्मिन्नेव देशे आमलकल्पा नगरी यस्मिन्नेव च प्रदेशे वनखण्डो यस्मिन्नेव देशे सोऽनन्तरोक्तस्वरूपः शिलापट्टकः 'तेणामेवेति तस्मिन्नेव देशे उपागच्छति, उपागत्य च पृथिवीशिलापट्टके पूर्वाभिमुखः, तीर्थकृतो हि भगवन्तः सदा समवसरणे पृथिवीशिलापट्टके वा देशनायै पूर्वाभिमुखा अवतिष्ठन्ते संपर्यङ्कनिषण्णाः, संयमेन तपसा चात्मानं भावयन् विहरन् आस्ते॥ततः पपन्निर्गमो वाच्यः, स चैवं-'तए णं आमलकप्पानयरीए सिंघाडगतियचउक्कचच्चरचउम्मुहमहापहेसु बहुजणो अण्णमण्णं एवमाइकखइ एवं भासेइ एवं पण्णवेइ एवं परूबेइ-एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे जाव आगासगएणं छत्तेणं जाव संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तं महाफलं खलु देवाणुप्पियाणं तहारूवाणं अरहताणं नामगोयस्सवि सवणयाए किमंग पुण अभिगमणवंदण-: नमसणपडिपुच्छणपज्जुवासणयाए ?, तं सेयं खलु एगस्सवि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए, किमंग पुण विउलस्स | अस्स गहणयाए ?, तं गच्छामो णं देवाणुप्पिया! समणं भगवं महावीरं वंदामो णमंसामो सकारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पज्जुवासेमो, एयं तं इहभवे परभवे य हियाए (सुहाए खमाए निस्सेसाए) आणुगामियत्ताए भविस्सइ, तए णं आमलकप्पाए ॥१३॥ Jain Education I n al For Personal & Private Use Only wirinjalinelibrary.org Page #29 -------------------------------------------------------------------------- ________________ नयरीए बहवे उग्गा भोगा' इत्याद्योपपातिकग्रन्थोक्तं सर्वमवसातव्यं यावत् समग्राऽपि राजप्रभृतिका परिषत्पर्युपासीना अवतिष्ठते ॥ णं काले णं णं समए णं सूरियाभे देवे सोहम्मे कप्पे सूरियाभे विमाणे सभाए सुहम्माए सूरियाभांस सिंहासांसि चउहिं सामाणियसाहस्सीहिं चउहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणियाहिं सत्ताहं अणियाहिवईहिं सोलसहिं आयरकुखदेवसाहसीहिं अन्नेहि य बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिवुडे महयाऽऽहयनट्टगीयवाइयतंतीतलतालतुडियघणमुईंगपडुप्पवादियरवेणं दिव्वाई भोगभोगाई भुंजमाणे विहरति, इमं च णं केवलकप्पं जंबुद्दीव दीवं विउलेणं ओहिणा आभोएमाणे २ पासति । ‘ते णं काले ण'मित्यादि, ते इति प्राकृतशैलीवशात्तस्मिन्निति द्रष्टव्यं यस्मिन्काले भगवान् वर्द्धमानस्वामी साक्षाद्विहरति तास्मन्काले 'ते णं समए णं'ति तस्मिन् समये यस्मिन्नवसरे भगवानाम्रशालवने चैत्ये देशनां कृत्वोपरतस्तस्मिन्नवसरे इति भावः, सूर्याभो नाम्ना देवो, नामशब्दो ह्यव्ययरूपोऽप्यस्ति, ततो विभक्तिलोपः, ततो सौधर्म्माख्ये कल्पे यत्सूर्याभनामकं विमानं तस्मिन् या सभा | सुधर्माभिधा तस्यां यत्सूर्याभाभिधानं सिंहासनं तत्रोपविष्टः सन्निति गम्यते, 'चउहिं सामाणियसाहस्सीहिं' इति समाधुने तिविभ - वादौ भवाः सामानिकाः, अध्यात्मादित्वादिकण, विमानाधिपतिसूर्याभदेवसदृशद्युतिविभवादिका देवा इत्यर्थः, ते च मातृपितृगुरू|पाध्यायमहत्तरवत्सूर्याभदेवस्य पूजनीयाः, केवलविमानाधिपतित्वहीना इति सूर्याभं देवं स्वामिनं प्रतिपन्नाः तेषां सहस्राणि सामा Jain Education nal For Personal & Private Use Only ainelibrary.org Page #30 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरी- या वृत्तिः र्याभेण | वीरदर्शनं ॥१४॥ निकसहस्राण तैश्चतुर्भिः, प्राकृतत्वाच मूत्रे सकारस्य दीर्घत्वं स्त्रीत्वं च, 'चतमभिरग्रमहिषीभिः" इह कृताभिषेका देवी महिषीत्युच्यते, सा च स्वपरिवारभूतानां सर्वासामपि देवीनामग्रे इत्यग्राः, अग्राश्च ता महिष्यश्च अग्रमहिष्यस्ताभिश्चतसृभिः, कथम्भूताभिरित्याह-'सपरिवाराभिः' परिवारः सह यास ताः सपरिवारास्ताभिः, परिवारश्चैकैकस्या देव्याः सहस्रं २ देवीनां, तथा तिहाभिः पर्षद्भिः, तिस्रो हि विमानाधिपतेः सर्वस्यापि पर्षदः, तद्यथा-अभ्यन्तरा मध्या बाह्या च, तत्र या वयस्यमण्डलीकस्थानीया परममित्रसंहतिसदृशी सा अभ्यन्तरपर्षत् , तया सहापोलोचितं स्वल्पमपि प्रयोजनं न विदधाति, अभ्यन्तरपर्षदा सह पर्यालोचितं यस्यै निवेद्यते यथेदमस्माकं पर्यालोचितं सम्मतमागतं युष्माकमपीदं सम्मतं किंवा नेति सा मध्यमा, यस्याः पुनरभ्यन्तरपर्षदा सह पर्यालोचितं मध्यमया |च सह दृढीकृतं यस्यै करणायैव निरूप्यते यथेदं क्रियतामिति सा बाह्या, तथा 'सत्तहिं अणिएहि' इति अनीकानि-सैन्यानि, तानि च सप्त, तद्यथा-हयानीकं गजानीक रथानीकं पदात्यनीकं वृषभानीकं गन्धर्वानीकं नाव्यानीक, तत्राद्यानि पश्चानीकानि सङ्ग्रामाय कल्प्यन्ते, गन्धर्वनाट्यान के पुनरुपभोगाय, तैः सप्तभिरनीकैः, अनीकानि स्वस्वाधिपतिव्यतिरेकेण न सम्यक् प्रयोजने समागते सत्युपकल्प्यन्ते ततः सप्तानीकाधिपतयोऽपि तस्य वेदितव्याः, तथा चाह- 'सत्तहिं अणियाहिवईहिं,' तथा 'षोडशभिरात्मरक्षदेवसहस्र रिति विमानाधिपतेः सूर्याभस्य देवस्यात्मानं रक्षयन्तीत्यात्मरक्षाः, 'कर्मणोऽणि त्यण् प्रत्ययः, ते च शिरस्त्राणकल्पाः, | यथा हि शिरस्त्राणं शिरस्याविद्धं प्राणरक्षकं भवति तथा तेऽप्यात्मरक्षका गृहीतधनुर्दण्डादिपरहरणाः समन्ततः पृष्ठतः पार्श्वतोऽग्रतश्वावस्थायिनो विमानाधिपतेः मूर्याभस्य देवस्य प्राणरक्षकाः, देवानामपायाभावात् तेषां तथाग्रहणपुरस्सरमवस्थानं निरर्थकमिति चेत्, न, स्थितिमात्रपरिपालनहेतुत्वात् प्रकर्षहेतुत्वाच्च, तथा हि ते समन्ततः सर्वासु दिक्षु गृहीतप्रहरणा उर्द्धस्थिता अवतियानाः ॥१४॥ Jain Education Hel For Personal & Private Use Only Lainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ स्वनायकशरीररक्षणपरायणाः स्वनायकैकनिषण्णदृष्टयः परेषामसहमानानां क्षोभमापादयन्तो जनयन्ति स्वनायकस्य परां प्रीतिमिति, एते च नियतसङ्ख्याकाः सूर्याभस्य देवस्य परिवारभूता देवा उक्ताः, ये तु तस्मिन् मूर्याभे विमाने पौरजनपदस्थानीया ये त्वाभियोग्याः दासकल्पास्तेऽतिभूयांसःआस्थानमण्डल्यामपि चानियतसङ्ख्याका इति तेषां सामान्यत उपादानमाह-'अन्नेहिं बहूहिं मूरियाभविमाणवासीहिं देवेहिं देवीहि य सद्धिं संपरिबुडे' एतैः सामानिकप्रभृतिभिः सार्द्ध संपरिवृतः-सम्यग्नायकैकचित्ताराधनपरतया परिवृतः, 'महयाऽऽहये त्यादि, महता रवेणेति योगः 'आहया' इति आख्यानकप्रतिबद्धानीति वृद्धाः, अथवा अहतानि-अव्याहतानि, अक्षतानीति भावः, नाट्यगीतवादितानि च तन्त्री वीणा तला-हस्ततालाः कंसिकाःतुटितानि-शेषतूर्याणि, तथा घनो-धनसदृशो ध्वनिसाधर्म्यत्वात् यो मृदङ्गो-मईलः पटुना-दक्षपुरुषेण प्रवादितः, तत एतेषां पदानां द्वन्दः, तेषां यो रवस्तेन, दिव्यान्-दिवि भवान् अतिप्रधानानित्यर्थः, 'भोगभोगाई' इति भोगार्हा ये भोगाः-शब्दादयस्तान् , सूत्रे नपुंसकता प्राकृतत्वात्, प्राकृते हि लिङ्गव्यभिचारः, यदाह पाणिनिः स्वप्राकृतलक्षणे-'लिङ्ग व्यभिचार्यपी'ति, भुञ्जानो 'विहरति' आस्ते, न केवलमास्ते किंत्विम-प्रत्यक्षतया उपलभ्यमानं 'केवलकल्पं ईषदपरिसमाप्तं केवलं केवलज्ञानं केवलकल्पं, परिपूर्णतया केवलसदृशमिति भावः, जम्बा रत्नमय्या उत्तरकुरुवासिन्या उपलक्षितो द्वीपो जम्बूद्वीपस्तं जम्बूद्वीपाभिधानं द्वीपं 'विपुलेन' विस्तीर्णेनावधिना, तस्य हि मूर्याभस्य देवस्यावधिरधः प्रथमां पृथिवीं यावत्तिर्यक् असङ्ख्येयान् द्वीपसमुद्रानिति भवति विस्तीर्णस्तेनाभोगयन्-परिभावयन् पश्यति, अनेन सत्यप्यवधौ यदि तं ज्ञेयविषयमाभोगं न करोति तदा न किश्चिदपि तेन जानाति पश्यति वेत्यावेदितं ॥ तत्थ समणं भगवं महावीरं जंबूद्दीवे भारहे वासे आमलकप्पाए नयरीए बहिया अंबसालवणे चेइए Jan Eden He For Personal & Private Use Only Alainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरीया वृत्तिः CONCE सूर्याभेण वीरदर्शनं अहापडिरूवं उंग्गह उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणं पासति, पासित्ता हट्ठतुद्वचित्तमाणंदिए णदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए विकसियवरकमलणयणे पयलियवरकडगतुडियकेउरमउडकुंडलहारविरायंतरइयवच्छे पालंबपलंबमाणघोलंतभूसणधरे ससंभमं तुरियचवलं सुरवरे (जाव)[सीहासणाओअब्भुटेइ २ ता पायपीढाओ पञ्चोरुहति,२त्ता एगसाडियं उत्तरासंगं करेति, २ ता सत्तटुपयाई तित्थयराभिमुहे अणुगच्छति, २ ता वामं जाणुं अंचेति, २ ना दाहिणं जाणुं धरणितलंसि णिहड्ड तिक्खुत्तो मुद्धाणं धरणितलंसि णिवेसेइ, णिवेसित्ता ईसिं पञ्चुन्नमइ, ईसिं पचुन्नमइत्ता करतलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कडु एवं वयासी-णमोऽत्थु णं अरिहंताणं भगवंताणं आदिगराणं तित्थगराणं सयंसंबुद्धाणं पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहिआणं लोगपईवाणं लोगपज्जोयगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं जीवदयाणं सरणदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्ठीणं अप्पडिहयवरनाणदंसणधराणं वियदृछउमाणं जिणाणं जावयाणं तिण्णाणं तारयाण बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं सव्वन्नणं सव्वदरसीणं सिवमयलमरुयमणंतमक्खयमव्वाबाहमणरावतं सिद्धिगइनामधेयं ठाणं संपत्ताणं, नमोऽत्थु णं समणस्स भगवओ Jain Ede For Personal & Private Use Only lainelibrary.org Page #33 -------------------------------------------------------------------------- ________________ महावीरस्स जाव संपाविउकामस्स, वंदामि णं भगवन्तं तत्थगयं इह गते ] पासइ मे भगवं तत्थ गते इहगतंतिकडु वंदति णमंसति वंदित्ता णमंसित्ता सीहासणवरगए पुवाभिमुहं सण्णिसण्णे। (सू०५)तएणं 'तस्स सुरियाभस्स इमे एतारूवे अब्भत्थिते चिंतिते मणोगते संकप्पे समुपन्जित्था _ 'तत्र' तस्मिन्विपुलेनावधिना जम्बूद्वीपविषये दर्शने प्रवर्तमाने सति 'श्रमण' श्राम्यति-तपस्यति नानाविधमिति श्रमणः, भगःसमग्रैश्वर्यादिलक्षणः, उक्तं च-“ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः। धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ॥१॥" भगोऽस्यास्तीति भगवान् भगवन्तं 'मूर वीर विक्रान्तौ वीरयति-कपायान् प्रति विक्रामति स्मेति वीरः महांश्चासौ वीरश्च महावीरस्तं, जम्बूद्वीपे भारते वर्षे आमलकल्पायां नगर्या बहिराम्रशालबने चैत्ये अशोकवरपादपस्याधः पृथिवीशिलापट्टके सम्पर्यङ्कनिषण्णं श्रमणगणसमृद्धिसंपरितृत प्रतिरूपमवग्रहं गृहीत्वा संयमेन तपसा आत्मानं भावयन्तं पश्यति, दृष्टा च-'हट्टतुट्ठमाणंदिए' इति, हृष्टतुष्टोऽतीवतुष्ट इति भावः, अथवा हृष्टो नाम विस्मयमापन्नो, यथा-अहो भगवानास्ते इति, तुष्टः-सन्तोषं कृतवान्, यथा-भव्यमभूत् यन्मया भगवानालोकितः, तोषवशादेव चित्तमानन्दितं-स्फीतीभूतं 'टु नदि समृद्धाविति वचनात् , यस्य स चित्तानन्दितः, सुखादिदर्शनात्पाक्षिको निष्ठान्तस्य परनिपातः, मकारः प्राकृतत्वादलाक्षणिकस्ततः पदत्रयस्य पदद्वय २ मीलने कर्मधारयः, 'पीइमणे इति' प्रीतिर्मनसि यस्यासौ प्रीतिमनाः, भगवति बहुमानपरायण इति भावः, ततः क्रमेण बहुमानोत्कर्षवशात् 'परमसोमणस्सिए' इति शोभनं मनो यस्य स सुमनास्तस्य भावः सौमनस्यं परमं च तत्सौमनस्यं च परमसौमनस्यं तत्सञ्जातमस्येति परमसौमन Jain Education in For Personal & Private Use Only nelibrary.org Page #34 -------------------------------------------------------------------------- ________________ श्रीराजमश्री मलयगिरीया वृत्तिः 11 11 स्थितः, एतदेव व्यक्तीकुर्वन्नाह - 'हरिसवसविसप्पमाणहियए' हर्षवशेन विसपत् विस्तारयायि हृदयं यस्य स हर्षवशविसर्पद्धृ दय:, हर्षवशादेव 'वियसियवरकमलनएणे' विकसिते वरकमलवत् नयने यस्य स तथा हर्षवशादेव शरीरोद्धर्षेण 'पयलियवरकड - गतुडियकेउरमउडकुंडले 'ति प्रचलितानि वराणि कटकानि - कलाचिकाभरणानि त्रुटितानि - बाहुरक्षकाः केउराणि - बाह्राभरणविशेषरूपाणि मुकुटो - मौलिभूषणं कुण्डले - कर्णाभरणे यस्य स प्रचलितवरकटकत्रुटितकेयूरमुकुटकुण्डलः, तथा हारेण विराजमानेन रचितं - शोभितं वक्षो यस्य स हारविराजमानरचितवक्षाः, ततः पूर्वपदेन कर्मधारयः समासः, तथा प्रलम्बते इति प्रलम्बः - पदकस्तं प्रलम्बमानं - आभरणविशेषं घोलन्ति च भूषणानि धरन्तीति प्रलम्बलम्बमानघोलद्धूपणधरः, सूत्रे च प्रलम्बमानपदस्य विशेष्यात्परतो निपातः प्राकृतत्वात्, हर्षवशादेव ' ससंभ्रमं ' संभ्रम इह विवक्षितक्रियाया बहुमानपूर्विका | प्रवृत्तिः सह सम्भ्रमो यस्य वन्दनस्य नमनस्य वा तत्ससम्भ्रमं क्रियाविशेषणमेतत् त्वरितं - शीघ्रं चपलं - सम्भ्रमवशादेव व्याकुलं यथा भवत्येवं सुरवरो देववरो यावत्करणात् 'सीहासणाओ अब्भुट्ठेइ अन्युट्टित्ता पायपीढाओ पच्चोरुहति २ त्ता पाउयाओ ओमुयइ | ओमुयइत्ता तित्थयराभिमुहे सत्तट्ठपयाई अणुगच्छइ अणुगच्छित्ता वामं जाणं अंचेइ [ उत्पाटयति ] दाहिणं जाणुं धरणितलंसि निड्डु तिखुत्तो मुद्धाणं धरणितलंसि निमेइ निमित्ता (निवेसेइ २ ता ) ईसिं पच्चुन्नमइ पच्चुन्नमित्ता कडियतुडियर्थभियभुयाओ | साहरइ साहरित्ता करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी - नमोऽत्थु णं अरिहंताणं भगवंताणं जाव ठाणं संपत्ताणं, नमोऽत्थु णं समणस्स भगवओ महावीरस्स आदिगरस्स तित्थयरस्स जात्र संपाविउकामस्स, वंदामि ण भगवंतं तत्थ - गयं इह गए ' इति परिग्रहः, पश्यति मां स भगवान् तत्र गत इह गतमिति कृत्वा वन्दते - स्तौति नमस्यति - कायेन मनसा च For Personal & Private Use Only 8383838383838383070. वीरवन्द नाय जिगमिषा सू० ६ ॥ १६ ॥ Page #35 -------------------------------------------------------------------------- ________________ वन्दित्वा नमस्यित्वा च भूयः सिंहासनवरं गतो गत्वा च पूर्वाभिमुखं सन्निषण्णः॥'तए णं तस्से 'त्यादि, 'ततो निषदनानन्तरं 'तस्य सूर्याभदेवस्य अयमेतद्रूपः सङ्कल्पः समुदपद्यत, कथम्भूत इत्याह-' मनोगतः' मनसि गतो-व्यवस्थितो, नाद्यापि वचसा प्रकाशितस्वरूप इति भावः, पुनः कथम्भूत इत्याह-आध्यात्मिकः आत्मन्यध्यध्यात्मं तत्र भव आध्यात्मिकः, आत्मविषय इति भावः, सड़ल्पश्च द्विधा भवति–कश्चिद् ध्यानात्मकः अपरश्चिन्तात्मकः, तत्रायं चिन्तात्मक इति प्रतिपादनार्थमाह-चिन्तितः चिन्ता सञ्जाता|ऽस्येति चिन्तितः, चिन्तात्मक इति भावः, सोऽपि कश्चिदभिलाषात्मको भवति कश्चिदन्यथा, तत्रायमभिलाषात्मकः, तथा चाहप्रार्थितं प्रार्थनं प्रार्थो णिजन्तत्वात् अल्पत्ययः, प्रार्थः सञ्जातोऽस्यति प्रार्थितः, अभिलाषात्मक इति भावः, किंस्वरूप इत्याह एवं (सेयं) (मे) खलु समणे भगवं महावीरे जंबूद्दीवे दीवे भारहे वासे आमलकप्पाणयरीए बहिया अंबसालवणे चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरति, तं महाफलं खलु तहारूवाणं भगवंताणं णामगोयस्सवि सवणयाए किमंग पुण अहिगमणवंदणणमंसणपडिपुच्छणपज्जुवासणयाए ?, एगस्सवि आयरियस धम्मियस्य सुवयणस्स सवणयाए ?, किमंग पुण विउलस्स अट्ठस्स गहणयाए ?, तं गच्छामिणं समणं भगवं महावीरं वदामि णमंसामि सक्कारेमि सम्मा णेमि कल्लाणं मंगलं चेतियं देवयं पज्जुवासामि, एयं मे पेच्चा हियाए सुहाए खमाए णिस्सेसाए आणु१ बंदिउं नमंसिउं सक्कारेउं सम्माणे ( वृत्तिः) २ पज्जुवासिङ ( वृत्तिः) Jain Education inemal For Personal & Private Use Only Rividijainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरीया वृत्तिः वरिवन्दनजिगमिषा ॥१७॥ गामियत्ताए भविस्सतित्तिकद्दु एवं संपेहेइ, एवं संहिता आभिओगे देवे सदावेइ २त्ता एवं वयासी (सू०६) -एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे जंबूद्दीवे दीवे भारहे वासे आमलकप्पाए नयरीए बहिया अंबसालवणे चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरइ 'सेयं खलु ' इत्यादि, श्रेयः 'खलु ' निश्चितं 'मे' मम श्रमणं भगवन्तं महावीरं वन्दितुं कायेन मनसा च प्रणन्तुं सत्कारयितुं कुसुमाञ्जलिमोचनेन पूजयितुं सन्मानयितुम्-उचितप्रतिपत्तिभिराराधयितुं कल्याणं कल्याणकारित्वात् मङ्गलं दुरितोपशमकारित्वात् दैवतं-देवं त्रैलोक्याधिपतित्वात् चैत्यं सुप्रशस्तमनोहेतुत्वात् पर्युपासितुं-सेवितुम् ' इतिकृत्वा ' इतिहेतोः ‘एवं यथा वक्ष्यमाणं तथा 'सम्प्रेक्षते' बुद्धया परिभावयति, संप्रेक्ष्य च आभियोगिकान्-आभिमुख्येन योजनं अभियोगः-प्रेष्यकर्मसु व्यापार्यमाणत्वं अभियोगेन जीवन्तीत्याभियोगिकाः ‘वेतनादेर्जीवन्तीति इकण्प्रत्ययः, आभियोगिकाः स्वकर्मकरास्तान् शब्दापयति|आकारयति शब्दापयित्वा च तेषां सम्मुखमेवमवादीत -एवं खलु देवानां प्रियाः इत्यादि सुगम, नवरं देवानां प्रियाःकजवः प्राज्ञाः, तं गच्छह णं तुमे देवाणुप्पिया ! जंबूद्दीवं दीवं भारहं वासं आमलकप्पं णयरिं अंबसालवणं चेइयं समणं भगवं महावीरं तिखुत्तो आयाहिणपयाहिणं करेह करेत्ता वंदह णमंसह वंदित्ता णमंसित्ता साई साईनामगोयाईसाहेह साहित्ता समणस्स भगवओ महावीरस्स (सब्बओ समंता) जोयणपरिमंडलं जंकिंचि ॥१७॥ Jain Education For Personal & Private Use Only CHILinelibrary.org Page #37 -------------------------------------------------------------------------- ________________ तणं वा पत्तं वा कट्रं वा सक्करं वा असुई अचोक्खं वा पूइअं दुब्भिगंध सव्वं आहुणिय आहुणिय एगंते एडेह एडेत्ता णच्चोदगंणाइमट्टियं पविरलपप्फुसियं रयरेणुविणासणं दिव्वं सुरभिगंधोदयवासं वसह वासित्ता णिहयरयं णट्ठरयं भट्ठरयं उवसंतरयं पसंतरयं करेह करित्ता जलथलयभासुरप्पभूयस्स बिटट्ठाइस्स दसद्धवण्णस्स कुसुमस्स जाणुस्सेहपमाणमित्तं ओहिं वासं वासह वासित्ता कालागुरुपवरकंदुरुक्कतुरुक्कध्वमघमघंतगंधुझ्याभिरामं सुगंधवरगंधियं गंधवट्टिभूतं दिव्वं सुरवराभिगमणजोग्गं करेह कारवह करित्ता य कारवेत्ता य खिप्पामेव ( मम ) एयमाणत्तियं पञ्चप्पिण्णह ( सू० ७) 'तं गच्छह णमित्यादि, यस्मादेवं भगवान् विहरन् वर्तते तत्-तस्माद्देवानां प्रिया! यूयं गच्छत जम्बूद्वीपं २ तत्रापि भारत वर्ष तत्राप्यामलकल्पां नगरी तत्राप्याम्रशालवनं चैत्यं श्रमणं भगवन्तं महावीरं त्रिकृत्वः-त्रीन् वारान् आदक्षिणप्रदक्षिणं कुरुत, आदक्षिणाद् -दक्षिणहस्तादारभ्य प्रदक्षिणः-परितो भ्राम्यतो दक्षिण आदक्षिणप्रदक्षिणस्तं कुरुत, कृत्वा च वन्दध्वं नमस्यत, वन्दित्वा नमस्यित्वा च |'साई साइंति' स्वानि २ आत्मीयानि २ नामगोत्राणि, गोत्रम्-अन्वर्थस्तेन युक्तानि नामानि नामगोत्राणि, राजदन्तादिदर्शनानामशब्दस्य पूर्वनिपातः, साधयत कथयत, कथयित्वा च श्रमणस्य भगवतो महावीरस्य सर्व्वतः-सर्वासु दिक्षु समन्ततः सर्वासु विदिक्ष योजनपरिमण्डलं परिमाण्डल्येन योजनप्रमाणं यत् क्षेत्रं तत्र यत् 'तृणं' किलिञ्चादि काष्ठं वा काष्ठशकलं वा पत्रं वा निम्बाऽश्वत्थादिपत्रजातं कचवरं वा-श्लक्ष्णतृणधूल्यादिपुञ्जरूपं, कथम्भूतमित्याह-'अशुचि' अशुचिसमन्वितमचोक्षम्-अपवित्रं पूयितं-कुथितमत एव दुरभि Jain Education internal For Personal & Private Use Only Elainelibrary.org Page #38 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरी- या वृत्तिः आभियोगिकस्य वीरान्तिके गमनम् १८॥ गन्धं तत्संवर्तकवातविकुर्वणेनाहत्याहत्य एकान्ते-योजनपरिमण्डलात्क्षेत्राद्दवीयसि देशे 'एडयत' अपनयत एडयित्वा च नात्युदकं नाप्यतिमृत्तिकं यथा भवति एवं सुरभिगन्धोदकवर्ष वर्षत, कथम्भूतमित्याह-दिव्यं प्रधानं सुरभिगन्धोपेतत्वात् , पुनः कथ- म्भूतमित्याह-'पविरलपप्फुसियामिति प्रकर्षेण यावद्रेणवः स्थगिता भवन्ति तावन्मात्रेणोत्कर्षेणेति भावः, स्पर्शनानि प्रस्पृष्टानि प्रविरलानि धनभावे कर्दमसम्भवात् प्रस्पृष्टानि-प्रकर्षवन्ति स्पर्शनानि मन्दस्पर्शनसम्भवे रेणुस्थगनासम्भवात् यस्मिन्वये तत्पविरलप्रस्पृष्टं, अत एव 'रयरेणुविणासणं' श्लक्ष्णतरा रेणुपुद्गला-रजः त एव स्थला रेणवः, रजांसि च रेणवश्च रजोरेणवस्तेषां विनाशनं, एवम्भूतं च सुरभिगन्धोदकं वर्षे वर्षित्वा योजनपरिमण्डलं क्षेत्रं निहतरजः कुरुतेति योगः, निहतं रजो भूय उत्थानासम्भवात् यत्र तनिहतरजः, तत्र निहतत्वं रजसः क्षणमात्रमुत्थानाभावेनापि सम्भवति तत आह-नष्टरजः-नष्टं सर्वथाऽदृश्यीभूतं रजो यत्र तन्नष्टरजः, तथा भ्रष्टं-बातोद्भूततया योजनमात्रात् क्षेत्रात् दूरतः पलायितं रजो यस्मात्तद् भ्रष्टरजः, एतदेव एकार्थिकद्वयेन प्रकटयति–उपशान्तरजः प्रशान्तरजः कुरुत, कृत्वा च कुसुमस्य जातावेकवचनं कुसुमजातस्य जानूत्सेधप्रमाणमात्रमोघेन-सामान्येन सर्वत्र योजनपरिमण्डले क्षेत्र वर्ष वपत, किंविशिष्टस्य कुसुमस्येत्याह-'जलथलयभासुरप्पभूयस्स' जलजं च स्थलजं च जलस्थलजं जलजं पद्मादि स्थलजं विचकिलादि भास्वरं-दीप्यमानं प्रभूतं-अतिप्रचुरं, ततः कर्मधारयः, भास्वरं च तत्पभूतं च भास्वरप्रभूतं जलजस्थलजं च तत् भास्वरप्रभूतं च जलजस्थलजभास्वरप्रभूतं तस्य, पुनः कथम्भूतस्येत्याह-'विट्ठाइस्स' वृन्तेन–अधोवर्त्तिना तिष्ठतीत्येवंशीलं वृन्तस्थायि तस्य वृन्तस्थायिनः, वृन्तमधोभागे उपरि पत्राणीत्येवं स्थानशीलस्येत्यर्थः, 'दसद्धवन्नस्स' दशानाम? | पञ्च दशार्दू वर्णा यस्य तद् दशार्द्धवर्णं तस्य पञ्चवर्णस्येति भावः, इत्यम्भूतस्य च कुसुमजातस्य वर्ष वर्णित्वा ततः योजनपरि |॥१८॥ Jain Education in EN For Personal & Private Use Only nelibrary.org Page #39 -------------------------------------------------------------------------- ________________ मण्डलं क्षेत्रं दिव्यं-प्रधानं सुरवराभिगमनयोग्यं कुरुत, कथम्भूतं सत् कृत्वा सुरवराभिगमनयोग्यं कुरुतेत्यत आह-'कालागुरुपवरकुंदरुक्कतुरुक्कधृवमघमघंतगंधुद्धयाभिरामं कालागुरुः प्रसिद्धः प्रवरः-प्रधानः कुन्दुरुक्कः-चीडा तुरुर्क-सिल्हकं कालागुरुश्च प्रवरकुन्दुरुक्क-10 तुरुक्कौ च कालागुरुपवरकुन्दुरुक्कतुरुक्काः तेषां धूपस्य यो मघमघायमानो गन्धः उद्भूतः-इतस्ततो विप्रसृतस्तेनाभिरामं रमणीयं कालागुरुपवरकुन्दुरुक्कतुरुकधूपमघमघायमानगन्धोद्भूताभिरामं तथा शोभनो गन्धो येषां ते सुगन्धास्ते च ते वरगन्धाश्च-वासाः सुगन्धवरगन्धास्तेषां गन्धः सोऽस्यास्तीति सुगन्धवरगन्धिकं 'अतोऽनेकस्वरादिति' इकप्रत्ययः, अत एव गन्धवर्तिभूतं, सौरभ्याति शयात् गन्धगुटिकाकारमिति भावः, न केवलं स्वयं कुरुत किन्त्वन्यैरपि कारयत, कृत्वा च कारयित्वा च एतां ममाज्ञप्तिकां क्षिप्रकामेव-शीघ्रमेव प्रत्ययेयत, यथोक्तकार्यसम्पादनेन सफलां कृत्वा निवेदयत ॥ तए णं ते आभियोगिया देवा सूरियाभेणं देवेणं एवं वुत्ता समाणा हतुटू जाव हियया करयलपरिग्गहियं (दसनह) सिरसावत्तं मत्थए अंजलिं कडु एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुणंति, एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुणेत्ता उत्तरपुरच्छिमं दिसिभागं अबक्कमंति, उत्तरपुरच्छिमं दिसिभागं अवक्कमित्ता वेउब्वियसमुग्घाएणं समोहणंति २ ता संखेज्जाई जोयणाई दंडं निस्सरन्ति, तंजहा-रयणाणं वयराणं वेरुलियाणं लोहियकूखाणं मसारगल्लाणं हंसगब्भाणं पुग्गलाणं सोगंधियाणं जोइरसाणं अंजणपुलगाणं अंजणाणं रयणाणं जायरूवाणं अंकाणं फलिहाणं रिद्वाणं अहाबायरे पुग्गले dain Education in For Personal & Private Use Only nelibrary.org Page #40 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी परिसाडंति अहा. त्ता अहासुहुमे पुग्गले परियायंति २ त्ता दोच्चंपि वेउब्वियसमुग्घाएणं समोहणंति आभियोमलयगिरी २ ता उत्तरवेउब्बियाई रूवाई विउव्वंति २ ता ताए उक्किट्ठाए (पसत्थाए ) तुरियाए चवलाए चंडाए गिकागमनं या वृत्तिः जयणाए सिग्याए उद्धृयाए दिव्वाए देवगइए तिरियमसंखेजाणं दीवसमुद्दाणं मझं मज्झेणं वीईवय मू०८ ॥१९॥ माणे २ जेणेव जंबुद्दीवे २ जेणेव भारहे वासे जेणेव आमलकप्पा णयरी जेणेव अंबसालवणे चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, तेणेव उवागच्छित्ता समणं भगवं महावीरं तिकुखुत्तो आयाहिणपयाहिणं करेंति २ ता वंदति नमसंति वंदित्ता नमंसित्ता एवं वदासि-अम्हे णं भंते ! सूरियाभस्स देवस्स आभियोगा देवा देवाणुप्पियाणं वंदामो णमंसामो सक्कारेमो सम्माणेमो कल्लाणं मगलं देवयं चेइयं पज्जुवासामो (सू०८) ___'तए णमित्यादि, ततो णमिति पूर्ववत् ते आभियोगिका देवाः मूर्याभेन देवेन एवमुक्ताः सन्तो 'हट्टतुट्ठ जाव, शहियया' इति, अत्र यावच्छब्दकरणात् 'हतुदचित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया' इति द्रष्टव्यं, 'करयलपरिग्गहियामित्यादि, द्वयोहस्तयोरन्योऽन्यान्तरिताङ्गलिकयोः सम्पुटरूपतया यदेकत्र मीलनं सा अञ्जलिस्तां ॥१९॥ करतलाभ्यां परिगृहीता-निष्पादिता करतलपरिगृहीता ता दश नखा यस्यां एकैकस्मिन् हस्ते नखपञ्चकसम्भवात् दशनखा कातो तथा आवर्तनमावतः शिरस्याव” यस्याः सा शिरस्यावर्ता 'कण्ठेकाल उरसिलोमे त्यादिवत् अलुक् समासः, ताम् , Jain Education For Personal & Private Use Only naryo Page #41 -------------------------------------------------------------------------- ________________ अत एवाह-मस्तके कृत्वा विनयेन वचनं सूर्याभस्य देवस्य प्रतिशृण्वन्ति-अभ्युपगच्छन्ति, कथम्भूतेन विनयेनेत्याह-एवं देवो तहत्ति आणाए' इति हे देव ! 'एवं यथैव यूयमादिशत तथैवाज्ञया भवदादेशेन कुर्म इत्येवंरूपेण, देवो इत्यत्रौकार आमन्त्रणे प्राकृतलक्षणवशात् , यथा 'अज्जो' इत्यत्र, प्रतिश्रुत्य वचनं 'उत्तरपुरच्छिम उत्तरपूर्वदिग्भागं, ईशानकोणमित्यर्थः, तस्यात्यन्तप्रशस्तत्वात् , अपकामन्ति-गच्छन्ति, अपक्रम्य च वैक्रियसमुद्घातेन वैक्रियकरणाय प्रयत्नविशेषेण समोहनन्ति-समवहन्यन्ते समवहता भवन्तीत्यर्थः, समवहताश्चात्मप्रदेशान् दूरतो विक्षिपन्ति, तथा चाह-'संखेजाणि जोयणाणि दंडं निस्सरन्ति' दण्ड | इव दण्डः-ऊोध आयतः शरीरबाहल्यो जीवप्रदेशसमूहस्तं शरीराबहिः सख्येयानि योजनानि यावन्निसृजन्ति-निष्काशयन्ति, निसृज्य तथाविधान् पुद्गलानाददते, एतदेव दर्शयति, तद्यथा-रत्नानां कर्केतनादीनां १ वज्राणां २ वैडूर्याणां ३ लोहिताक्षाणां ४ मसारगल्लाणं ५ हंसगर्भाणां ६ पुद्गलानां ७ सुगन्धिकानां ८ ज्योतीरसानां ९ अञ्जनपुलकानां १० अञ्जनानां ११ रजताना १२| जातरूपाणां १३ अङ्कगनां १४ स्फटिकानां १५ रिष्ठानां १६ योग्यान् यथाबादरान्-असारान् पुद्गलान् परिशातयन्ति यथामूक्ष्मान -सारान् पुद्गलान् पर्याददते पर्यादाय चिकीर्षितरूपनिर्माणार्थं द्वितीयमपि वारं वैक्रियसमुद्घातेन समवहन्यन्ते, समवहत्य च यथोक्तानां रत्नादीनामयोग्यान् यथावादरान् पुद्गलान् परिशातयन्ति यथामूक्ष्मानाददते आदाय च इप्सितानि उत्तरवैक्रियाणि विकुर्वन्ति, ननु रत्नादीनां प्रायोग्याः पुद्गला औदारिका उत्तरवैक्रियरूपयोग्याश्च पुद्गला ग्राह्या वैक्रियास्ततः कथमेवं युक्तमिति ?, उच्यते, इह रत्नादिग्रहणं सारतामात्रप्रतिपादनार्थ, ततो रत्नादीनामिवेति द्रष्टव्यमिति न कश्चिद्दोषः, अथवा औदारिका अपि तैः गृहीताः सन्तो |वैक्रियतया परिणमन्ते, पुद्गलानां तत्तत्सामग्रीवशात् (तथा) तथापरिणमनस्वभावत्वादतोऽपि न कश्चिदोषः, तत एवमुत्तरवैक्रियाणि Jain Education a l For Personal & Private Use Only ENJainelibrary.org Page #42 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरी- या वृत्तिः ॥२०॥ रूपाणि कृत्वा तया देवजनप्रसिद्धया उत्कृष्टया प्रशस्तविहायोगतिनामोदयात् प्रशस्तया शीघ्रसश्चरणात् 'त्वरितया' त्वरा| आभियोसञ्जाता अस्या इति त्वरिता तया प्रदेशान्तरक्रमणवती चपला तया क्रोधाविष्टस्येव श्रमासंवेदनात् चण्डेव चण्डा तया निरन्तरंगिकागमः शीघ्रत्वगुणयोगात् शीघ्रा तया शीघ्रया परमोत्कृष्टवेगपरिणामोपेता जवना तया वातोद्भूतस्य दिगन्तव्यापिनो रजस इव या गतिः सा उद्धृता तया दिव्यया-दिवि देवलोके भवा दिव्या तया देवगत्या तिर्यगसङ्ख्येयानां द्वीपसमुद्राणां मध्यंमध्येन, मध्येनेत्यर्थः, सू०८ गृहगृहेण मध्यंमध्येन पदंपदेन सुखंसुखेनेत्यादयः शब्दाश्चिरन्तनव्याकरणेषु सुसाधवः प्रतिपादिता इति नायमपप्रयोगः, अव श्रीवीरानुपतन्तोऽवपतन्तः, समागच्छन्त इति भावः, पूर्वान् पूर्वान् द्वीपसमुद्रान् व्यतिक्रामन्तो व्यतिक्रामन्तः, उल्लङ्घयन्त इत्यर्थः, शेष है। मतिः सुगमं यावत् देवाइ समणे भगवं महावीरे देवा एवं वदासी-पोराणमेयं देवा ! जीयमेयं देवा! किच्चमेयं देवा! करणिज्जमेयं देवा! आइन्नमेयं देवा! अब्भणुण्णायमेयं देवा! जण्णं भवणवइवाणमंतरजोइसियवेमाणिया देवा अरहते भगवते वंदति नमसंति वंदित्ता नमंसिता तओ साई साइं णामगोयाई साधिति तं पोराणमेयं देवा! जाव अब्भणुण्णायमेयं देवा ! ॥ (सू. ९) 'देवाइ समणेत्यादि, देवादियोगात देवादि श्रमणो भगवान् महावीरस्तान् देवानेवमवादीत-पुराणेषु भवं पौराणमेतत्कर्म भो देवाः, चिरन्तनैरपि देवैः कृतमिदं चिरन्तनान् तीर्थङ्करान् प्रतीति तात्पर्यार्थः, जीतमेतद्-वन्दनादिकं तीर्थकृद्भयो भो देवा !, १ इतः प्राक् अब्भणुण्णायमेयमिति वृत्तिः । in Educon For Personal & Private Use Only ww.gainelibrary.org Page #43 -------------------------------------------------------------------------- ________________ यतोऽभ्यनुज्ञातमेतत् सर्वैरपि तीर्थकृद्भिर्भो देवास्ततः कर्त्तव्यमेतद् युष्मादृशां भो देवाः!, एतदेव व्याचष्टे-करणीयमेतद् भो देवाः!, आचीर्णमेतत-कल्पभूतमेतद् भो देवाः!, किं तदित्याह-'जन्न'मित्यादि, यत् णमिति पूर्ववत् भवनपतिव्यन्तरज्योतिष्कवैमानिका देवा अर्हतो भगवतो वन्दन्ते नमस्यन्ति, वन्दित्वा नमस्यित्वा च पश्चात्स्वानि २-आत्मीयानि २ नामगोत्राणि कथयन्ति, ततो युष्माकमपि । भो देवाः! पौराणमेतत् यावदाचीर्णमेतदिति ॥ तए णं ते आभिओगिया देवा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा हटू जाव हियया समणं भगवं वदति णमंसंति वंदित्ता णमंसित्ता उत्तरपुरथिच्छिमं दिसीभागं अवक्कमंति अवक्कमित्ता वेउब्वियसमुग्घाएणं समोहणंति २ ता संखेज्जाई जोयणाई दंडं निस्सरंति, तंजहा-रयणाणं जाव रिट्ठाणं अहाबायरे पोग्गले परिसाडंति अहाबायरे २ त्ता दोच्चंपि वेउब्वियसमुग्घाएणं समोहणंति २ ता संवट्टवाए विउव्वंति, से जहानामए भइयदारए सिया तरुणे जुगवं बलवं अप्पायंके [थिरसंघयणे ] थिरग्गहत्थे पडिपुण्णपाणिपायपिटुंतरोरु [संघाय] परिणए घननिचियवट्टवलिय (वलियवट्ट) खंधे चम्मेलुगदुघणमुठियसमाहयगत्ते उरस्सबलसमन्नागए तलजमलजुयल [फलिहनिभ] बाहू लंघणपवणजइणपमद्दणसमत्थे छेए दक्खे पट्टे कुसले मेहावी णिउणसिप्पोवगए एगं महं दंडसंपुच्छणिं वा सलागाहत्थगं वा वेणुसलाइयं वा गहाय रायंगणं वा रायतेपुरं वा देवकुलं वा सभं वा पर्व वा आरामं वा उज्जाणं वा अतुरियम Jain Education For Personal & Private Use Only baryo Page #44 -------------------------------------------------------------------------- ________________ श्रीराजमनी - मलयगिरीया वृत्तिः ॥ २१ ॥ Jain Education I 303030: चवलमसंभंते निरंतरं सुनिउणं सव्वतो समंता संपमज्जेज्जा, एवामेव तेऽवि सूरियाभस्स देवस्स आभिओगिया देवा संवट्टवाए विउब्वंति, संवट्टवाए २ ता समणस्स भगवओ महावीरस्स सव्वतो समंता जोयणपरिमण्डलं जं किंचि तणं वा पत्तं वा तहेव सव्वं आहुणिय २ एगंते एडेंति एगंते २ ता खिप्पामेव उवसमंति, खिप्पा २ ना दोच्चंपि वेउब्वियसमुग्धाएणं समोहणंति, दोच्चंपि २ ता अब्भवद्दलए विउव्वंति अब्भ० २ ता से जहाणामए भइगदारए सिया तरुणे जाव सिप्पोवगए एगं महं दगवारगं वादगथालगं वा दगकलसगं वा दुगकुंभगं वा आरामं वा जाव पवं वा अतुरिय जाव सव्वतो समंता आवरिसेज्जा, एवामेव तेऽवि सूरियाभस्स देवस्स आभियोगिया देवा अब्भवद्दलए विउव्वंति अभ० २ ताखिप्पामेव पयणुतणायन्ति २ यित्ता खिप्पामेव विज्जुयायंति २ ता समणस्स भगवओ महावीरस्स सव्वओ समंता जोयणपरिमंडलं णञ्चोद्गं णातिमट्टियं तं पविरलपप्फुसियं रयरेणुविणासणं दिव्वं सुरभि - गंधोदगं (वासं) वासंति वासेत्ता हियरयं णट्टरयं भट्ठरयं उवसंतरयं पसंतरयं करेंति, २ ना खिप्पामेव उवसामंति २ त्ता तच्चँपि वेउब्वियसमुग्धाएणं समोहणंति २ ता पुप्फवद्दलए विउब्वंति से जहाणाम मालागारदारए सिया तरुणे जाव सिप्पोवगए एगं महं पुप्फपडलगं वा पुप्फचंगेरियं वा पुप्फछज्जियं वा गहाय रायंगणं वा जाव सव्वतो समंता कयग्गाहगहियकरयलपब्भट्टविप्प मुक्केणं दसद्धवन्नेणं कुसु For Personal & Private Use Only सूर्याभागमनायः संमार्जनादि सू० १० ॥ २१ ॥ ainelibrary.org Page #45 -------------------------------------------------------------------------- ________________ Jain Education Int 85870503878638383838587870 मेणं मुक्कपुप्फपुंजोवयारकलितं करेज्जा, एवामेव ते सूरियाभस्स देवस्स आभिओगिया देवा पुप्फबद्दलए विउब्वंति २ त्ता खिप्पामेव पयणुतणायन्ति खिप्पा २ ता जाव जोयणपरिमण्डलं जलथलयभासुरम्पभूयस्स टिट्ठाइस्सदसद्धवन्नकुसुमस्स जाणुस्सेहपमाणमेत्तिं ओहिवासं वासंति वासित्ता कालागुरुपवरकुंदुरुक्कतुरुक्क धूवमघमघंतगंधुद्वयाभिरामं सुगंधवरगंधियं गंधवट्टिभूतं दिव्वं सुरवराभिगमणजोगं कति कारयति करेत्ता य कारवेत्ता य खिप्पामेव उवसामंत २ ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो जाव वंदित्ता नर्मसित्ता समणस्स भगवओ महावीरस्स अंतियातो अंबसालवणातो चेइयाओ पडिनिक्खमंति पडिनिक्खमित्ता ताए उक्किट्ठाए जाव वीइवयमाणे २ जेणेव सोहम्मे कप्पे जेणेव सूरियाभे विमाणे जेणेव सभा सुहम्मा जेणेव सुरिया देवे तेणेव उवागच्छंत २ ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कड जएणं विजएणं वद्धार्वेति २ ता तमाणत्तियं पञ्चपिति ॥ ( सू० १० ) 4 'तए णमित्यादि ' सुगमं, यावत् ' से जहानामए भइयदारए सिया' इत्यादि, स वक्ष्यमाणगुणो यथानामको निर्दिष्टनामकः | कश्चिद्भुतिकदारकः- भृतिं करोति भृतिकः - कर्म्मकरः तस्य दारको भृतिकदारकः स्यात्, किंविशिष्ट इत्याह - तरुणः प्रवर्द्धमानवयाः ( ननु दारकः वर्धमानवया) एव भवति ततः किमनेन विशेषणेन ?, न, आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात् न ह्यासन्न - For Personal & Private Use Only nelibrary.org Page #46 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मृत्युः प्रवर्धमानवया भवति, न च तस्य विशिष्टसामर्थ्यसम्भवः, आसन्नमृत्युत्वादेव, विशिष्टसामर्थ्यप्रतिपादनार्थश्चैवं आरम्भस्त मूर्याभागममलयगिरी-| तोऽर्थवद्विशेषणं, अन्ये तु व्याचक्षते-इह यद्रव्यं विशिष्टवर्णादिगुणोपेतमभिनवं च तत्तरुणमिति लोके प्रसिद्धं, यथा तरुणमिदमश्वत्थ- नाय संमाया वृत्तिःपत्रमिति, ततः स भूतिकदारकस्तरुण इति, किमुक्तं भवति ?-अभिनवो विशिष्टवण्णादिगुणोपेतश्चेति, बलं-सामर्थ्यं तद् यस्यास्तीति जनादि. बलवान् , तथा युग-सुषमदुष्षमादिकालः स स्वेन रूपेण यस्यास्ति न दोषदुष्टः स युगवान्, किमुक्तं भवति ?-कालोपद्रवोऽपि ॥२२॥ सामर्थ्यविघ्नहेतुः स चास्य नास्तीति प्रतिपत्त्यर्थमेतद्विशेषणं, युवा-यौवनस्थः, युवावस्थायां हि बलातिशय इत्येतदुपादानं, अप्पायके' इति अल्पशब्दोऽभाववाची, अल्पः-सर्वथा अविद्यमान आतङ्को-ज्वरादिर्यस्य सोऽल्पातङ्कः स्थिरोऽग्रहस्तो यस्य | स स्थिराग्रहस्तः, 'दढपाणिपायपिटुतरोरुपरिणए' इति दृढानि-अतिनिविडचयापन्नानि पाणिपादपृष्ठान्तरोरूणि परिणतानि यस्य स दृढपाणिपादपृष्ठान्तरोरुपरिणतः, सुखादिदर्शनात् पाक्षिकः क्तान्तस्य परनिपातः, तथा घनम् अतिशयेन निचितौ निबिडतर|चयमापन्नौ वलिताविव वलितौ वृत्तौ स्कन्धौ यस्य स घननिचितवलितवृत्तस्कन्धः, 'चम्मेद्वगदुघणमुद्वियसमाहयगत्ते' इति चर्मेष्टकेन द्रुघणेन मुष्टिकया च मुष्टया समाहत्य २ ये निचितीकृतगात्रास्ते चर्मेष्टकद्रुघणमुष्टिकसमाहतनिचितगात्रारतेषामिव गात्रं यस्य स | चर्मेष्टकद्रुघणमुष्टिकसमाहतनिचितगात्राः, ' उरस्सबलसमण्णागए' इति उरसि भवं उरस्यं तच्च तदलं च उरस्यबलं तत्समन्वा| गतः-समनुप्राप्तः उरस्यबलसमन्वागतः आन्तरोत्साहवीर्ययुक्त इति भावः, 'तलजमलयुगलवाहू । तलौ-तालवृक्षौ तयोर्यमलयुगलं| समश्रेणीकं युगलं तलयमलयुगलं तद्वदतिसरलौ पीवरौ च बाहू यस्य स तलयमलयुगलबाहुः 'लंघणपवणजइणपमहणसमत्थे। .30॥२२॥ इति लड़ने-अतिक्रमणे प्लवने-मनाक् पृथुतरविक्रमवति गमने जवने-अतिशीघ्रगतौ प्रमर्दने-कठिनस्यापि वस्तुनश्चर्णनकरणे dan Educontano For Personal & Private Use Only www.janelibrary.org Page #47 -------------------------------------------------------------------------- ________________ -10-20:30905000 | समर्थः लडुनप्लवनजवनप्रमईनसमर्थः, कचित् 'लंघणपवणजइणवायामणसमत्थे' इति पाठः, तत्र व्यायामने-व्यायामकरणे इति व्याख्येयं, छेको-द्वासप्ततिकलापण्डितो, दक्षः-कार्याणामविलम्बितकारी प्रष्ठो वाग्मी कुशल:--सम्यक्रियापरिज्ञानवान् मेधावी परस्पराव्याहतः-पूर्वापरानुसन्धानदक्षः, अत एव 'निपुणसिप्पोवगए' इति निपुणः यथा भवति एवं शिल्पं-क्रियासु कौशलं उप| गतः-प्राप्तो निपुणशिल्पोपगतः एकं महान्तं शिलाकाहस्तकं-सरित्पादिशलाकासमुदायं सरित्पर्णादिशलाकामयीं सम्मार्जनीमित्यर्थः, वाशब्दो विकल्पार्थो, 'दंडसंपुच्छणि वा' इति दण्डयुक्ता सम्पुच्छनी-सन्मार्जनी दण्डसम्पुच्छनी तां वा 'वेणुसिलागिगं वा' इति वेणुः-वंशस्तस्य शलाका वेणुशलाकास्ताभिनित्ता वेणुशलाकिकी-वेणुशलाकामयी सम्मार्जनी तां वा गृहीत्वा राजाङ्गणं राजान्तःपुरं वा देवकुलं वा 'सभा वा' सन्तो भान्त्यस्यामिति सभा-ग्रामप्रधानानां नगरप्रधानानां यथासुखमवस्थानहेतुर्मण्डपिका तां वा 'प्रपा वा ' पानीयशाला 'आरामं वेति' आगत्यागत्य भोगपुरुषा वरतरुणीभिः सह यत्र रमन्ते-क्रीडन्ति स आरामोनगरान्नातिदूरवर्ती क्रीडाश्रयः तरुखण्डः तं 'उज्जाणं वति' ऊर्द्ध विलम्बितानि प्रयोजनाभावात् यानानि यत्र तदुद्यानं-नगरात्प्रत्यासन्नवर्ती यानवाहनक्रीडागृहाद्याश्रयस्तरुखण्डः, तथा अत्वरितमचपलमसम्भ्रान्तं, त्वरायां चापल्ये सम्भ्रमे वा सम्यक्चवराद्युपगमासम्भवात् , निरन्तरं न त्वपान्तरालमोचनेन, सुनिपुणं श्लक्ष्णस्याप्यचोक्षस्यापसारणेन, सर्वतः-सर्वासु दिक्षु विदिक्ष समन्ततः-सामस्त्येन सम्पमार्जयेत् , “एवमेवेत्यादि, सुगमं यावत् 'खिप्पामेव पच्चुवसमंती'त्यादि, एकान्ते तृणकाष्ठाद्यप नीय क्षिप्रमेव-शीघ्रमेव प्रत्युपशाम्यन्ति प्रत्येकं ते आभियोगिका देवाः 'उपशाम्यन्ति , संवर्तकवायुविकुर्वण्णानिवहार्तन्ते, संवर्तकवातविकुर्वणमुपसंहरन्तीति भावः, ततो 'दोचपि वेउब्वियसमुग्धाएणं समोहणति । संवर्तकवातविकुर्वणार्थ Jain Education in For Personal & Private Use Only mainelibrary.org Page #48 -------------------------------------------------------------------------- ________________ मूर्याभागमनाय संमार्जनादि मू०१० श्रीराजप्रश्नी हि यद्वेलाद्वयमपि वैक्रियसमुद्घातेन समवहननं तत्किलैक इदं त्वब्भ्रवादलकविकुर्वणार्थं द्वितीयमत उक्तं-द्वितीयमपि वारं वैक्रिय- मलयगिरी समुद्घातेन समवहन्यन्ते (घ्नन्ति), समवहत्य चाभ्रवादलकानि विकुर्वन्ति, वाः-पानीयं तस्य दलानि वार्दलानि तान्येव वादलकानि या वृत्तिः मेघा इत्यर्थः, अपो बिभ्रतीति अब्भ्राणि-मेघाः, अभ्राणि सन्त्यस्मिन्निति 'अभ्रादिभ्य' इति मत्वर्थीयोऽप्रत्ययः, आकाशमित्यर्थः, | अब्भ्रे वादलकानि अब्भ्रवादलकानि तानि विकुर्वन्ति, आकाशे मेघानि विकुर्वन्तीत्यर्थः, 'से जहानामए भइगदारगे सिया' इत्यादि ॥ २३ ॥ पूर्ववत् 'निउणसिप्पोवगए एगं महमित्यादि, स यथानामको भृतिकदारक एवं महान्तं 'दकवारकं वा' मृत्तिकामयभाजनविशेष दगकुंभगं वा' ति दकघर्ट, दकस्थालकं वा-कंसादिमयमुदकभृतं भाजनं दककलसं वा-उदकभृतं भृङ्गारं 'आवरिसिज्जा' इति आवर्षेत् आ-समन्तात्सिश्चेत् , 'खिप्पामेव पतणतणायंति' अनुकरणवचनमेतत् प्रकर्षण स्तनितं कुर्वन्तीत्यर्थः, 'पविज्जुयाइति 'त्ति प्रकर्षेण विद्युतं विदधति, 'पुप्फबद्दलए विउव्वंति ' पुष्पवृष्टियोग्यानि वार्दलिकानि पुष्पवादलिकानि-पुष्पवर्षकान् मेघान् विकुवन्तीति भावः, 'एगं महं पुष्फछज्जियं वा ' एकां महतीं छाद्यते-उपरि स्थग्यते इति छाद्या छाद्यैव छाधिका पुष्पैभृता छाधिका पुष्पछाधिका तां वा पटलकानि-प्रतीतानि, 'कयग्गाहगहियकरयलपब्भद्रवि(प्प)मुक्केणं' ति इह मैथुनसंरम्भे यत् युवतेः केशेषु ग्रहणं| |स कचग्रहस्तेन गृहीतं कचग्रहगृहीतं तथा करतलाद्वि(प)मुक्तं सत्यभ्रष्ट करतलप्रभ्रष्टवि(प्र)मुक्तं,प्राकृतत्वात्पदव्यत्ययस्ततो विशेषणसमासः, | तेन, शेषं सुगमं यावत् 'जएणं विजएणं वद्धाति । जयेन विजयेन वर्धापयन्ति, जयतु देवेत्येवं वर्धापयन्तीत्यर्थः, तत्र जयःजापरैरनभिभूयमानता प्रतापवृद्धिश्च विजयस्तु-परेपामसहमानानामभिभवोत्पादः, वर्धापयित्वा च तां पूर्वोक्तामाज्ञप्तिको प्रत्यापयन्ति, आदिष्टकार्यसम्पादनेन निवेदयन्तीत्यर्थः॥ ॥२३॥ JainEducation intern For Personal & Private Use Only Page #49 -------------------------------------------------------------------------- ________________ तए णं से सूरियाभे देवे तेर्सि आभियोगियाणं देवाणं अंतिए एयमद्रं सोचा निसम्म हट्तुद्र जाव हियए पायत्ताणियाहिवइं देवं सद्दावेति सदावेत्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया! सूरियामे विमाणे सभाए सुहम्माए मेघोघरसियगंभीरमहुरसई जोयणपरिमंडलं सुमरघंटं तिकुखुत्तो उल्लालेमाणे २ महया २ सदेणं उग्रोसेमाणे २ एवं वयासी-आणवेति णं भो सूरियामे देवे गच्छति णं भो सूरियाभे देवे जंबूद्दीवे दीवे भारहे वासे आमलकप्पाए णयरीए अंबसालवणे चेतिते समणं भगवं महावीरं अभिवंदए, तुब्भेऽविणं भो देवाणुप्पिया! सविड़ीए जाव णातियरवेणं णियगपरिवाल सद्धिं संपरिवुडा साति २ जाणविमाणाई दुरूढा समाणा अकालपरिहीणं चेव सूरियाभस्स देवस्स अंतियं पाउब्भवह । (मू० ११) 'तए णमित्यादि, ततो ' णमिति' पूर्ववत् स सूर्याभो देवस्तेषां 'आभियोगाणंति आ–समन्तादाभिमुख्येन युज्यन्ते-प्रेष्यकर्मसु व्यापार्यन्ते इत्याभियोग्या आभियोगिका इत्यर्थः, तेषामाभियोग्यानां देवानामन्तिके समीपे एनम् अनन्तरोक्तमर्थं 'श्रुत्वा' श्रवणविषयं कृत्वा श्रवणानन्तरं च निशम्य-परिभाव्य ' हट्टतुद्वजावाहियए' इति यावच्छब्दकरणात् ' हट्टतुट्ठचित्तमाणदिए पीइमणे | परमसोमणस्सिए हरिसवसविसप्पमाणहियए' इति द्रष्टव्यं, पदात्यनीकाधिपतिं देवं शब्दयति, शब्दयित्वा एवमवादीत-क्षिप्रमेव भो| देवानां प्रिय ! सभायां सुधर्मायां सुधर्माभिधानायां 'मेघोघरसियगंभीरमहुरसद्द ' मिति मेघानामोघः-सङ्घातो मेघौघस्तस्य रसितंगर्जितं तद्गम्भीरो मधुरश्च शब्दो यस्याः सा मेघौधरसितगम्भीरमधुरशब्दा ता 'जोयणपरिमंडलं ति योजनं-योजनप्रमाणं| Jain Education in For Personal & Private Use Only PANThelibrary.org Page #50 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरी- या वृत्तिः ॥२४॥ परिमण्डलं-गुणप्रधानोऽयं निर्देशः पारिमण्डल्यं यस्याः सा योजनपरिमण्डला तां सुस्वरां-सुखराभिधानां घण्टामुल्लालयन् २-10 सेनापतिताडयन् ताडयन्नित्यर्थः, महता २ शब्देन उद्घोषयन्-उद्घोषणां कुर्वन् एवं वदति-आज्ञापयति भोः सूर्याभो देवो । गच्छति भोः सूर्याभो देवो जम्बूद्वीपं भारतं वर्षे आमलकल्पां नगरीमाम्रशालवनं चैत्यं यथा (तत्र) श्रमणं भगवं महावीरं वन्दितुं, घोषणा तत्-तस्मात् , 'तुम्भेश्व णमिति यूयमाप ' णमिति पूर्ववद् ,: देवानां प्रियाः! पूर्ववद् सर्वर्या-परिवारादिकया सर्वद्युत्यायथाशक्तिविस्फारितेन समस्तेन शरीरतेजसा सर्वबलेन-समस्तेन हस्त्यादिसैन्येन सर्वसमुदायेन-स्वस्वाभियोग्यादिसमस्तपरि मू०११ वारेण, सर्वादरेण-समस्तयावच्छक्तितुलनेन सर्वविभूत्या सर्वया अभ्यन्तरवैक्रियकरणादिवाह्यरत्नादिसम्पदा सर्वविभूषयायावच्छक्तिस्फारोदारशृङ्गारकरणेन 'सव्वसंभमेणति' सर्वोत्कृष्टेन संभ्रमेन, सर्वोत्कृष्टसम्भ्रमो नामेह स्वनायकविषयबहुमानख्यापनपरा स्वनायकोपदिष्टकार्यसम्पादनाय यावच्छक्तित्वरितत्वरिता प्रवृत्तिः, 'सव्वपुप्फवत्थगंधमल्लालंकारेणं' अत्र गन्धावासाः माल्यानि-पुष्पदामानि अलङ्कारा-आभरणविशेषाः, ततः समाहारो द्वन्द्वस्ततः सर्वशब्देन सह विशेषणसमासः, " सब्वदिव्वतुडियसहसंनिनाएणमिति सर्वाणि च तानि दिव्यत्रुटितानि च सर्वदिव्यत्रुटितानि तेषां शब्दाः सर्वदिव्यत्रुटितशब्दाः तेषामेकत्र मीलनेन यः सङ्गतेन नितरां नादो-महान् घोषः सर्वत्रुटितदिव्यशब्दसन्निनादस्तेन, इह अल्पेष्वपि सर्वशब्दो दृष्टो यथा 'अनेन सर्वं पीतं घृत'मिति, तत आह-' महता इडीए' इत्यादि महत्या यावच्छक्तितुलितया ऋद्धयापरिवारादिकया, एवं 'महता जुईए' इत्याद्यपि भावनीयं, तथा महतां स्फूर्त्तिमतां वराणां-प्रधानानां तुडितानां-आतोद्यानां यमक 19॥२४॥ समकम्-एककालं पटुभिः पुरुषैः प्रवादितानां यो रवस्तेन, एतदेव विशेषेणाचष्टे-'संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कमुरव Jain Education S al For Personal & Private Use Only P anelibrary.org Page #51 -------------------------------------------------------------------------- ________________ मुइंगदुंदुभिनिग्घोसनाइतरवेण' शङ्कः-प्रतीतः, पणवो भाण्डाना, पडहः प्रतीतः भेरी-ढक्का झल्लरी-चावनद्धा विस्तीर्णा वलयाकारा खरमुही-काहला हुडुक्का-प्रतीता महाप्रमाणो मईलो मुरजः स एव लघुर्मुदङ्गो दुन्दुभिः-भेर्याकारा सङ्कटमुखी एतेषां द्वन्द्वस्तासां निर्घोषो-महान् ध्वानो नादितं च-घण्टायामिव वादनोत्तरकालभावी सततध्वनिस्तल्लक्षणो यो रवस्तेन, 'नियगपरिवार सद्धि संपरिवुडा' इति निजकः-आत्मीयः आत्मीयो यः परिवारस्तेन सार्द्ध, तत्र सहभावः परिवाररीतिमन्तरेणापि सम्भवति तत आह-संपरिवुडा' सम्यक्-परिवाररीत्या परिदृताः सम्परिवृताः, 'अकालपरिहीणं चेवेति परिहानिः-परिहीनं कालस्य परिहीनं कालविलम्ब इति भावः न विद्यते कालपरिहीनं यत्र प्रादुर्भवने तदकालपरिहीनं, क्रियाविशेषणमेतत् , ' अंतिए पाउब्भवह । अन्तिके-समीपे मादुर्भवत, समागच्छतेति भावः ॥ तए णं से पायत्ताणियाहिवती देवे सूरियाभेणं देवेणं एवं बुत्ते समाणे हद्वतुजावहियए एवं देवा ! तहत्ति आणाए विणएणं वयणं पडिसुणेति, पडि २ ता जेणेव सूरियाभे विमाणे जेणेव सभा सुहम्मा जेणेव मेघोघरसियगंभीरमहुरसदा जोयणपरिमंडला सुस्सरा घंटा तेणेव उवागच्छति २ ता तं मेघोघरसितगंभीरमहुरसई जोयणपरिमंडलं सुसरं घंटं तिखुत्तो उल्लालेति । तए णं तीसे मेघोघरसितगंभीरमहुरसद्दाते जोयणपरिमंडलाते सुसराते घंटाए तिक्खुत्तो उल्लालियाए समाणीए से सूरियाभे विमाणे पासायविमाणणिक्खुडावडियसद्दघंटापडिसुयासयसहस्ससंकुले जाए यावि होत्था। तएणं ते सूरियाभविमाणवासिणं बहूणं वेमाणियाणं देवाण य देवीण य एगंतरइपसननिच्चप्पमत्तविसयसुहमुच्छि Jain Education era For Personal & Private Use Only Janelibrary.org Page #52 -------------------------------------------------------------------------- ________________ र्याभनि श्रीराजप्रश्नी मलयगिरी या वृत्तिः माने उद्योपणा ॥२५॥ याणं सुसरघंटारवविउलबोल (तुरियचवल) पडिबोहणे कए समाणे घोसणकोउहलादिन्नकन्नएगग्गचित्तउवउत्तमाणसाणं से पायताणीयाहिवई देवे तंसि घंटारवंसि णिसंतपसंतसि महया महया संदणं उग्रोसेमाणे उग्रोसेमाणे एवं वदासी-हंत सुणंतु भवंतो सूरियाभविमाणवासिणो बहवे वेमाणिया देवा यदेवीओ य! सूरियाभविमाणवइणो वयणं हियसुहत्थं आणवणियं भो ! सूरियाभे देवे गच्छइ णं भो सूरियाभे देवे जंबूद्दीवर भारहं वासं आमलकप्पं नयरीं अंबसालवणं चेइयं समणं भगवं महावीरं अभिवंदए, तंतुब्भेऽवि णं देवाणुप्पिया ! सब्बिड़ीए अकालपरिहीणा चेव सूरियाभस्स देवस्स अंतियं पाउब्भवह ॥ (सू० १२) 'तए णं से' इत्यादि 'जाव पडिसुणित्ता' इति, अत्र यावच्छब्दकरणात् 'करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कडु एवं देवा ! तहत्ति आणाए विणएणं वयणं पडिसुणेइत्ति द्रष्टव्यं, 'तिक्खुत्तो उल्लालेइ'त्ति |त्रिकृत्वः-त्रीन वारान् उल्लालयति-ताडयति, ततो 'ण' मिति वाक्यालारे तस्यां मेघौधरसितगम्भीरमधुरशब्दायां योजनपरि|मण्डलायां सुस्वराभिधानायां घण्टायां त्रिकृत्वस्ताडितायां सत्यां यत मूर्याभविमानं (तत्र) तत्पासादनिष्कुटेषु च ये आपतिताः शब्दाःशब्दवर्गणापुद्गलास्तेभ्यः समुच्छलितानि यानि घण्टाप्रतिश्रुताशतसहस्राणि-घण्टापतिशब्दलक्षाणि तैः सङ्कुलमपि जातमभूत् , किमुक्तं भवति ?-घण्टायां महता प्रयत्नेन ताडितायां ये विनिर्गताः शब्दपद्गलास्तत्प्रतिघातवशतः सर्वासु दिक्षु विदिक्षु च दिव्यानुभावतः समुच्छलितैः प्रतिशब्दैः सकलमपि विमानमेकयोजनलक्षमानमपि बधिरितमजायत इति । एतेन द्वादशभ्यो योजनेभ्यः समागतः शब्दः श्रोत्रग्राह्यो भवति, न परतः, ततः कथमेकत्र ताडितायां घण्टायां सर्वत्र तच्छब्दश्रुतिरुपजायते ? इति यच्चोद्यते| ॥२५॥ Jain Education M onal For Personal & Private Use Only Page #53 -------------------------------------------------------------------------- ________________ Jain Education I तदपाकृतमवसेयं सर्वत्र दिव्यानुभावतः तथारूपप्रतिशब्दोच्छलने यथोक्तदोषासम्भवात् । 'तए णमित्यादि, ततो 'णमिति पूर्ववत् तेषां सूर्याभदेवविमानवासिनां बहूनां वैमानिकदेवानां देवीनां च एकान्तेन सर्वात्मना रतौ- रमणे प्रसक्ता एकान्तरतिप्रसक्ता अत एव | नित्यं सर्वकालं प्रमत्ता नित्यप्रमत्ताः कस्मादिति चेदत आह-' विसयसुहमुच्छियात्ति' विषयसुखेषु मूच्छिता - अध्युपपन्ना विषयसुखमू|च्छिता अध्युपपन्नास्ततो नित्यप्रमत्ताः, ततः पदत्रयस्य पदद्वयमीलनेन विशेषणसमासः, तेषां ' सुसरघंटारववि उलबोलतुरियचवल| पडिवोहणे ' इति सुस्वराभिधानाया घण्टाया रवस्य यः सर्वासु दिक्षु विदिक्षु च प्रतिशब्दोच्छलनेन विपुल:- सकलविमानव्यापि - तया विस्तीर्णो बोल:- कोलाहलस्तेन त्वरितं - शीघ्रं चपलं -आकुलं प्रतिबोधने कृते सति 'घोसणकोउहलादिन्नकन्नएगरंगचित्तउवउत्तमाणसाणमिति ' कीदृग् नाम घोषणं भविष्यतीत्येवं घोषणे कुतूहलेन दत्तौ कण्ण यैस्ते घोषणकुतूहलदत्तकर्णाः, तथा एकाग्रं - घोषणाश्रवणैकविषयं चित्तं येषां ते एकाग्रचित्ताः, एकाग्रचित्तत्वेऽपि कदाचिदनुपयोगः स्यादत आह- उपयुक्तमानसाः, ततः पूर्वपदेन विशेषणसमासस्तेषां पदात्यनीकाधिपतिर्देवस्तस्मिन् घण्टारवे 'निसंतपसंतंसी 'ति नितरां शान्तो निशान्तः - अत्यन्तमन्दीभूतस्ततः प्रकर्षेण सर्वात्मना शान्तः प्रशान्तः, ततश्छिन्नप्ररूढ इत्यादाविव विशेषणसमासस्तस्मिन् महता २ शब्देन उद्घोषयन्नेवमवादीत् - ' हन्त सुणंतु ' इत्यादि, हन्तेति हर्षे, उक्तं च- ' हन्त हर्षेऽनुकम्पायामित्यादि, हर्षश्च स्वामिनाऽऽदिष्टत्वात् श्रीमन्महावीरपाद - वन्दनार्थं च प्रस्थानसमारम्भात्, शृण्वन्तु भवन्तो बहवः सूर्याभविमानवासिनो वैमानिकदेवा देव्यश्च, सूर्याभविमानपतेर्वचनं हितसुखार्थ हितार्थ सुखार्थ चेत्यर्थः, तत्र हितं जन्मान्तरेऽपि कल्याणावहं तथाविधकुशलं सुखं तस्मिन् भवे निरुपद्रवता, आज्ञापयति भो देवानां प्रियाः ! सूर्याभो देवो यथा गच्छति भोः ! सूर्याभो देवो ! 'जम्बूद्वीपं द्वीपमित्यादि तदेव यावदन्तिके प्रादुर्भवत ॥ For Personal & Private Use Only ainelibrary.org Page #54 -------------------------------------------------------------------------- ________________ श्रीराजमनी मलयगिरी या वृत्तिः ॥ २६ ॥ Jain Educationonal तए णं ते सूरियाभविमाणवासिणो बहवे वेमाणिया देवा देवीओ य पायत्ताणियाहिवइस्स देवस्स अंतिए एमट्ठे सोच्चा णिसम्म हट्टतुट्ठ जावहियया अप्पेगइया वंदणवत्तियाए अप्पेगइया पूयणवत्तियाए अप्पेगइया सक्कारवत्तियाए एवं संमाणवत्तियाए कोउहलवत्तियाए अप्पे ० असुयाई सुणिस्सामो सुयाईं अट्ठाई हेऊई पसिणाई करणाई वागरणाई पुच्छिस्सामो, अप्पेगइया सूरियाभस्स देवस्स वयणमणुयत्तमाणा अप्पेगतिया अन्नमन्नमणुयत्तमाणा अप्पेगइया जिणभत्तिरागेणं अप्पेगइया धम्मोति अप्पेगइया जीयमेयंति कट्टु सव्बिडीए जाव अकालपरिहीणा चैव सूरियाभस्स देवस्स अंतियं पाउब्भवंति । (सू०१३) । तए से सूरि या देवे ते सूरियाभविमाणवासिणो बहवे वेमाणिया देवा यदेवीओ य अकालपरिहीणा चेव अंतियं पाण्डभवमाणे पासति पासित्ता हट्ठतुट्ठ जाव हियए आभिओगियं देवं सहावेति आभिओ० २ सद्दावित्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! अणेगखंभसयसंनिविट्टं लीलट्ठियसालभंजियागं ईहामियउसभतुरगनरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं खंभुग्गयवरवइरवेइयापरिगयाभिरामं विज्जाहरजमलजुयलजंतजुत्तंपिव अच्चीसहस्समालिणीयं रूवगसहस्सकलियं मिसमाणं चक्खुल्लोयणलेसं सुहफासं सस्सिरीयरूवं घंटावलिचलियमहुरमणहरसरं सुहं कंतं दरिसणिज्जं णिउणोचियमिसिमिसिंतमणिरयणघंटियाजालपरिकखित्तं जोयणसयसहस्सविच्छिण्णं दिव्वं गमणसज्जं सिग्ध For Personal & Private Use Only 386068383838688883068 देवानां सूभान्तिके | प्रादुर्भावः ० १३ दिव्ययानकारणं सू० १४ ॥ २६ ॥ jainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ गमणं णाम दिब्वं जाणं ( जाणविमाणं ) विउव्वाहि, विउवित्ता खिप्पामेव एयमाणत्तियं पञ्चप्पिणाहि (सू०१४) 'तए णं ते' इत्यादि, ततस्ते सूर्याभविमानवासिनो बहवो वैमानिका देवा देव्यश्च पदात्यनीकाधिपतेर्देवस्य समीपे एनम्-अनन्तरोक्तमर्थं श्रुत्वा 'णिसम्म हट्ठ तुटू जाव हियया' इति यावत्करणात् 'हट्टतुट्ठचित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया' इति परिग्रहः, ' अप्पेगइया वंदणवत्तियाए' इति अपिः सम्भावनायामेककाः-केचन वन्दनप्रत्ययं वन्दनम्-अभिवादनं प्रशस्तकायवाग्मनःप्रवृत्तिरूपं तत्प्रत्ययं तत् मया भगवतः श्रीमन्महावीरस्य कर्त्तव्यमित्येवंनिमित्तम् , अप्येककाः पूजनप्रत्ययं पूजन-गन्धमाल्यादिभिः समभ्यर्चनं अप्येककाः सत्कारप्रत्ययं सत्कारः-स्तुत्यादिगुणोनतिकरणं अप्येककाः सन्मानो-मानसः प्रीतिविशेषः, अप्येककाः कुतूहलजिनभक्तिरागेण-कुतूहलेन-कौतुकेन कीदृशो भगवान् सर्वज्ञः सर्वदर्शी श्रीमन्महावीर इत्येवंरूपेण यो जिने-भगवति वर्द्धमानस्वामिनि भक्तिरागो-भक्तिपूर्वकोऽनुरागस्तेन अप्येक मूर्याभस्य वचनम्-आज्ञामनुवर्तमानाः अप्येककाः अश्रुतानि-पूर्वमनाकर्णितानि स्वर्गमोक्षप्रसाधकानि वांसि श्रीप्याम इतिबुद्धया अप्येककाः श्रुतानि-पूर्वमाकार्णतानि यानि शङ्कितानि जातानि तानि इदानीं निःशङ्कितानि करिष्याम इति बुद्धया अप्येकका जीतमेतत्-कल्प एष इतिकृत्वा, 'सव्विडीए' इत्यादि प्राग्वत् । त एणं से आभिओगिए देवे सूरियाभेणं देवेणं एवं वुत्ते समाणे हटे जाव हियए करयलपरिग्गहियं जाव Jain Education For Personal & Private Use Only Shrainelibrary.org Page #56 -------------------------------------------------------------------------- ________________ | कारणं श्रीराजप्रश्नी मलयगिरीया वृत्तिः ॥ २७॥ पडिमुणेइ जाव पडिसुणेत्ता उत्तरपुरच्छिमं दिसीभागं अवक्कमति अवक्कमित्ता वेउब्वियसमुग्घाएणं समोहणइ दिव्ययान२त्ता संखेजाइंजोयणाईजाव अहाबायरे पोग्गले २ त्ता अहासुहुमे पोग्गले परियाएइ २त्ता दोच्चंपि वेउब्वियसमुग्धाएणं समोहणित्ता अणेगखंभसयसन्निविटुं जाव दिव्वं जाणविमाणं विउन्विउं पवने यावि होत्था । म्०१४ तए णं से आभिओगिए देवे तस्स दिव्वस्स जाणविमाणस्स तिदिसिं तओ तिसोवाणपडिरूवए विउव्वति, तंजहा-पुरच्छिमेणं दाहिणेणं उत्तरेणं, तेसिं तिसोवाणपडिरूवगाणं इमे एयारूवे वण्णावासे पण्णते, तंजहा-वइरामया णिम्मा रिट्ठामया पतिढाणा वेरुलियामया खंभा सुवण्णरुप्पमया फलगा लोहितकूखमइयाओ सूइओ वयरामया संधी णाणामणिमया अवलंबणा अवलंबणबाहाओ य पासादीया जाव पडिरूवा । तेसि णं तिसोवाणपडिरूवगाणं पुरओ तोरणे विउव्वति, तोरणा [तेसि णं] णाणामणिमएसु थंभेसु उँवनिविट्ठसंनिविद्वविविहमुत्नंतरोवचिया विविहतारारूवोवचिया [ईहामियउसभतुरगणरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गय(वर)वइरवेइयापरिगताभिरामा विजाहरजमलजयलजंतजत्ताविव अच्चीसहस्समालिणीया रूवगसहस्सकलिया भिसमाणा भिभिसमाणा चखुकल्लोयणलेसा सुहफासा सस्सिरीयरुवा पासाइया] जाव पडिरूवा ॥२७॥ 'तए णमित्यादि 'अणेगखंभसयसन्निविद्रु'मिति अनेकेषु स्तम्भशतेषु सन्निविष्टं, 'लीलट्ठियसालिभंजियाग'मिति लीलया है। in Educa For Personal & Private Use Only againelibrary.org Page #57 -------------------------------------------------------------------------- ________________ स्थिता लीलास्थिताः, अनेन तासां पुत्तलिकानां सौभाग्यमावेदयति, लीलास्थिताः शालभञ्जिकाः-पुत्तलिका यत्र तत्तथा 'ईहा|मियउसभतुरगनरमगरविहगवालगकुंजररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तमिति ईहामृगा-वृका व्यालाः-स्वापदभुजङ्गा | ईहामृगऋषभतुरगनरमगरविहगव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापद्मलतानां भक्त्या-विच्छित्त्या चित्रम्-आलेखो यत्र तत्तथा, तथा स्तम्भोद्गतया-स्तम्भोपरिवर्त्तिन्या वज्ररत्नमय्या वेदिकया परिगतं सत् यदभिरामं तत्स्तम्भोद्गतवज्रवेदिकापरिगताभिराम, 'विज्जाहरजमलजुगलजंतजुत्तंपिव' इति विद्याधरयोर्यद यमलयुगलं-समश्रेणीकं द्वन्द्वं विद्याधरयमलयुगलं तच्च तद् यन्त्रं चसञ्चरिष्णुपुरुषप्रतिमाद्वयरूपं तेन युक्तं तदेव तथा, अर्चिषां-किरणानां सहचैर्मालिनीयं-परिचारणीयं अर्चिःसहस्रमालिनीयं, तथा | रूपकसहस्रकलितं, 'भिसमाणंति' दीप्यमानं 'भिन्भिसमानम्' अतिशयेन देदीप्यमानं, 'चक्खुल्लोरणलेसंति' चक्षुः कर्तृ लोकने लिसतीच दर्शनीयत्वातिशयात् श्लिप्यतीव यत्र तत्तथा, 'सुहफासंति' शुभः कोमलः स्पर्शो यस्य तत्तथा, सश्रीकानिसशोभाकानि रूपाणि-रूपकाणि यत्र तत् सश्रीकरूपं, 'घण्टावलिचलियमहुरमणहरसर मिति घण्टावलेः-घण्टापलेातवशेन चलितायाः-कम्पितायाः मधुरः-श्रोत्रप्रियो मनोहरो-मनोनितिकरः स्वरो यत्र तत्तथा, चलितशब्दस्य विशेष्यात्परनिपातः प्राकुतत्वात् , 'शुभं यथोदितवस्तुलक्षणोपेतत्वात् ‘कान्तं' कमनीयं, अत एव दर्शनीयं, तथा 'निउणोचियमिसिमिसितमणिरयणघंटियाजालपरिखित्त ' मिति निपुणक्रियमुचितानि-खचितानि 'मिसिमिसिंतत्ति देदीप्यमानानि मणिरत्नानि यत्र तत्तथा तेन, कथंभूतेन ? घण्टिकाजालेन -क्षुद्रघण्टिकासमूहेन परिः-सामस्त्येन क्षिप्तं व्याप्तं यत्तत्तथा, योजनशतसहस्रविस्तीर्ण-योजनलक्षविस्तारं |'दिव्यं । प्रधानं 'गमनसजं गमनप्रवणं शीघ्रगमननामधेयं 'जाणविमाणं' यानरूपं वाहनरूपं विमानं यानविमानं, शेषं प्राग्वत् । JainEducation For Personal & Private Use Only Jainelibrary.org Page #58 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरी- या वृत्तिः ॥२८॥ तस्स णामित्यादि, तस्स णमिति पूर्ववत् दिव्यस्य यानविमानस्य तिदिसि' इति तिस्रो दिशः समाहतास्त्रिदिक तस्मिन दिव्ययानत्रिदिशि, तत्र 'तिसोवाणपडिरूवए ' इति त्रीणि एकैकस्यां दिशि एकैकस्य भावात् त्रिसोपानप्रतिरूपकाणि प्रतिविशिष्टं रूपं येषांक कारणं तानि प्रतिरूपकाणि त्रयाणां सोपानानां समाहारस्त्रिसोपानं त्रिसोपानानि च तानि प्रतिरूपकाणि चेति विशेषणसमासः, विशेषण मू०१४ स्यात्र परनिपातः प्राकृतत्वात् । 'तेसि णमित्यादि, तेषां च त्रिसोपानप्रतिरूपकाणामयमेतद्रूपो-वक्ष्यमाणस्वरूपो ‘वर्णावासो वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-वत्रमया' वत्ररत्नमया 'नेमी' नेमिभूमिका तत्र ऊर्द्ध निर्गच्छन्तः प्रदेशाः रिष्ठरत्नमयानि प्रतिष्ठानानि| निष्ठानानि त्रिसोपानमूलप्रदेशाः वैट्टयमयाः स्तम्भाः सुवर्णरूप्यमयानि फलकानि-त्रिसोपानाङ्गभूतानि, लोहिताक्षमय्यः सूचयःफलकद्वयसम्बन्धविघटनाभावहेतुपादुकास्थानीयाः 'वज्रमया' वज्ररत्नपूरिताः 'सन्धयः । फलकद्वयापान्तरालप्रदेशाः नानामणिमयानि अवलम्ब्यन्ते इति अवलम्बनानि–अवतरतामुत्तरतां चालम्पनहेतुभूता अवलम्बनबाहातो विनिर्गताः केचिदवयवाः, 'अवलम्वणबाहाओ यत्ति अवलम्बनबाहाश्च नानामणिमय्यः, अवलम्बनबाहा नाम उभयोः पार्श्वयोरवलम्बनाश्रयभूता भित्तयः, 'पासाइयाओ' इत्यादि पदचतुष्टयं प्राग्वत् । 'तेसि णमित्यादि, तेषां 'णमिति वाक्यालङ्कारे त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येक तोरणं प्रज्ञप्तं, तेषां च तोरणानामयमेतद्रुपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-तोरणा नानामणिमया इत्यादि, क्वचिदेवं पाठः-'तेसि णं तिसोवाणपडिरूवगाणं पुरतो तोरणे विउव्वइ तोरणा नाणामणिमया' इत्यादि, मणयः-चन्द्रकान्ताद्याः, 15॥२८॥ विविधमणिमयानि तोरणानि नानामणिमयेषु स्तम्भेषु उपनिविष्टानि-सामीप्येन स्थितानि, तानि च कदाचिच्चलानि अथवा अपदपतितानि वाऽऽशक्येरन् तत आह-सम्यक् निश्चलतया अपदपरिहारेण च निविष्टानि, ततो विशेषणसमासः, उपनिविष्टसन्निविष्टानि, Jain Education a l For Personal & Private Use Only Mainelibrary.org Page #59 -------------------------------------------------------------------------- ________________ 'विविहमत्ततरो (रारूवो) वचियाई' इति विविधा-विविधविच्छित्तिकलिता मुक्ता-मुक्ताफलानि 'अन्तरे ति अन्तराशब्दोऽगृहीतवीप्सोऽपि Salसामर्थ्याद्वीप्सां गमयति, अन्तरा २ रूपोपचितानि यावता यत्र तानि तथा, 'विविहतारोवचियाई' विविधैस्तारारूपैः-तारिकारूपरुप चितानि. तोरणेषु हि शोभार्थ तारिका निवध्यन्ते इति प्रतीतं लोकेऽपीति विविधतारारूपोपचितानि 'जाव पडिरूवा' इति यावत्करणात 'ईहामिगउसभतुरगनरमगरविहगवालगर्किनररुरुसरभचमरकुंजरवणल यपउमलयभत्तिचित्ता खंभुन्गयवइरवेइयापरिगयाभिरामा विजाहरजमलजुगलजंतजुत्ताविव' एवं नाम स्तम्भद्वयसन्निविष्टानि तोरणानि व्यवस्थितानि यथा विद्याधरयमलयुगलयन्त्रयुक्तानीव प्रतिभासते इति, 'अच्चीसहस्समालणीया रूवगसहस्सकलिया भिसिमाणा भिब्भिसमाणा चक्खुल्लोयणलेसा सुहफासा | सस्सिरीयरूवा पासाइया दरिसणिज्जा अभिरूवा' इति परिग्रहः, कचिदेतत्साक्षाल्लिखितमपि दृश्यते । तेसि णं तोरणाणं उप्पिं अट्ठमंगलगा पण्णत्ता, तंजहा-सोत्थियसिरिवच्छणंदियावत्तवद्धमाणगभद्दासणकलसमच्छदप्पणा (जाव पडिरूवा)। तमिं च णं तोरणाणं उप्पिं बहवे किण्हचामरज्झए जाव सुक्किलचामरज्झए अच्छे सण्हे रुप्पपट्टे वइरामयदंडे जलयामलगंधिए सुरम्मे पासादीए दरिसणिज्जे अभिरूवे पडिरूवे विउब्वति । तेसि णं तोरणाणं उप्पिं बहवे छत्तातिच्छते घंटाजुगले पडागाइपडागे उप्पलहत्थए कुमुदणलिणसुभगसोगंधियपोंडरीयमहापोंडरीयसतपत्तसहस्सपत्तहत्थए सबरयणामए अच्छे जाव पडिरूवे विउव्वति । तए णं से आभिभोगिए देवे तस्स दिव्वस्स जाणविमाणस्स अंतो बहुसमरमणिज्जं भूमिभागं विउब्बति । Jain Education in For Personal & Private Use Only Hinelibrary.org Page #60 -------------------------------------------------------------------------- ________________ श्रीराजमनी मलयगिरीया वृत्तिः ।। २९ ।। Jain Education ‘तेसिं तोरणाणं उप्पिमि’त्यादि सुगमं, नवरं ' जाव पडिरूवा' इति यावच्छन्दकरणात् 'घट्टा मट्टा नीरया निम्मला निष्पंका निक्कंकडच्छाया समिरीया सउज्जोया पासाइया दरिसणिज्जा अभिरुवा ' इति द्रष्टव्यं । 'तेसि णमित्यादि, तेषां तोरणानामुपरि बहवः कृष्णचामरयुक्ता ध्वजाः कृष्णचामरध्वजाः, एवं बहवो नीलचामरध्वजाः, लोहितचामरध्वजाः, हरितचामरध्वजाः, शुक्लचामरध्वजाः, कथम्भूता एते सर्वेऽपीत्यत आह- अच्छा-आकाशस्फटिकवदतिनिर्मलाः श्लक्ष्णाः श्लक्ष्णपुद्गलस्कन्धनिर्मापिताः 'रुप्पपट्टा' इति रूप्यो- रूप्यमयो वज्रमयस्य दण्डस्योपरि पट्टो येषां ते रूप्यपट्टा: ' वइरदंडा' इति वज्रो - वज्ररत्नमयो दण्डो रूप्यपट्टमध्यवर्त्ती येषां ते वज्रदण्डाः, तथा जलजानामिव - जलजकुसुमानां पद्मादीनामिवामलो न तु कुद्रव्यगन्धसम्मिश्रो यो गन्धः स जलजामलगन्धः स विद्यते येषां ते जलजामलगन्धिकाः, अत एव सुरम्या: 'प्रासादीया' इत्यादिविशेषणचतुष्टयं प्राग्वत् । ' तेसि णमित्यादि, तेषां तोरणानामुपरि बहूनि छत्रातिच्छत्राणि - छत्रात्- लोकप्रसिद्धात् एकसङ्ख्याकात् अतिशायीनि छत्राणि उपर्यधोभावेन द्विस|ङ्ख्याकानि त्रिसङ्ख्याकानि वा छत्रातिच्छत्राणि, बाह्यपताकाभ्यो लोकप्रसिद्धाभ्योऽतिशायिन्यो दीर्घत्वेन विस्तारेण च पताकाः | पताकातिपताकाः, बहूनि घण्टायुगलानि, बहूनि चामरयुगलानि, बहव उत्पलहस्ताः - उत्पलाख्यजलजकुसुमसमूहविशेषाः, एवं बहवः | पद्महस्तकाः नलिनहस्तकाः सुभगहस्तकाः सौगन्धिकहस्तकाः शतपत्रहस्तकाः सहस्रपत्रहस्तकाः, पद्मादिविभागव्याख्यानं प्राग्वत्, एते च छत्रातिच्छत्रादयः सर्वेऽपि रत्नमया अच्छा-आकाशस्फटिकवदतिनिर्मला यावत्करणात् ' सण्हा लण्हा घट्टा मट्टा नीरया निम्मला निष्यंका निकंकडच्छाया सप्पभा समिरीया सउज्जोया पासाईया दरिसणिज्जा अभिरुवा ' इति परिग्रहः । ' तस्स णमित्यादि, तरस णमिति पूर्ववत् दिव्यस्य यानविमानस्य अन्तः मध्ये बहुसमः सन् रमणीयो बहुरमणीयो भूमिभागः प्रज्ञप्तः, किंविशिष्ट ? इत्याह For Personal & Private Use Only 30703873805006 दिव्ययान कारणं मू० १४ ॥ २९ ॥ Gainelibrary.org Page #61 -------------------------------------------------------------------------- ________________ से जहाणामए आलिंगपुखरे ति वा मुइंगपुक्खरे इ वा सरतले इ वा करतले इ वा चंदमंडले इ वा सूरमंडले इ वा आयंसमंडले इ वा उरभचम्मे इ वा (वसहचम्मे इ वा) वराहचम्मे इ वा सीहचम्मे इ वा वग्घचम्मे इ वा मिगचम्मे इवा(छगलचम्मेइवा) दीवियचम्मे इ वा अणेगसंकुकीलगसहस्सवितए णाणाविहपंचवन्नेहिं मणीहिं उपसोभिते आवडपञ्चावडसेढिपसेढिसोत्थिय (सोवत्थिय) पूसमाणग(वद्धमाणग) मच्छंडगमगरंडगजारामाराफुल्लावलिवपउमपत्तसागरतरंगवसंतलयपउमलयभत्तिचित्तेहिं सच्छाएहिं सप्पभेहिं समरीइएहिंसउज्जोएहिणाणाविहपंचवण्णेहिंमणीहिं उवसोभिएहिं तंजहा-किण्हेहिं णीलेहि लोहिएहि हालिद्देहिं सुकिल्लेहि, तत्थ णं जे ते किण्हा मणी तेसिणं मणीणं इमे एतारूवे वण्णावासे पण्णत्ते, से जहानामए जीमूतए इ वा अंजणे इ वा खंजणे इ वा कज्जले इ वा गवले इ वा गवलगुलिया इ वा भमरे इ वा भमरावलिया इ वा भमरपतंगसारे ति वा जंबूफले ति वा अद्दारिट्रे इ वा परहुते इ वा गए इ वा गयकलभे इ वा किण्हसप्पे इ वा किण्हकेसरे इ वा आगासथिग्गले इ वा किण्हासोए इ वा किण्हकणवीरे इ वा किण्हबंधुजीवे इ वा, भवे एयारूवे सिया ?, णो इणट्टे समद्वे, (ओवम्मंसमणाउसो!) तेणं किण्हा मणी इत्तो इट्ठतराए चेव कंततराए चेव मणामतराए चेव मणुण्णतराए चेव वण्णेणं पण्णत्ता । तत्थ णं जे ते नीला मणी तेसि णं मणीणं इमे एयारूवे वण्णावासे पण्णचे, Jain Education Alinal For Personal & Private Use Only Jjainelibrary.org Page #62 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरीया वृत्तिः दिव्ययानकारणं सु०१४ से जहानामए भिंगे इ वा भिंगपत्तेइवा सुए इवा सुयपिच्छे इवा चासेइ वा चासपिच्छे इवा णीली इवा णीलीभेदे इ वा णीलीगुलिया इ वा सामा इ वा उच्चन्ते इ वा वणराती इ वा हलधरवसणे इ वा मोरग्गीवा इ वा अयसिकुसुमे इ वा बाणकुसुमे इ वा अंजणकेसियाकुसुमे इ वा नीलुप्पले इ वा णीलासोगे इ वा णीलबंधुजीवे इ वा णीलकणवीरे इ वा, भवेयारूवे सिया ?, णो इणढे समढे, ते णं णीला मणी एत्तो इतराए चेव जाव वण्णणं पण्णत्ता। तत्थ णं जे ते लोहियगा मणी तेसि णं मणीणं इमेयारूवे वण्णावासे पण्णत्ने, से जहाणामए उरभरुहिरे इ वा ससरुहिरे इ वा नररुहिरे इ वा वराहरुहिरे इ वा (महिसरुहिरे इवा ) बालिंदगोवे इ वा बालदिवाकरे इ वा संझब्भरागेइ वागुंजद्धरागे इ वा जासुअणकुसुमे इ वा किंसुयकुसुमे इ वा पालियायकुसुमे इ वा जाइहिंगुलए ति वा सिलप्पवाले ति वा पवालअंकुरे इ वा लोहियकखमणी इ वा लक्खारमगे ति वा किमिरागकंबले ति वा चीणपिरासी ति वा रतुप्पले इ वा रत्तासांगे ति वा रत्तकणवीरे ति वा रत्नबंधुजीवेति वा, भवेयारूवे सिया ?.णो इणढे समढे, ते णं लोहिया मणी इत्तो इट्टतराए चेव जाव वण्णेणं पं० । तत्थ णं जे ते हालिद्दा मणी तेसिणं मणीणं इमेयारूवे वण्णावामे पण्णत्ते- से जहाणामए चंपे ति वा चंपछल्ली ति वा ( चंपगभेए इ वा ) हल्लिद्दा इ वा हलिहाभेदे ति वा हलिदगुलिया ति वा हरियालिया Jain Education For Personal & Private Use Only JHUMinelibrary.org Page #63 -------------------------------------------------------------------------- ________________ वा हरियालभेदे ति वा हरियालगुलिया ति वा चिउरे इ वा चिउरंगराते ति वा वरकणगे इ वा वरकणगनिघसे इ वा [ सुवण्णसिप्पाए ति वा ] वरपुरिसवसणे ति वा अल्लकीकुसुमे ति वा चंपाकुसुमे इ वा कुहंडियाकुसुमे इ वा तडवडाकुसुमे इ वा घोसेडियाकुसुमे इ वा सुवण्णकुसुमे इ वा सुहिरण्णकुसुमे ति वा कोरंटवरमल्लदामे ति वा बीयो ( यकुसुमे ) इ वा पीयासोगे ति वा पीयकणवीरे ति वा पीयबंधुजीवे ति वा, भवेयारूवे सिया ?, णो इणटे समटे, ते णं हालिद्दा मणी एत्तो इतराए चेव जाव वण्णेणं पण्णत्ता। तत्थ णं जे ते सुक्किल्ला मणी तेसिणं मणीणं इमेयारूवे वण्णावासे पण्णत्ते । से जहानामए अंके ति वा संखेति वा चंदे ति वा कुंदे ति वा दंते इ वा (कुमुदोदकदयरयदहियणगोक्खीरपूर ) हंसावली इवा कोंचावली ति वा हारावली तिवा चंदावलीति वा सारतियबलाहए ति वा धंतधोयरुप्पपट्टे इ वा सालिपिट्ठरासी ति वा कुंदपुप्फरासीति वा कुमुदरासी ति वा मुक्कच्छिवाडी ति वा पिहुणमिजिया ति वा भिसे ति वा मुणालिया ति वा गयदंते ति वा लवंगदलए ति वा पोंडरियदलए ति वा सेयासोगे ति वा सेयकणवीरे ति वा सेयबन्धुजीवे ति वा, भवेयारूवे सिया ?, णो इणढे समतु, ते णं सुकिल्ला मणी एत्तो इतराए चेव जाव वन्नेणं पण्णत्ता। 'से जहानामए' इत्यादि, तत्-सकललोकप्रसिद्ध 'यथेति दृष्टान्तोपदर्शने 'नामेति शिष्यामन्त्रणे, 'ए' इति वाक्यालङ्कारे, Jain Education deshilonal For Personal & Private Use Only LE t ainelibrary.org Page #64 -------------------------------------------------------------------------- ________________ दिव्ययान करणम् मू०१५ श्रीराजप्रश्नी आलिंगपुक्खरे इ वेति आलिङ्गो-मुरजनामा वाद्यविशेषः तस्य पुष्करं-चर्मपुटं तत्किलात्यन्तसपामिति तेनोपमा क्रियते, इति- मलयगिरीशब्दाः सर्वेऽपि स्वस्वोपमाभूतवस्तुपरिसमाप्तिद्योतकाः, वाशब्दाः समुच्चये, मृदङ्गो लोकमतीतो मर्दलस्तस्य पुष्कर मृदङ्गपुष्कर या वृत्तिः परिपूर्ण पानीयेन भृतं तडाकं सरस्तस्य तलम्-उपरितनो भागः सरस्तलं, करतलं प्रतीतं, चन्द्रमण्डलं मूर्यमण्डलं च यद्यपि तत्त्व वृत्त्या उत्तानीकृतार्द्धकपित्थाकारं पीठमासादापेक्षया वृत्तालेखमिति तद्तो दृश्यमानो भागो न समतलस्तथापि प्रतिभासते समतल इति तदुपादानं, आदर्शमण्डलं सुप्रसिद्धं, 'उरभचम्मे इ वेत्यादि, अत्र सर्वत्रापि 'अणेगसंकुकीलगसहस्सवितते' इति-विशेषणयोगः, उरभ्रः-ऊरणः, वृषभवराहसिंहव्याघ्रच्छगलाः प्रतीताः द्वीपी-चित्रकः, एतेषां प्रत्येकं चर्म अनेकैः शङ्कप्रमाणैः कीलकसहस्रैः, महद्भिर्हि कीलकैस्ताडितं पायो मध्ये क्षामं भवति, तथारूफ्ताडासम्भवात् अतः शङ्खग्रहणं, 'विततं ' विततीकृतं ताडितमिति भावः, यथाऽत्यन्तं बहुसमं भवति तथा तस्यापि यानविमानस्यान्तर्वहुसमो भूमिभागः, पुनः कथम्भूत इत्याह-'णाणाविहपंचवन्नेहि मणीहिं उवसोभिते ' नानाविधाः-जातिभेदानानाप्रकारा ये पञ्चवर्णा मणयस्तैरुपशोभितः, कथम्भूतैरित्याह-'आवडे' इत्यादि, आवर्तादीनि मणीनां लक्षणानि, तत्रावतः प्रतीतः एकस्यावर्तस्य प्रत्यभिमुख आवतः प्रत्यावर्तः श्रेणिः-तथाविधविन्दुजा पङ्किस्तस्याश्च श्रेणेर्या च निर्गता अन्या श्रेणिः सा प्रश्रेणिः स्वस्तिकः प्रतीतः सौवस्तिकपुष्पमाणवी लक्षणविशेषौ लोकात्मत्येतव्यौ वर्द्धमानकं-शरावसम्पुटं मत्स्यकाण्डकमकरकाण्डके प्रतीते 'जारमारेति' लक्षणविशेषौ सम्यग्मणिलक्षगवेदिनो लोकाद्वेदितव्यो, पुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीलतापमलताः सुप्रतीताः तासां भक्त्या-विच्छित्त्या चित्रम्-आलेखो येषु ते आवर्त्तप्रत्यावर्त्तश्रेणिप्रश्रेणिस्वस्तिकसौवस्तिकपुष्पमाणववर्द्धमानकमत्स्याण्डकमकराण्डकजारमारपुष्पावलिपपत्रसागरतरङ्गवासन्तीलतापमलताभ ॥३१॥ Jain Education inletailonal For Personal & Private Use Only ainelibrary org Page #65 -------------------------------------------------------------------------- ________________ क्तिचित्रास्तः, किमुक्तं भवति ?-आवादिलक्षणोपेतैः, तथा सच्छायः सती–शोभना छाया-निर्मलत्वरूपा येषां ते सच्छायाः, तथा सती-शोभना प्रभा-कान्तिर्येषां ते सत्यभाः तैः, 'समरीइएहिं ' इति समरीचिकैः-बहिानिर्गतकिरणजालसहितैः सोद्योतैःबहिर्व्यवस्थितप्रत्यासन्नवस्तुस्तोमप्रकाशकरोद्योतसहितैः एवम्भूतैनानाजातीयैः पञ्चवण्णमणिभिरुपशोभितः, तानेव पश्चवर्णानाह'तंजहा-कण्हेहिं' इत्यादि सुगम, 'तत्थ णमित्यादि, 'तत्र' तेषां पञ्चवर्णानां मणीनां मध्ये'णमिति वाक्यालङ्कनरे, ये ते कृष्णा मणयः, ते कृष्णमणय इत्येव सिद्धे ये इति वचनं भाषाक्रमार्थ, तेषां 'णमिति पूर्ववत् , अयम्-अनन्तरमुद्दिश्यमान एतद्रुपः-अनन्तरमेव बक्ष्यमाणस्वरूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-'से जहानामए' इत्यादि, स यथा नाम 'जीमूत ' इति जीमूतोबलाहकः, स चेह पाट्यारम्भसमये जलभृतो वेदितव्यः, तस्यैव प्रायोतिकालिमसम्भवात् , इतिशब्द उपमाभूतवस्तुनामपरिसमाप्तिद्योतकः, वाशब्द उपमानान्तरापेक्षया समुच्चये, एवं सर्वत्र, अञ्जनं-सौवीराञ्जनं रत्नविशेषो वा, खञ्जनं-दीपमल्लिकामल:, कज्जलं-दीपशिखापतितं, मषी-तदेव कजलं ताम्रभाजनादिषु सामग्रीविशेषेण घोलितं मसीगुलिका-घोलितकज्जलगुटिका, कचित् 'मसी इति वा मसीगुलिया' इति न दृश्यते, 'गवलं' माहिषं शृङ्गं तदपि चोपरितनत्वग्भागापसारेण द्रष्टव्यं, तत्रैव विशिष्टस्य है कालिम्नः सम्भवात् , तथा तस्यैव माहिषशृङ्गनिविडतरसारनिवर्त्तिता गुटिका गवलगुटिका भ्रमरः-प्रतीतः भ्रमरावली- भ्रमरपतिः भ्रमरपतङ्गसारः-भ्रमरपक्षान्तर्गतो विशिष्टकालिमोपचितप्रदेशः, जम्बूफलं प्रतीतं, आारिष्ठकः-कोमलः काकः, परपुष्टःकोकिलः, गजो गजकलभश्च प्रतीतः, कृष्णसर्पः-कृष्णवर्णसर्पजातिविशेषः, कृष्णकेसर:-कृष्णबकुल: ' आकाशथिग्गलं' शरदि मेघविनिर्मुक्तमाकाशखण्डं, तद्धि कृष्णमतीव प्रतिभातीति तदुपादानं, कृष्णाशोककृष्णकणवीरकृष्णबन्धुजीवाः अशोककणवरिबन्धु Jain Education For Personal & Private Use Only SNinelibrary.org Page #66 -------------------------------------------------------------------------- ________________ दिव्ययानकरणम् श्रीराजप्रश्नी मलयगिरी- या वृत्तिः ॥३२॥ १५ जीववृक्षभेदाः, अशोकादयो हि पञ्चवर्णा भवन्ति ततः शेषवर्णव्युदासाथ कृष्णग्रहणं, एतावत्युक्ते त्वरावानिव शिष्यः पृच्छति भवे एयारूवे ' इति भवेत् मणीनां कृष्णो वर्णः 'एतद्रूपो' जीमूतादिरूपः ?, मूरिराह-'नायमर्थः समर्थः' नायमर्थ उपपन्नो, यदुत एवम्भूतः कृष्णो वर्णो मणीनामिति, यद्येवं तर्हि किमर्थं जीमूतादीनां दृष्टान्तत्वेनोपादानमत आह-औपम्यम्-उपमामात्रमेतत उदितं हे श्रमण आयुष्मन् !, यावता पुनस्ते कृष्णा मणय 'इतो' जीमूतादेरिष्टतरका एव-कृष्णेन वर्णेन अभीप्सिततरका एव, तत्र किश्चिदकान्तमपि केषाश्चिदिष्टतमं भवति ततोऽकान्तताव्यवच्छित्त्यर्थमाह-'कान्ततरका एव' अतिस्निग्धमनोहारिकालिमोपचिततया जीमूतादेः कमनीयतरकाः, अत एव मनोज्ञतरका एव-मनसा ज्ञायते-अनुकूलतया स्वप्रवृत्तिविषयीक्रियते इति मनोज्ञंमनोऽनुकूलं ततः प्रकर्षविवक्षायां तरणत्ययः, तत्र मनोज्ञतरमपि किञ्चिन्मध्यमं भवेत् , ततः सर्वोत्कर्षप्रतिपादनार्थमाह-' मन आपतरका एव' द्रष्टणां मनांसि आमुवन्ति-आत्मवशतां नयन्तीति मनापास्ततः प्रकर्षविवक्षायां तरणत्ययः, प्राकृतत्वाच्च पकारस्य मकारे मणामतरा इति भवति । तथा ' तत्थ णमित्यादि, तत्र तेषां मणीनां मध्ये ये ते नीला मणयस्तेषामयमेतद्रूपो वर्णावासोवर्णकनिवेशः प्रज्ञप्तः, तद्यथा-' से जहानामए' इत्यादि स यथा नाम भृङ्ग:-कीटविशेषः पक्ष्मलः 'भृङ्गपत्र' तस्यैव भृङ्गाभिधानस्य कीटविशेषस्य पक्ष्मः, शुकः-कीरः, शुकपिच्छं-शुकस्य पत्रं, चापः-पक्षिविशेषः, 'चापपिच्छं' चापपक्षः, नीली प्रतीता, नीलीभेदो-नीलीच्छेदः, नीलीगुलिका-गुलिकाद्रव्यगुटिका, श्यामाको-धान्यविशेषः, 'उच्चतगो' दन्तरागः, वनराजी प्रतीता, हलधरो-बलदेवस्तस्य वसनं हलधरवसनं, तच्च किल नीलं भवति सदैव तथास्वभावतया, हलधरस्य नीलवस्त्रपरिधानात् , मयूरग्रीवापारापतग्रीवाअतसीकुसुमबाणवृक्षकुसुमानि प्रतीतानि, इत ऊर्दू कचित् 'इंदनीले इ वा महानीले इ वा मरगते .३२ Jain Education ENTal For Personal & Private Use Only Baltinelibrary.org Page #67 -------------------------------------------------------------------------- ________________ इ वा ' इति दृश्यते तत्रेन्द्रनीलमहानीलमरकता रत्नविशेषाः प्रतीताः, अञ्जनकेशिका-वनस्पतिविशेषस्तस्य कुसुममञ्जनकेसिकाकुसुमं, नीलोत्पलं-कुवलयं, नीलाशोककणवीरनीलबन्धुजीवाअशोकादिक्षाविशेषाः, 'भवेयारूवे' इत्यादि प्राग्वद् व्याख्येयं । तथा तत्थ णमित्यादि, 'तत्र' तेषां मणीनां मध्ये ये ते लोहिता मणयस्तेषामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा-' से जहानामए' इत्यादि, तद्यथा नाम शशकरुधिरं उरभ्रः-ऊरणस्तस्य रुधिरं, वराहः-शूकरस्तस्य रुधिरं, मनुष्यरुधिरं महिषरुधिरं च प्रतीतं, | एतानि हि किल शेषरुधिरेभ्यो लोहितवर्णोत्कटानि भवन्ति तत एतेषामुपादानं, बालेन्द्रगोपकः-सद्योजातेन्द्रगोपकः स हि प्रवृद्धः | सन्नीपत्पाण्डुरो रक्तो भवति ततो बालग्रहणं, इन्द्रगोपकः-प्रथमप्राट्कालभावी कीटविशेषः, वालदिवाकरः-प्रथममुद्गच्छन् मूर्यः, सन्ध्याभ्ररागो-वर्षासु सन्ध्यासमयभावी अभ्ररागः, गुञ्जा-लोकप्रतीता तस्याद्धे रागो गुजार्द्धरागः, गुञ्जाया हि अर्द्धमतिरक्तं भवति अर्द्ध चातिकृष्णमिति गुजार्द्धग्रहणं, जपाकुसुमकिसुककुसुमपारिजातकुसुमजात्यहिड्डुला लोकमसिद्धाः, शिलाप्रवालं-प्रवालनामा रत्नविशेषः प्रवालाङ्कुरः-तस्यैव रत्नविशेषस्य प्रवालस्याङ्कुरः, स हि तत्प्रथमोद्गतत्वेनात्यन्तरक्तो भवति ततस्तदुपादानं, लोहिताक्षमणिर्नाम रत्नविशेषः, लाक्षारसकृमिरागरक्तकम्बलचीनपिष्टराशिरक्तोत्पलरक्ताशोककणवीररक्तबन्धुजीवाः प्रतीताः, 'भवे| यारूवे' इत्यादि प्राग्वत् । 'तत्थ णमित्यादि, 'तत्र' तेषां मणीनां मध्ये ये हरिद्रा मणयस्तेषामेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा‘से जहानामए' इत्यादि , स यथानाम चम्पकः सामान्यतः सुवर्णचम्पको वृक्षः, चम्पकच्छल्ली-सुवर्णचम्पकत्वक, चम्पकभेदःसुवर्णचम्पकच्छेदः, हरिद्रा प्रतीता, हरिद्राभेदो-हरिद्राच्छेदः, हरिद्रागुटिका-हरिद्रासारनिवर्तिता गुटिका, हरितालिका-पृथिवीविकाररूपा प्रतीता हरितालिकाभेदो-हरितालिकाच्छेदः, हरितालिकागुटिका-हरितालिकासारनिर्वर्तिता गुलिका, चिकुरो-रागद्रव्यविशेषः, Jain Education a l For Personal & Private Use Only lainelibrary.org Page #68 -------------------------------------------------------------------------- ________________ श्रीराजमश्नी चिकुराङ्गरागः-चिकुरसंयोगनिर्मितो वस्त्रादौ रागः, वरकनकस्य-जात्यसुवर्णस्य यः कषपट्टके निधर्षः स वरकनकनिघर्षः वरपुरु- दिव्ययानमलयगिरी-कापो-वासुदेवस्तस्य वसनं वरपुरुषवसनं, तच्च किल पीतमेव भवतीति तदुपादानं, अलकीकुसुमं लोकतोऽवसेयं, चम्पककुसुमं सुवर्ण-137 करणम् या वृत्तिः चम्पकपुष्पं कूष्माण्डीकुसुमं-पुष्पफलीकुसुमं, कोरण्टकः-पुष्पजातिविशेषः तस्य दाम कोरण्टकदाम तडवडा-आउली तस्याः कुसुमं तडवडाकुसुमं, घोशातकीकुसुमं सुवर्णयूथिकाकुसुमं च प्रतीतं, सुहिरण्यका-वनस्पतिविशेषस्तस्याः कुसुमं सुहिरण्यकाकुसुमं, बीयको सू०१५ ॥ ३३॥ वृक्षः प्रतीतः तस्य कुसुमं बीयककुसुमं, पीताशोकपीतकणवीरपतिबन्धुजविाः प्रतीताः, 'भवेयारूवे ' त्यादि प्राग्वत् । 'तत्थ णमि' त्यादि, 'तत्र' तेषां मणीनां मध्ये ये शुक्ला मणयस्तेषामयमेतद्र्पो वर्णावासः प्रज्ञप्तः, तद्यथा ‘से जहानामए' इत्यादि, स यथानाम 'अङ्कने' रत्नविशेषः, शङ्खचन्द्र (दतकुन्द ) कुमुदोदकोदकरजोदधिधनगोक्षीरपूरक्रौञ्चावलिहारावलिहंसावलिबलाकावलयः प्रतीताः, चन्द्रावली-तडागादिषु जलमध्यप्रतिबिम्बितचन्द्रपतिः, 'सारइयबलाहगे इति वा' शारदिकः-शरत्कालभावी बलाहको-मेघः, 'धन्तधोयरुप्पपट्टे इ वेति' ध्मातः-अग्निसम्पर्कण निर्मलीकृतो धौतः-भूतिखरण्टितहस्तसंतजनेन अतिनि|शितीकृतो यो रूप्यपट्टो-रजतपत्रकं स ध्मातधौतरूप्यपट्टः, अन्ये तु व्याचक्षते ध्मातेन-अग्निसंयोगेन यो धौतः-शोधितो रूप्यपट्टः सध्मातधौतरूप्यपट्टः, शालिपिष्टराशिः-शालिक्षोदपुञ्जः, कुन्दपुष्पराशिः कुमुदराशिश्च प्रतीतः, 'सुकछेवाडिया इ वे ' ति छेवाडिनामवल्लादिफलिका सा च कचिद्देशविशेषे शुष्का सती अतीव शुक्ला भवति ततस्तदुपादानं, पेहुणमिजियाइवेति' पेहुणं-मयूरपिच्छं तन्मध्य. वर्तिनी पेहुणमिञ्जिका सा चातिशुक्लेति तदुपन्यासः, 'विसं 'पद्मनीकन्दः, 'मृणाल पद्मतन्तु गजदन्तलवङ्गन्दलपुण्डरीकदलश्वेताशो-18|| ३३ ।। कश्वेतकणवीरश्वेतबन्धुजीवाः प्रीताः, 'भवेयारूवे सिया' इत्यादि प्राग्वत् । तदेवमुक्तं वर्णस्वरूपं, सम्पति गन्धस्वरूपं प्रतिपादनार्थमाह Jain Education thatonal For Personal & Private Use Only alww.jainelibrary.org Page #69 -------------------------------------------------------------------------- ________________ तेसिणं मणीणं इमेयारूवे गंधे पण्णते, से जहानामए कोटपुडाण वा तगरपुडाण वा एलापुडाण वा चोयपुडाण वा चंपापुडाण वा दमणापुडाण वा कुंकुमपुडाण वा चंदणपुडाण वा उसीरपुडाण वा मरुआपुडाण वा जातिपुडाण वा जूहियापुडाण वा मल्लियापुडाण वा ण्हाणमल्लियापुडाण वा केतगिपुडाण वा पाडलिपुडाण वा णोमालियापुडाण वा अगुरुपुडाण वा लवंगपुडाण वा कप्पूरपुडाण वा वासपुडाण वा अणुदायसि वा ओभिज्जमाणाण वा कोट्टिजमाणाण वा भंजिज्जमाणाण वा उक्किरिजमाणाण वा विक्किरिजमाणाण वा परिभुज्जमाणाण वा परिभाइजमाणाण वा भंडाओ वा भंडं साहरिज्जमाणाण वा ओराला मणुष्णा मणहरा घाणमणनिव्वुतिकरा सव्वतो समंता गंधा अभिनिस्सर्वति, भवेयारूवे, सिया?,णो इण8 समठे, ते णं मणी एत्तो इठुतराए चेव गंधेणं पन्नत्ता। __ 'तेसि णमित्यादि, तेषां मणीनामयमेतद्रुपो गन्धः प्रज्ञप्तः, तद्यथा-' से जहानामए' इत्यादि, प्राकृतत्वात् 'से' इति बहुवचनार्थः प्रतिपत्तव्यः, ते यथा नाम गन्धा अभिनिर्गच्छन्तीति सम्बन्धः, कोष्ठं-गन्धद्रव्यं तस्य पुटाः कोष्ठपुटास्तेषां, वाशब्दाः सर्वत्रापि समुच्चये, इह एकस्य पुटस्य प्रायो न तादृशो गन्ध आयाति, द्रव्यस्याल्पत्वात् , ततो बहुवचनं, तगरमपि गन्धद्रव्यं, |एलाः प्रतीताः, चोयं-गन्धद्रव्यं चम्पकदमनककुङ्कमचन्दनोशीरमरुकजातीयूथिकामल्लिकास्नानमल्लिकाकेतकीपाटलीनवमालिकाऽगुरुलवङकुसुमवासकपूराणि प्रतीतानि, नवरमुशीरं-वीरणीमूलं स्नानमल्लिका-स्नानयोग्यो मल्लिकाविशेषः, एतेषां पुटानाम Jain Educati o nal For Personal & Private Use Only anelibrary.org Page #70 -------------------------------------------------------------------------- ________________ O श्रीराजप्रश्नी नुवाते-आघ्रायकविवक्षितपुरुषाणामनुकूले वाते वाति सति उद्भिद्यमानानामुद्घाघ्यमानानां वाशब्दः सर्वत्रापि समुच्चये 'कु-दिव्ययानमलयगिरी-हिजमाणाण वा' इति इह पुटैः परिमितानि यानि कोष्ठादीनि गन्धद्रव्याणि तान्यपि परिमेये परिमाणोपचारात कोष्ठपुटादीनीत्यु- करणम् या वृत्तिःच्यन्ते तेषां कुट्यमानानाम्-उदुखले खुद्यमानानां भंजिजमाणाण वा' इति श्लक्ष्णखण्डीक्रियमाणानां' एतच्च विशेषणद्वयं कोष्ठादिद्रव्या णामवसेयं, तेषामेव प्रायः कुट्टनश्लक्ष्णखण्डीकरणसम्भवात् , न तु यूथिकादीनां, 'उक्किरिजमाणाण वा' इति क्षुरिकादिभिः कोष्ठादिपुटानां कोष्ठादिद्रव्याणां वा उत्कीर्यमाणानां 'विकिरिज्जमाणाण वा' इति विकीर्यमाणानामितस्ततो विप्रकीर्यमाणानां परिभुज्जमाणाण, वा' परिभोगाय उपयुज्यमानानां, कचित् 'परिभाइज्जमाणाण वा ' इति पाठस्तत्र परिभाइज्जमाणानां पार्श्ववर्तिभ्यो मनाग् दीयमानानां, 'भंडाओ भंडे साहरिजमाणाण वा' इति भाण्डात्-स्थानादेकस्मादन्यद् भाण्डं-भाजनान्तरं संह्रियमाणानां उदाराःस्फारास्ते चामनोज्ञा अपि स्युरत आह-मनोज्ञा-मनोऽनुकूलाः तच्च मनोज्ञत्वं कुत इत्याह-मनोहराः मनो हरन्ति-आत्मवशं नयन्तीति । मनोहराः, इतस्ततो विप्रकीर्यमाणेन मनोहरत्वं, कुतः ? इत्याह-घाणमनोनिर्दृतिकराः, एवंभूताः सर्वतः सर्वासु दिक्षु समन्ततःसामस्त्येन गन्धा अभिनिस्सरन्ति, जिघ्रतामभिमुखं निस्सरन्ति, कचित् 'अभिनिस्सवन्तीति । पाठः, तत्रापि स एवार्थो नवरमभितः स्रवन्तीति शब्दसंस्कारः, एवमुक्ते शिष्यः पृच्छति-' भवेयारुवे सिया' स्यादेतत् यथा भवेद् एतद्रूपस्तेषां मणीनां गन्धः?, मूरिराह-'नो इणडे समढे ' इत्यादि प्राग्वत् । ॥३४॥ तेसि णं मणीणं इमेयारूवे फासे पण्णते, से जहानामए आइणेति वा रूए ति वा बूरे इ वा णवणी JainEducation For Personal & Private Use Only garnielibrary.org Page #71 -------------------------------------------------------------------------- ________________ ए इ वा हंसगम्भतूलिया इ वा सिरीसकुसुमनिचये इ वा बालकुसुमपत्तरासी ति वा, भवेयारूवे मिया?, णो इणटे समटे, ते णं मणी एनो इतराए चेव जाव फासेणं पन्नता ॥ __'तेसि णमित्यादि, तेषां 'णमिति प्राग्वन्मणीनामयमेतद्रूपः स्पर्शः प्रज्ञप्तः, तद्यथा-' से जहानामए' इत्यादि, तद्यथाअजिनक-चर्ममयं वस्त्रं रुतं-प्रतीतं चूरो-वनस्पतिविशेषः नवनीतं-म्रक्षणं हंसगर्भतूलीशिरीषकुसुमनिचयाश्च प्रतीताः, 'बालकुमुदपत्तरासी इव' इति बालानि-अचिरकालजातानि यानि कुमुदपत्राणि तेषां राशिर्वालकुमुदपत्रराशिः, कचिद्'बालकुसुमपत्रराशिः' इति पाठः, 'भवे एयारूवे ' इत्यादि प्राग्वत् । ! तए णं से आभियोगिए देवे तस्स दिवस्स जाणविमाणस्य बहुमज्झदेसभागे एत्थ णं महं पिच्छाघरमंडवं विउब्वइ अणेगखंभसयसंनिविद्रं अब्भुग्गयसुकयवरवेइयातोरणवररइयसालभंजियागं सुमिलिट्रविसिट्रलट्रसंठियपसत्यवरुलियविमलखंभं णाणामणि [ कणगरयण ] खचियउज्जलबहुन्मसममुविभतदेसभाइए ईहामियउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं कंचणमणिरयणथूभियागं णाणाविहपंचवण्णघंटापडागपरिमंडियग्गसिहरं चवलं मरीतिकवयं विणिम्मुयंतं लाउल्लोइयमहियं गोसीस [सरस] रत्तचंदणदहरदिन्नपंचंगुलितलं उवचियचंदणकलसं चंदणघडकयतोरणपडिदुवारदेसभागं आसत्तोसत्तविउलवझवग्धारियमल्लदामकलावं पंचवष्णसरससुरभि Jain Education For Personal & Private Use Only Linelibrary.org Page #72 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरीया वृत्तिः दिव्ययानकरणम् मू०१५ ॥३५॥ मुक्कपुष्फपुंजोवयारकलियं कालागुरुपवरकुंदरुक्कतुरुक्कधूवमघमघंतगंझुडुयाभिरामं सुगंधवरगंधियं गंधवट्टिभतं दिव्वं तुडियसहसंपणाइयं अच्छरगणसंघविकिण्णं पासाइयं दरिसणिज्जं जाव पडिरूवं । तस्स णं पिच्छाघरमंडवस्स बहुसमरमणिज्जभूमिभागं विउव्यति जाव मणीणं फासो। तस्सणं पेच्छाघरमंडवस्स उल्लोयं विउव्वति पउमलयभत्तिचित्तं जाव पडिरूवं । तस्सणंबहुसमरमणिज्जस्म भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगं वइरामयं अखाडगं विउव्वति । तस्स णं अखाडयस्स बहुमज्झदेसभागे एत्थ णं महेगं मणिपेढियं विउब्वति अजोयणाई आयामविकखंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वं मणिमयं अच्छं सहं जाव पडिझवं । तीसे णं मणिपेढियाए उवरि एत्थ णं महेगं सिंहासणं विउब्बइ, तस्स णं सीहासणस्स इमेयारूवे वण्णावासे पण्णते-तवणिज्जमया चक्कला रययामया सीहा सोवण्णिया पाया णाणामणिमयाइं पायसीसगाई जंबणयमयाई गत्ताई वइरामया संधी णाणामणिमये वेच्चे, से णं सीहासणे इहामियउसमतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं संसारसारोवचियमणिरयणपायवीढे अच्छरगमिउमसूरगणवतयकुसंतलिम्बकेसरपञ्चत्थुयाभिरामे सुविरइयरयत्नाणे उवचियखोमदुगुल्लपट्टपडिच्छायणे रत्तंसुअसंवर सुरम्मे आईणगरूयबूरणवणीयतूलफासे मउए पासाइए ४ । ३५॥ Jain Education For Personal & Private Use Only D ainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ 870783864 4 'तए णमित्यादि, ततः स आभियोगिको देवस्तस्य दिव्यस्य यानविमानस्य बहुमध्यदेश भागे अत्र महत्प्रेक्षागृहमण्डपं विकुर्वति, कथम्भूतमित्याह- अनेकस्तम्भशतसन्निविष्टं तथा अभ्युद्गता - अत्युत्कटा सुकृता- सुष्ठु निष्पादिता वरवेदिकानि तोरणानि वररचिताः शालभञ्जिकाश्च यत्र तदभ्युद्गतसुकृतवरवेदिकातोरणवररचितशालभञ्जिकाकं, तथा सुलिष्टा विशिष्टा लष्टसंस्थिताः - मनोज्ञ| संस्थानाः प्रशस्ताः - प्रशस्तवास्तुलक्षणोपेता वैयविमलस्तम्भा-बैर्यरत्नमया विमलाः स्तम्भा यत्र तत् सुश्लिष्टविशिष्टलष्टसंस्थितप्रशस्तंवैडूर्यविमलस्तम्भं, तथा नाना मणयः खचिता यत्र भूमिभागे स नानामणिखचितः सुखादिदर्शनात् क्तान्तस्य पाक्षिकः परनिपातः नाणामणिखचित उज्ज्वलो बहुसमः - अत्यन्तसमः सुविभक्तो भूमिभागो यत्र तत् नानामणिखचितोज्ज्वलबहुसम सुविभक्तभूमिभागं, तथा इहामृगा - टकाः ऋषभतुरगनरमगरविहगाः प्रतीताः व्यालाः - स्वापदभुजगाः किंनरा - व्यन्तरविशेषाः रुरवो - मृगाः सरभाः- आटव्या महाकायाः पशवः चमरा - आटव्या गावः कुञ्जरा - दन्तिनः वनलता - अशोकादिलताः पद्मलताः - पद्मिन्यः एतासां भक्त्या - विच्छित्त्या चित्रम्-आलेखो यत्र तदिहामृगऋषभतुरगनरमकरविहगव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापझलताभक्तिचित्रं, तथा स्तम्भोद्वतया - स्तम्भोपरिवर्त्तिन्या वज्ररत्नमय्या वेदिकया परिगतं सद् यदभिरामं तत् स्तम्भोगतवचवेदिकापरिगताभिरामं, 'विज्जाहरजमलजुगलजन्तजुत्तं पिव अच्चीसहस्समालिणीयमिति विद्या धरन्तीति विद्याधरा - विशिष्टविद्याशक्तिमन्तः तेषां यमलयुगलानि- समानशीलानि द्वन्द्वानि तेषां यन्त्राणि - प्रपञ्चार्वशेषास्तैर्युक्तमिव अर्चिषां - मणिरत्नप्रभाज्वालानां सहस्रैर्मालनीयं - परिचारणीयं किमुक्तं भवति ? – एवं नाम अत्यद्भुतैर्मणिरत्नप्रभाजालैराकलितमिव भाति यथा नूनमिदं न स्वाभाविकं, किन्तु विशिष्टविद्याशक्तिमत्पुरुषप्रपञ्चप्रभावितमिति, 'रूवगसहस्सकलितं भिसिमाणं भिब्भिसमाणं चक्रखुल्लोयणलेसं सुहफासं सस्सि - Jain Educational For Personal & Private Use Only jainelibrary.org Page #74 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी रीयरूव'मिति प्राग्वत, कचिदेतन्न दृश्यते, 'कञ्चणमणिरयणथूभियाग'मिति काञ्चनं च मणयश्च रत्नानि च काञ्चनमणिर- दिव्ययानमलयगिरी-त्नानि तेषां तन्मयी स्तूपिका-शिखरं यस्य तत्तथा नानाविधाभिः-नानाप्रकाराभिः पञ्चवर्णाभिर्घण्टाभिः पताकाभिश्च परि-सामस्त्येन करणम् या वृत्तिः मण्डितमग्रं-शिखरं यस्य तन्नानाविधपञ्चवर्णघण्टापताकापरिमण्डिताग्रशिखरं, चपलं-चञ्चलं चिकचिकीयमानत्वात् मरीचिकवचं-कि मृ०१५ रणजालपरिक्षेपं विनिर्मुश्चत् 'लाउल्लोइयमहिय'मिति लाइयं नाम-यद्भूमेगोमयादिनोपलेपनं उल्लोइयं-कुड्यानां मालस्य च सेटि॥३६॥ कादिभिः सम्पृष्टीकरणं लाउल्लोइयाभ्यामिव महितं-पूजितं लाउल्लोइयमहियं, तथा गोशीर्षण-गोशीर्षनामकचन्दनेन दर्दरेण बहलेन, चपेटाकारेण वा दत्ताः पञ्चाङ्गुलयस्तला-हस्तका यत्र तद्गोशीर्षरक्तचन्दनददरदत्तपञ्चाङ्गुलितलं, तथा उपचिता-निवेशिताः चन्दनकलशा मङ्गलकलशा यत्र तदुपचितचन्दनकलश, 'चंदणघडसुकयतोरणपडिदुवारदेसभागमिति' चन्दनघटः- चन्दनकलशैः सुकृतानि-सुष्टु कृतानि शोभितानीति तात्पर्यार्थः, यानि तोरणानि तानि चन्दनघटसुकृतानि तानि तोरणानि प्रति द्वारदेशभाग-द्वारदेशभागे यत्र तत् चन्दनघटसुकृततोरणप्रतिद्वारदेशभागं, तथा 'आसत्तोसत्तविपुलवट्टवग्धारियमल्लदामकलाब 'मिति आ-अवाङ् अधोभूमौ लग्न इत्यर्थः, उत्सतं-ऊर्ध्वसक्तं उल्लोचतले उपरि सम्बद्ध इत्यर्थः विपुलो-विस्तीर्णः वृत्तो-वर्तुलः बग्धारिय इति-प्रलजाम्बितो माल्यदामकलापः-पुष्पमालासमूहो यत्र तदासक्तोत्सतविपुलवृत्तालम्बितमाल्यदामकलापं, तथा पञ्चवर्णेन सरसेन-सच्छा |येन सुरभिणा मुक्तेन-क्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेण-पूजया कलितं पञ्चवर्णसरससुरभिमुक्तपुष्पपुञ्जोपचारकलितं, 'कालागुरुपवकारकुन्दुरुक्कतुरुक्कधूवमघमघतगन्धुद्धयाभिरामं सुगंधवरगंधियं गंधवट्टिभूय' मिति प्राग्वत, तथा अप्सरोगणानां सङ्यः-समुदायस्तेन सम्यग्-रमणीयतया विकीर्ण-व्याप्तमप्सरोगणसङ्घविकीर्णं, तथा दिव्यानां त्रुटितानाम् आतोद्यानां वेणुवीणामृदङ्गादीनां ये 5 TA dain Education For Personal & Private Use Only wwwgainelibrary.org Page #75 -------------------------------------------------------------------------- ________________ EMINARO शब्दास्तैः सम्पणादितं सम्यक्-श्रोत्रमनोहारितया प्रकर्षेण नादितं-शब्दवद् दिव्यत्रुटितशब्दसम्पणादितं, 'अच्छं जाव पडिरूवामिति यावच्छब्दकरणात् ' अच्छं सहं घटुं मटुं नीरयं निम्मलं निप्पंक निकंकडच्छायं सप्प समिरियं सउज्जोयं पासाइयं दरिसणिजं अभिरूवं पडिरूव ' मिति द्रष्टव्यं, एतच्च प्राग्वव्याख्येयं । तस्स णमि 'त्यादि, तस्य ‘णमिति प्राग्वत् प्रेक्षागृहमण्डपस्यान्तः मध्ये बहुसमरमणीयं भूमिभागं विकुर्वन्ति, तद्यथा-आलिंगपुष्करमिति वे त्यादि, तदेव तावद्वक्तव्यं यावन्मणिस्पर्शसूत्रपर्यन्तः, तथा चाह-'जावमणीणं फासो' इति । 'तस्स णमित्यादि, तस्य णमिति पूर्ववत् प्रेक्षागृहमण्डपस्य उल्लोकम्-उपरिभागं विकुर्वन्ति पद्मलताभक्तिचित्रं 'जाव पडिरूवामि' ति, यावच्छब्दकरणात् 'अच्छं सहमित्यादिविशेषणकदम्बकपरिग्रहः । तस्स णमि' त्यादि, तस्य-बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र 'ण 'मिति पूर्ववत् एकं महान्तं वज्रमयमक्षपाटं विकुर्वन्ति, तस्य चाक्षपाटकस्य बहुमध्यदेशभागे तत्रैका महतीं मणिपीठिका विकुर्वन्ति, अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहुल्येन-उच्चैस्त्वेनेति | भावः, कथंभूतां तां विकुर्वन्तीत्यत आह'सर्वमणिमयीं' सर्वात्मना मणिमयीं यावत्करणादच्छामित्यादिविशेषणसमूहपरिग्रहः, तस्याश्च मणिपीठिकाया उपर्यत्र महदेकं सिंहासनं विकुर्वन्ति, तस्य च सिंहासनस्यायमेतद्रुपो वर्णावासः प्रज्ञप्तः, तद्यथा-तपनीयमयाः चक्कला रजतमयाः सिंहास्तरुपशोभितं सिंहासनमुच्यते, सौवर्णिकाः सुवर्णमयाः पादाः नानामणिमयानि पादशीर्षकाणि-पादानामुपरितना अवयवविशेषाः, जम्बूनदमयानि गात्राणि वज्रमया-वज्ररत्नापूरिताः सन्धयो-गात्राणां सन्धिमेलाः नानामणिमयं वेचं-तज्जातः से णं सीहासण इत्यादि तत् सिंहासनमीहामृगऋषभतुरगनरमकरव्यालककिन्नररुरुसरभचमरवनलतापद्मलताभक्तिचित्रं '[सं] सारसारोवचियमणिरयणपायपीढ'मिति [सं]सारसारैः-प्रधानैः मणिरत्नैरुपचितेन पादपीठेन सह यत्तत्तथा, प्राकृतत्वाच्च पदोपन्यासव्य 150000 dain Education a l For Personal & Private Use Only PmMinelibrary.org Page #76 -------------------------------------------------------------------------- ________________ दिव्ययानविमान करणम् मू०१५ श्रीराजप्रश्नीत्ययः 'अच्छरयमउममूरगनवतयकुसन्तलिम्बकेसरपच्चत्थुयाभिरामे इति' अस्तरकम्-आच्छादकं मृदु यस्य ममूरकस्य तद- मलयगिरीस्त रकमृदु, विशेषणस्य परनिपातः प्राकृतत्वात् , नवा त्वक् येषां ते नवत्वचः कुशान्ताः-दर्भपर्यन्ता नवत्वचश्च ते कुशान्ताश्च नवत्वया वृत्तिः । कुशान्ताः-प्रत्यग्रत्वग्दर्भपर्यन्तरूपाणि लिम्बानि-कोमलानि नमनशीलानि च केसराणि मध्ये यस्य ममुरकस्य तत् नवत्वक शान्तलिम्बकेशरम् आस्तरकमृदुना ममूरकेण नवत्वकुशान्तलिम्बकेसरेण प्रत्यवस्तृतम्-आच्छादितं सत् यदभिरामं तत्तथा, विशेषणपूर्वापरनिपातो यादृच्छिकः प्राकृतत्वात् , 'आईणगरुअबूरनवणीयतूलफासे' इति पूर्ववत् , तथा 'सुविरइयरयत्ताणे' तथा सुष्ठ विरचितं सुविरचितं रजस्वाणमुपरि यस्य तत्सुविरचितरजस्त्राणं, 'उवचियखोमियदुगुल्लपट्टपडिच्छयणमिति, उपचितं-परिकर्मित यत्क्षामं दुकूल-कासिकं वस्त्रं परिच्छादनं रजत्राणस्योपरि द्वितीयमाच्छादनं यस्य तत्तथा, तत उपरि 'रत्तंसुयसंबुडे' इति रक्तांशुकेन-अतिरमणीयेन रक्तेन वस्त्रेण संवृतम्-आच्छादितमत एव सुरम्यं, 'पासाइए दरिसणिजे अभिख्वे पडिरूने ' इति प्राग्वत् ॥ तस्स णं सिंहासणस्स उवरि एत्थ णं महेगं विजयदूसं विउबंति, संखंक( संख )कुंददगरयअमयमहियफेणपुंजसंनिगासं सब्बरयणामयं अच्छं सह पासादीयं दरिसणिजं अभिरूवं पडिरूवं । तस्स णं सीहासणस्स उवार विजयदूसस्स य बहुमज्झदेसभागे एत्थ णं (महं एगं) वयरामयं अंकुसं विउबंति, तस्सिं च णं वयरामयंसि अंकुसंसि कंभिक्के मुत्तादाम विउच्चति । से णं कुंभिक्के मुत्तादामे अन्नेहिं चउहिं अद्धकुंभिकहिं मुनादामोहिं तदञ्चत्तपमाणेहिं सवओ समंता संपरिखित्ते । ते णं दामा तवणिज ॥३७॥ Hain Education International For Personal & Private Use Only Page #77 -------------------------------------------------------------------------- ________________ लंबूसगा सुवण्णपयरगमंडियग्गा णाणामणिरयणविविहहारद्धहारउवसोभियसमुदाया ईसिं अण्णमण्णमसंपत्ता वाएहिं पुवावरदाहिणुत्तरागएहिं मंदाय मंदाय एइज्जमाणाणि २ पलंबमाणाणि २ पेज्जंज पज्झंझ माणाणि २ उरालेण मणुन्नेणं मणहरेणं कण्णमणणिब्बुतिकरणं सद्देणं ते पएसे सवओ समंता आपूरेमाणा सिरीए अतीव २ उवसोभेमाणा चिटुंति । तए णं से आभिओगिए देवे तस्स सिंहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं एत्थ णं सुरिआभस्स देवस्स चउण्हं सामाणियसाहस्सीणं चत्तारि भदासणसाहस्सीओ विउवइ, तस्स णं सीहासणस्स पुरच्छिमेणं एत्थ णं सूरियाभस्स देवस्स चउण्हं अग्गमहिसीणं सपरिवाराणं चत्तारि भद्दासणसाहस्सीओ विउवइ, तस्स णं सीहासणस्स दाहिणपुरच्छिमेणं एत्थ णं सूरियाभस्स देवस्स अभिंतरपरिसाए अट्ठण्हं देवसाहस्सीणं अट्ठ भद्दासणसाहस्सीओ विउच्वइ, एवं दाहिणणं मज्झिमपरिसाए दसण्हं देवसाहस्सीणं दस भद्दासणसाहस्सीओ विउबति दाहिणपञ्चत्थिमणं बाहिरपरिसाए बारसण्हं देवसाहस्सीणं बारस भद्दासणसाहस्सीओ विउव्वति पञ्चत्थिमेणं सत्तण्हं अणियाहिवतीणं सत्त भद्दासणे विउवति,तस्स णं सीहासणस्स चउदिसिं एत्थणं सूरियाभस्स देवस्स सोलसण्हं आयरक्खदेवसाहस्सीणं सोलस भद्दासणसाहस्सीओ विउव्वति, तंजहा-पुरच्छिमेणं चत्तारि साहस्सीओ दाहिणणं चत्तारि साहस्सीओ पञ्चत्थिमे णं चत्तारि साहस्सीओ उत्तरेणं Jain Education For Personal & Private Use Only SNIelibrary.org Page #78 -------------------------------------------------------------------------- ________________ दिव्ययान श्रीराजपनी मलयगिरी या वृत्तिः विमानकरणम् चत्तारि साहस्सीओ। तस्स दिव्वस्स जाणविमाणस्स इमेयारूवे वण्णावासे पण्णने, से जहानामए अइरुग्गयस्स वा हेमंतियवालियसूरियस्स वा खयरिंगालाण वा रत्तिं पजलियाण वा जावाकुसुमवणस्स वा किंसुयवणस्स वा पारियायवणस्स वा सब्वतो समंता संकुसुमियस्स, भवेयारूवे सिया ?, णो इणट्रे समटे, तस्स णं दिव्वस्स जाणविमाणस्स एत्तो इतराए चेव जाव वण्णणं पण्णत्ते, गंधो य फासो य जहा मणीणं । तए णं से आभिओगिए देवे दिवं जाणविमाणं विउब्वइ २ ता जेणेव सुरियामे देवे तेणेव उवागच्छइ २ ता सूरियाभं देवं करयलपरिग्गहियं जाव पच्चप्पिणंति ॥ (सू०१५) ॥३८॥ सू०१५ 'तस्स णमित्यादि, तस्य सिंहासनस्योपर्युल्लोके 'अत्र' अस्मिन् स्थाने महदेकं विजयदृष्य-वस्त्रविशेषः, आह च जीवाभिगप्रमूलटीकाकृत्-'विजयदृष्यं वस्त्रविशेष ' इति, तं विकुर्वन्ति-स्वशक्त्या निष्पादयन्ति, कथम्भूतमित्याह- 'शकुन्ददकरजोऽमृतमथितफेनपुञ्जसन्निकाशं शङः प्रतीतः, कुन्दति-कुन्दकुसुमं दकरजः-उदककणाः अमृतस्य-क्षीरोदधिजलस्य मथितस्य यः फेनपुञ्जो-डिण्डीरोत्करः तत्सन्निकाश-तत्समप्रभं, पुनः कथम्भूतमित्याह-'सव्वरयणामयं सर्वात्मना रत्नमयं 'अच्छे सण्हं पासाइयमि'त्यादिविशेषणजालं प्राग्वत् । 'तस्स णमित्यादि, तस्य सिंहासनस्योपरि तस्य विजयदृष्यस्य बहुमध्यदेशभागेऽत्र महान्तमेकं वज्रमयं-वज्ररत्नमयमङ्कुशम्-अङ्कुशाकारं मुक्तादामावलम्बनाश्रयं विकुर्वन्ति, तस्मिंश्च वज्रमयेऽङ्कशे महदेकं कुम्भाग्रं-मगधदेशपसिद्धं कुम्भपरिमाणं मुक्तादाम विकुर्वन्ति । 'से णमित्यादि, तत्कुम्भा मुक्तादाम अन्यैश्चतुर्भिः कुम्भात्रैः-कुम्भपरिमाणमुक्तादाम Jain Education TRAIL For Personal & Private Use Only Lainelibrary.org Page #79 -------------------------------------------------------------------------- ________________ Jain Education In 7070380868702703873878583807 भिस्तदर्धोच्चत्वप्रमाणमात्रैः 'सर्वतः सर्वासु दिक्षु समन्ततः- सामस्त्येन सम्परिक्षिप्तं - व्याप्तं । ' ते णं दामा' इत्यादि, तानि पञ्चापि दामानि ' तवणिज्जलंबूसगा ( गग्गा १ ) तपनीयमया लम्बूसगा - आभरणविशेषरूपा ( पाः सुवर्णप्रतरकाः सुवर्णपत्राणि तैः मण्डितं - शोभितं अग्रं - अग्रभागो येषां तानि तथा अ ) ग्रभागे येषां प्रलम्बमानानां तानि तथा, 'नानामणिरत्नैः ' नानामणिरत्नमयैर्विविधैः - विचित्रैहारैरर्द्धहारैश्चोपशोभितः - सामस्त्येनोपशोभितः समुदायो येषां तानि तथा, तथा ईषत् - मनाक् अन्योऽन्यं - परस्परं असंप्राप्तानि - असंलग्नानि पूर्वापरदक्षिणोत्तरागतैः ( वातैः ) मन्दाय मन्दाय इति मन्दं मन्दं 'एज्जमानानि' कम्पमानानि ' भृशाभीण्याविच्छेदे द्विः प्राकृतमवादे' रित्यविच्छेदे द्विर्वचनं यथा पचन्ति पचन्तीत्यत्र, एवमुत्तरत्रापि, ईषत्कम्पनवशा| देव प्रकर्षत इतस्ततो मनाक् चलनेन लम्बमानानि २ ततः परस्परं सम्पर्कवशतः 'पेज्जंजमाणा पेज्जंजमाणा' इति शब्दायमानानि २ उदारेण स्फारेण शब्देनेति योगः, स च स्फारशब्दो मनःप्रतिकूलोऽपि भवति तत आह-' मनोज्ञेन ' मनोऽनुकूलेन, तच्च मनोऽनुकूलत्वं लेशतो स्यादत आह-' मनोहरेण ' मनांसि श्रोतॄणां हरति - एकान्तेनात्मवशं नयतीति मनोहरो 'लिहादेराकृतिगणत्वादच् प्रत्ययः', तेन, तदपि मनोहरत्वं कुत इत्याह-' कर्णमनोनिर्वृतिकरेण 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन' मिति वचनात् हेतौ तृतीया, ततोऽयमर्थः प्रतिश्रोतृ कर्णयोर्मनसश्च निरृतिकरः- सुखोत्पादकस्ततो मनोहरस्तेनेत्थम्भूतेन शब्देन तान् प्रत्यासन्नान् प्रदेशान् सर्वतो दिक्षु समन्ततो- विदिक्षु आपूरयन्ति २, शत्रन्तस्य स्यादाविदं रूपं, अत एव श्रिया -शोभया अतीवोपशोभमानानि २ तिष्ठन्ति । 'तए णमित्यादि, ततः स आभियोगिको देवस्तस्य सिंहासनस्यापरोत्तरेण, वायव्ये कोणे इत्यर्थः, उत्तरेण-उत्तरस्यां ' उत्तरपुरच्छिमेणं' ईशान्यां 'अत्र' एतासु तिसृषु दिक्षु सूर्याभस्य देवस्य चतुर्णी सामानिकसहस्राणां योग्यानि चत्वारि भद्रासनसहस्राणि विकु For Personal & Private Use Only 685035586038387056 Sinelibrary.org Page #80 -------------------------------------------------------------------------- ________________ वातावरमा श्रीराजप्रश्नी मलयगिरी- या वृत्तिः COLO पूर्वस्यां चतसृणामग्रमहिषीणां सपरिवाराणां चत्वारि भद्रासनसहस्राणि दक्षिणपूर्वस्यामभ्यन्तरपर्षदोऽष्टानां देवसहस्राणां योग्यानिमियानअष्टौ भद्रासनसहस्राणि दक्षिणस्यां मध्यमपर्षदो दशानां देवसहस्राणां योग्यानि दश भद्रासनसहस्राणि, दक्षिणापरस्यां नैर्ऋतकोण इत्यर्थः, विमानबाह्यपर्षदो द्वादशानां देवसहस्राणां द्वादश भद्रासनसहस्राणि पश्चिमायां सप्तानामनीकाधिपतीनां सप्त भद्रासनानि विकुर्वति । तदनन्तरं । करणम् तस्य सिंहासनस्य चतसषु दिक्षु अत्र सामानिकादिदेवभद्रासनानां पृष्ठतः मूर्याभस्य देवस्य सम्बन्धिना पोडशानामात्मरक्षकदेवसहस्राणां योग्यानि षोडश भद्रासनसहस्राणि विकुर्वति, तद्यथा-चत्वारि भद्रासनसहस्राणि पूर्वस्यां चत्वारि दक्षिणतश्चत्वारि पश्चिमायां चत्वारि मू०१५ उत्तरतः सर्वसङ्ख्यया सप्ताधिकानि चतुःपञ्चाशत्सहस्राणि ५४००७ भद्रासनानां विकुर्वति । 'तस्स णं दिवस्सेत्यादि, तस्य 'णमिति पूर्ववत दिव्यस्य यानविमानस्यायम्-अनन्तरं वक्ष्यमाणस्वरूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-'से जहानामए' इत्यादि, स यथानाम अचिरोद्गतस्य-क्षणमात्रमुद्गतस्य ' हैमन्तिकस्य' शिशिरकालभाविनो बालमूर्यस्य स ह्यत्यन्तमारक्तो भवति दीप्यमान-I |श्चेत्युपादानं, वाशब्दाः सर्वेऽपि समुच्चये, खादिराङ्गाराणि वा 'रत्ति'मिति सप्तम्यर्थे द्वितीया प्राकृतत्वात् यथा-' उय विणयभत्तिल्ले पूरेमसिसिरे दहे गए मूरे कत्तो रत्तिं सुद्धे पाणियसद्धा सउणयाणमि' त्यत्र, ततोऽयमर्थः-रात्रौ प्रज्वलितानां जपाकुसुमवनस्य वा किंशुकवनस्य वा पारिजातवनस्य वा सर्वतः-सर्वासु दिक्षु समन्ततः-सामस्त्येन 'सङ्कसुमितस्य' सम्यक् कुसुमितस्य, अत्रान्तरे शिष्यः पृच्छति- याप एतेषां वर्णः 'भवेयारूवे सिया' इति स्यात्-कथश्चिद् भवेदेतद्रुपस्तस्य दिव्यस्य यानविमानस्य वर्णः?10 मूरिराह-'नो इणद्वे समठे, तस्स णं दिव्वस्स जाणविमाणस्स एत्तो इद्रुतराए चेव कंततरागे चेव मणुन्नतरागे चेव मणामत- ||३९॥ रागे चेव वण्णे पण्णत्ते' इति प्राग्वत् व्याख्येयम्, 'गंधो फासो जहा मणीणमिति गन्धः स्पर्शः यथा प्राग् मणीनामुक्तस्तथा । POOROLODA Jain Education ON For Personal & Private Use Only MOTinelibrary.org Page #81 -------------------------------------------------------------------------- ________________ वक्तव्यः, स चैवं-'तस्स णं दिव्वस्स जाणविमाणस्स इमे एयारूवे गंधे पण्णत्ते, तंजहा से जहानामए कोद्रपुडाण वा तगरपुडाण वा' इत्यादि । 'तए णं से आभिओगिए देवे' इत्यादि, यावत्करणात् 'करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कडु जएणं विजएणं बद्धावेइ बद्धावित्ता एयमाणत्तियमिति द्रष्टव्यम् ॥ तए णं से सरिआभे देवे आभिओगस्स देवस्स अंतिए एयमढे सोच्चा निसम्म हट्ट जाव हियए दिवं जिणिंदाभिगमणजोग्गं उत्तरवेउब्बियरूवं विउव्वति २ ता चउहि अग्गमहिसीहिं सपरिवाराहिं दोहिं अणीएहिं. तंजहा-गंधव्वणीएण य गट्टाणीएण य सद्धिं संपरिवुडे तं दिव्वं जाणविमाणं अणुपयाहिणीकरमाणे २ पुरच्छिमिल्लेणं तिसोमाणपडिरूवएणं दुरूहति दुरुहिता जेणेव सिंहासणे तेणेव उवागच्छद २ ता सीहासणवरगए पुरत्थाभिमुहे सण्णिसण्णे । तए णं तस्स सूरिआभस्स देवस्स चत्तारि सामाणियसाहस्सीओ तं दिव्वं जाणविमाणं अणुपयाहिणीकरमाणा उत्तरिल्लेणं तिसोवाणपडिरूवएणं दुरुहति दुरुहिता पनयं २ पुवणत्थेहिं भदासणेहिं णिसीयंति, अवसेसा देवा य देवीओ य तं दिव्वं जाणविमाणं जाव दाहिणिल्लेणं तिसोवाणपडिरूवएणं दुरूहंति २ ता पत्तेयं २ पुवणत्थेहिं भद्दासणेहिं निसीयंति । तए णं तस्स सूरियाभस्स देवस्स तं दिव्वं जाणविमाणं दुरूढस्स समाणस्स अट्ठमंगलगा पुरतो अहाणुपुब्बीए संपत्थिता, तंजहा-सोस्थियसिरिवच्छ जाव दप्पणा । an Education in For Personal & Private Use Only UPEnelibrary.org Page #82 -------------------------------------------------------------------------- ________________ सूर्याभ श्रीराजप्रश्नी मलयगिरीया वृत्तिः निर्गमः म्०१६ ॥४०॥ तयणतरं च णं पुण्णकलसभिंगार दिवा य छत्तपडागा सचामरा दंसणरतिया आलोयदरिसणिजा वाउद्भुयविजयवेजयंतीपडागा ऊसिया गगणतलमणुलिहंती पुरतो अहाणुपुब्बीए संपत्थिया । तयणंतरं च णं वेरुलियभिसंतविमलदंडं पलंबकोरंटमल्लदामोवसोभितं चंदमंडलनिभं समुस्सियं विमलमायवत्तं पवरसीहासणं च मणिरयणभत्तिचित्तं सपायपीढं सपाउयाजोयसमाउत्तं बहुकिंकरामरपरिग्गाहयं पुरतो अहाणुपुब्बीए संपत्थियं । तयाणंतरं च णं वइरामयवट्टलट्ठसंठियसुसिलिट्ठपरिघट्ठमट्ठसुपतिट्ठिए विसिढे अणेगवरपंचवण्णकुडभीसहस्सुस्सिए [ परिमंडियाभिरामे ] वाउडुयविजयवेजयंतीपडागच्छत्तातिच्छत्तकलिते तुंगे गगणतलमणुलिहंतसिहरे जोअणसहस्समूसिए महतिमहालए महिंदज्झए पुरतो अहाणुपुवीए संपत्थिए । तयाणंतरं च णं सुरूवणेवत्थपरिकच्छिया सुसज्जा सवालंकारभूसिया महया भडचडगहपहगरेणं पंचअणीयाहिवईणो पुरतो अहाणुपुबीए संपत्थिया । [ तयाणंतरं च णं बहवे आभिआंगिया देवा देवीओ य सएहिं २ रूवेहिं साहिं २ विसेसेहिं सएहिं २ विंदेहिं सपहिं २ णेज्जाएहिं सएहिं २ णेवत्थेहिं पुरतो अहाणुपुवीए संपत्थिया ] तयाणंतरं च णं सूरियाभविमाणवासिणो बहवे वेमाणिया देवा य देवीओ य सबिडीए जाव रूवेणं सुरियाभं देवं पुरतो पासतो य मग्गतो य समणुगच्छति ॥ सू० १६॥ ॥४०॥ Jain Education For Personal & Private Use Only Dainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ 'तए णं से मुरियाभे देवे' इत्यादि, दिव्यं-प्रधानं जिनेन्द्रस्य-भगवतो वर्द्धमानस्वामिनोऽभिगमनाय-अभिमुखं गमनाय योग्यम्-उचितं जिनेन्द्राभिगमनयोग्यमुत्तरवैक्रियं रूपं विकुति, विकुचित्वा चतसृभिरग्रमहिषीमिः सपरिवाराभिभ्यामनीकाभ्यां तद्यथा-गन्धर्वानीकेन नाट्यानीकेन च, सार्द्ध, तत्र सहभावः स्वस्वामिभावमन्तरेणापि दृष्टो, यथा समानगुणविभवयोर्द्वयोर्मित्रयोः अतः स्वस्वामिभावप्रकटनार्थमाह-संपरिबुडे' सम्यगाराधकभावं बिभ्राणैः परिवृतः-सम्परितृतः तत् दिव्यं यानावमानमनुप्रदीक्षणीकुर्वन् पूर्वतोरणानुकूल्येन प्रदक्षिणीकुर्वन् पूर्वेण तोरणेनानुप्रविशति-स्वसिंहासनानुकूलं प्रविशति, प्रविशन् पूर्वेण 'त्रिसोपानप्रतिरूपकेण ' प्रतिविशिष्टरूपेण त्रिसोपानेन तद् यानविमानं 'दुरुहइ'त्ति आरोहति, आरुह्य च 'जेणेवेति यस्मिन्नेव देशे तस्य मणिपीठिकाया उपरि सिंहासनं तत्रोपागच्छति, उपागत्य च सिंहासनवरगतः सन् पूर्वाभिमुखः 'सन्निषण्णः' सम्यक्-सकलसेवकजनचमत्कारकारिण्या उपवेशनस्थित्योपविष्टः । 'तए णमित्यादि, ततस्तस्य सूर्याभस्य देवस्य चत्वारि सामानिकदेवसहस्राणि तद् | दिव्यं यानविमानमनुप्रदक्षिणीकुर्वन्ति, उत्तरेण त्रिसोपानप्रतिरूपकेणारोहन्ति, 'पुचणत्येहिं' इत्यादि, अत्र सप्तम्यर्थे तृतीया, पूर्वन्यस्तेषु भद्रासनेषु निषीदन्ति, अवशेषाः-अभ्यन्तरपर्षदादयो देवा देव्यश्च दक्षिणेन त्रिसोपानप्रतिरूपकेणारोहन्ति, आरुह्य च स्वेषु भद्रासनेषु निषीदन्ति । 'तए णमित्यादि, ततस्तस्य सूर्याभस्य देवस्य तद् दिव्यं यानविमानमारूढस्य पुरतोऽष्टाष्टमङ्गलकानि यथानुपूर्व्या वक्ष्यमाणपाठक्रमेणेत्यर्थः, सम्पस्थितानि, तद्यथा-'सोत्थियसिरिवच्छे'त्यादि, पूर्व स्वस्तिकः तदनन्तरं श्रीवत्सस्तदनन्तरं पूर्णकलशभृङ्गारदिव्यातपत्रपताकाः सचामराः, कथम्भूताः? इत्याह-'दर्शनरतिका' दर्शने-अवलोकने रतिर्यासु ता दर्शनरतिकाः,इह दर्शनरतिकमपिकिञ्चिदालोकदर्शनीयं न भवत्यमङ्गल्लत्वात् यथा गर्भवती युवतिः, अत आह-आलोके-बहिः प्रस्थानसमयभाविनि Jain Education Int al For Personal & Private Use Only Il lainelibrary.org Page #84 -------------------------------------------------------------------------- ________________ सूयाभनिर्गमः मू०१६ श्रीराजप्रश्नी दर्शनीया-द्रष्टुं योग्या मङ्गल्यत्वात् , अन्ये त्वाहुः-आलोके दर्शनीया न पुनरत्युच्चा आलोकदर्शनीया, तथा वातोद्धुता विजयमूचिका मलयगिरी- वैजयन्तीति विजयवैजयन्ती च उत्सृता-ऊर्वीकृता गगनतलम्-अम्बरतलमनुलिखन्ती-अभिलङ्घयन्ती 'पुरतो' यथानुपूा सम्पया वृत्तिःस्थिता । 'तयनंतरं च णमित्यादि, तदनन्तरं 'वेरुलियभिसंतविमलदंड मिति 'वैड्र्यो ' वैडूर्यरत्नमयो भिसंतो-दीप्यमानो विमलो निर्मलो दण्डो यस्य तत्तथा 'पलंबकोरंटमल्लदामोवसोहिय'मिति, प्रलम्बते इति प्रलम्बि तेन-प्रलम्बमानेन कोरण्टमाल्यदाम्ना-कोरण्ट॥४१॥ पुष्पमालयोपशोभितं प्रलम्बकोरण्टमाल्यदामोपशोभितं चन्द्रमण्डलनिभं दीप्त्या शोभया वर्तुलतया चन्द्रमण्डलाकारं समुत्सृतं सम्यगूर्वीकृतं विमलमातपत्रं तथा प्रवरं सिंहासनं मणिरत्नैः भक्त्या-विच्छित्त्या चित्रं यत् तन्मणिरत्नभक्तिचित्रं, सह पादपीठं यस्य तत्सपादपीठं, तथा 'सपाउयाजोगसमाजुत्त'मिति, पादुकायोगः-पादुकाद्वितयं तस्य समायोजनं समायुक्तं सह पादुकायोगसमायुक्तं यस्य तत्तथा 'बहुकिङ्करामरपरिग्गहियमिति बहुभिः किङ्करैः-किङ्करकल्पैरमरैः परिगृहीतं 'पुरतो' यथानुपूा सम्पस्थितं । तदनन्तरं 'वइरामयवट्टलट्ठसंठियसुसिलिट्ठपरिघट्ठमट्ठसुपइदिए'त्ति, वज्रमयो-वज्ररत्नमयः तथा वृत्तं वर्तुलं लष्ठं-मनोज्ञं संस्थितं संस्थानमाकारो यस्य स वृत्तलष्टसंस्थितः तथा सुश्लिष्टः-सुश्लेषापन्नावयवो ममृण इत्यर्थः परिघृष्ट इव परिघृष्टः खरशानया पाषाणप्रतिमावत् मृष्ट इव मृष्टः सुकुमारशाणया पापाणप्रतिमेव सुप्रतिष्ठितो न तु तिर्यकपतिततया वक्रः तत एतेषां पदानां पदद्वयमीलनेन कर्मधारयः, अत एव शेषध्वजेभ्यो विशिष्टः-अतिशायी, तथा अनेकानि-अनेकसख्याकानि वराणि-प्रधानानि पञ्चवण्णानि कुडभीसहस्राणि उत्सृतानि यत्र सोऽनेकवरपञ्चवर्णकुडभीसहस्रोत्सृतः, क्तान्तस्य परनिपातो सुखादिदर्शनात्, वातोद्भूतविजयवैजयन्तीपताकाच्छनातिच्छत्रकलितः, तुङ्गः-अत्युच्चो योजनसहस्रप्रमाणोच्छ्यत्वात् ,तथा गगनतलम्-अम्बरतलमनुलिखत् शिखरम्-अग्रभागो ॥४१॥ Jain Education For Personal & Private Use Only Alainelibrary.org Page #85 -------------------------------------------------------------------------- ________________ यस्य स तथा योजनसहस्रमुत्सृतः अत एव 'महइमहालए' इति, अतिशयेन महान् महेन्द्रध्वजः 'पुरतो' यथानुपूर्व्या संप्रस्थितः । तदनन्तरं 'सुरूवनेवत्थपरिकच्छिया' इति, सुरूपं नेपथ्यं परिकक्षितं-परिगृहीतं यैस्ते तथा, तथा सुष्ठ-अतिशयेन सजाः-परिपूर्णाः स्वसामग्रीसमायुक्ततया प्रगुणीभूताः-सर्वालङ्कारविभूषिताः ‘महता भडचडगरपहकरेणं ति महता-अतिशयेन भटचटकरपहकरेणचटकरप्रधानभटसमूहेन पञ्चानीकानि पञ्चानीकाधिपतयः 'पुरतो' यथाऽनुपूा सम्पस्थिताः । तदनन्तरं च मूर्याभविमानवासिनो बहवो वैमानिका देवा देव्यश्च सर्वा यावत्करणात 'सबजुईए सबवलेणमित्यादि परिग्रहः, मूर्याभं देवं पुरतः पार्श्वतो मार्गतः | -पृष्ठतः समनुगच्छति। तए णं से सूरियाभे देवे तेणं पंचाणीयपरिखित्तेणं वइरामयवट्टलट्ठसंठिएण जाव जोयणसहस्समूसिएणं महतिमहालतेणं महिंदज्झएणं पुरतो कडिजमाणेणं चउहिं सामाणियसहस्सहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवहिं देवीहि य सद्धिं संपरिबुडे सब्विदिए जाव रवेणं सोधम्मस्स कप्पस्स मज्झमझेणं तं दिव्वं देविड् िदिवं देवजुतिं दिवं देवाणुभावं उवदंसेमाणे २ पडिजागरेमाणे २ जेणेव सोहम्मकप्पस्स उत्तरिल्ले णिजाणमग्गे तेणेव उवागच्छति, २ जोयणसयसाहस्सितेहिं विग्गहहिं ओवयमाणे वीतीवयमाणे ताए उक्किट्ठाए जाव तिरियमसंखिज्जाणं दीवसमुदाणं मझंमज्झेणं वीइवयमाणे २ जेणेव नंदीसरवरदीवे जेणेव दाहिणपुरच्छिमिल्ले रतिकरपवते Jain Education For Personal & Private Use Only Tanelibrary.org Page #86 -------------------------------------------------------------------------- ________________ श्रीराजमश्नी मलयगिरी या वृत्तिः वीरपार्थागमनम् ॥४२॥ तेणेव उवागच्छति २ तातं दिवं देविडिं जाव दिवं देवाणुभावं पडिसाहरेमाणे २ पडिसंखेवेमाणे २ जेणेव जंबूद्दीवे २ जेणेव भारहे वासे जेणेव आमलकप्पा नयरी जेणेव अंबसालवणे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ ता समणं भगवं महावीरं तेणं दिवेणं जाणविमाणेणं तिखुत्तो आयाहिणं पयाहिणं करेइ २त्ता समणस्स भगवतो महावीरस्स उत्तरपुरच्छिमे दिसिभागे तं दिव्वं जाणविमाणं ईसिं चउरंगुलमसंपत्तं धरणतलंसि ठवेइ ठवित्ता चउहि अग्गमहिसीहि सपरिवाराहिं दोहि अणीयाहिं तंजहा गंधवाणिएण य णट्टाणिएण यसद्धिं संपरिबुडे ताओ दिवाओ जाणविमाणाओ पुरच्छिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहति । तए णं तस्स सूरियाभस्स देवस्स चत्तारि सामाणियसाहस्सीओ ताओ दिवाओ जाणविमाणाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहति, अवसेसा देवा य देवीओ य ताओ दिवाओ जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहंति । तए णं से सूरियाभे देवे चउहिं अग्गमहिसीहिं जाव सोलसर्हि आयरक्खदेवसाहस्सीहिं अण्णेहि य बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिबुडे सविट्टीए जाव णाइयरवेणं जेणेव समणे भगवं महावीरे तेणेव उवागच्छति २ ता समणं भगवं महावीरं तिखुत्तो आयाहिणपयाहिणं करेति २ ता वंदति नमसति वंदित्ता नमंसित्ता एवं वयासी-अहं णं भंते ! सूरियाभे देवे देवाणुप्पियाणं वंदामि ॥ ४२ ॥ in Education For Personal & Private Use Only braryorg Page #87 -------------------------------------------------------------------------- ________________ णमंसामि जाव पज्जुवासामि (सू. १७) सूरियाभाति समणे भगवं महावीरे सूरियाभं देवं एवं वयासीपोराणमयं सूरियामा ! जीयमेयं सूरियामा ! किच्चमेयं सूरियामा! करणिजमेयं सूरियामा ! आइण्णमेयं सूरियामा ! अब्भणुण्णायमेयं सूरियामा! जे णं भवणवइवाणमंतरजोइसवेमाणिया देवा अरहंते भगवते वंदति नमसंति वन्दित्ता नमंसित्ता तो पच्छा साइं साइं नामगोत्ताई साहिति, तं पाराणमेयं सूरियामा ! जाव अब्भणुन्नायमेयं सूरियामा ! (सू०१८) तए णं से सूरियामे देवे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट जाव समणं भगवं महावीरं वंदति नमंसति वंदित्ता नमंसित्ता णच्चासण्णे णातिदूरे मुस्मूसमाणे णमंसमोण अभिमुहे विणएणं पंजलिउडे पज्जुवासति ॥ (सू. १९॥) 'तएणमित्यादि ततः स मूर्याभो देवः तेन पञ्चानीकपरिक्षिप्तेन यथोक्तविशेषणविशिष्टेन महेन्द्रध्वजेन पुरतः प्रकृष्यमाणेन चतुर्भिः सामानिकसहस्रैश्चतसृभिः सपरिवाराभिरग्रमहिषीभिस्तिसृभिः पर्षद्भिः सप्तभिरनीकाधिपतिभिः षोडशभिरात्मरक्षदेवसहस्रैरन्यैश्च बहुभिः सूर्याभविमानवासिभिर्वैमानिकैर्देवैर्देवीभिश्च सार्द्ध सम्परिवृतः सर्वर्या सर्वद्युत्या यावत्करणात्-'सबबलेणं सत्वसमुदएणं सवादरेणं सबविभूसाए सबविभूइए सबसंभमेणं सत्वपुप्फवत्थगंधमल्लालंकारेणं सबदिवतुडियसद्दसन्निनाएणं महया इड्डीए महया जुइए महया बलेणं महया समुदएणं महया वरतुडियजमगसमयपडुप्पवाइयरवेणं संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कमुरयमुईगदुंदुभिनिग्घोसनाइयरवेण' मिति परिगृह्यते, सौधर्मस्य कल्पस्य मध्येन तां दिव्यां देवदि दिव्यां देवद्युतिं दिव्या देवानुभूतिं 'लाले Jain Educationparal For Personal & Private Use Only P erlinelibrary.org Page #88 -------------------------------------------------------------------------- ________________ मा० श्रीराजमश्नीमाणे २ 'इति उपलालयन् २ लीलया उपभुञ्जान इति भावः, येनैव सौधर्मस्य कल्यस्योत्तराहो निर्माणमार्गो-निर्गमनमार्गस्तेनैव सूर्याभपर्युमलयगिरी-पानोपागच्छति, 'ताए उकिट्ठाए' इत्यादि पूर्ववद्यावत् दिव्यया देवगत्या योजनशतसहस्रकैः-योजनलक्षप्रमाणेविग्रहैः-क्रमै-16 पासना या वृत्तिः रवपतन्-अधस्तादवतरन् व्यतिव्रजंश्च-गच्छंश्च तिर्यग् असङ्ख्येयानां द्वीपसमुद्राणां मध्यंमध्येन 'जेणेव'त्ति नन्दीश्वरो द्वीपः यस्मिन् प्रदेशे यस्मिन्नेव च प्रदेशे तस्मिन्नन्दीश्वरे द्वीपे दक्षिणपूर्वः-आग्नेयकोणवी रतिकरनामा पर्वतस्तस्मिन्नपागच्छति, उपागत्य च तां मू०१७ ॥४३॥ दिव्यां देवद्धिं यावद् दिव्यं देवानुभावं शनैः २ प्रतिसंहरन् २ एतदेव पर्यायेण व्याचष्टे-प्रतिसपिन् २ यस्मिन् प्रदेशे जम्बूद्वीपो नाम द्वीपः तत्र च जम्बूद्वीपे यस्मिन् प्रदेशे भारतवर्ष तस्मिंश्च भारतवर्षे यस्मिन् प्रदेशे आमलकल्पा नगरी तस्याश्चाऽऽमल कल्पाया नगर्या बहियस्मिन्प्रदेशे आम्रशालवनं चैत्यं तस्मिंश्च चैत्ये यस्मिन् प्रदेशे श्रमणो भगवान् महावीरः । तेणेवेति तत्रोपागच्छति, सर्वत्र तृतीया सप्तम्यर्थे द्रष्टव्या प्राकृतत्वात् , उपागत्य च श्रमणं भगवन्तं महावीरं तेन प्रागुक्तस्वरूपेण दिव्येन यानविमानेन सह त्रिकृत्वः-त्रीन वारान् आदक्षिणप्रदक्षिणीकरोति, आदक्षिणप्रदक्षिणीकृत्य च श्रमणस्य भगवतो महावीरस्यापेक्षया य उत्तरपूर्वो दिग्भागस्तमपक्रामति-गच्छति अपक्रम्य च तद् दिव्यं यानविमानषिद् एतदेव प्रकटयति-चतुरङ्गुल, चतुर्भिरड्डग्लैरित्यर्थः असम्पाप्तं सत् । धरणीतले स्थापयति स्थापयित्वा चतसृभिरग्रमहिषीभिः सपरिवाराभिः द्वाभ्यामनीकाभ्यां तद्यथा-गन्धर्वानीकेन नाट्यानीकेन च सार्द्ध सम्परिवृतस्तस्माद् दिव्यात् यानविमानात् पूर्वेण त्रिसोपानप्रतिरूपकेण प्रत्यवतरति, चत्वारि सामानिकदेवसहस्राण्युत्तरेण, शेषा दक्षिणेन । 'तए णमि' त्यादि, 'वंदामि नमसामि जाव पज्जुवासामी'त्यत्र यावच्छन्दकरणात् 'सकारेमि सम्माणेमि कल्लाणं ॥४३॥ मंगलं देवयं चेइयं पज्जुवासेमि' इति परिग्रहः, ततः 'मूरियाभाई' इत्यादि, मूरियाभात् आदिः-मुख्यः पर्युपासकतया यस्य स Jain Educa For Personal & Private Use Only ainelibrary.org Page #89 -------------------------------------------------------------------------- ________________ Jain Education सूर्याभादिः श्रमणो भगवान् महावीरस्तं सूर्याभं देवमेवमवादीत् - 'पोराणमेयमित्यादि प्राग्वत्, 'नच्चासन्ने' इत्यादि, नात्यासन्नः - ॐ नातिनिकटोऽवग्रहपरिहारात् नात्यासन्ने वा स्थाने वर्त्तमान इति गम्यम् 'नाइदूरे ' इति नं- नैवातिदूर:- अतिविप्रकृष्टोऽनौचित्यपरिहारात् नातिदूरे वा 'सुस्मृसमाणे' इति भगवद्वचनानि श्रोतुमिच्छन् 'अभिमुहे' इति अभि- भगवन्तं लक्ष्यीकृत्य मुखमस्येति अभिमुखो, भगवतः सम्मुख इत्यर्थः, विनयेन हेतुना ' पंजलिउडे' इति प्रकृष्टः - प्रधानो ललाटतटघटितत्वेन अञ्जलिः - हस्तन्यासविशेषः कृतो येन स प्राञ्जलिकृतः, सुखादिदर्शनात् क्तान्तस्य परनिपातः पर्युपास्ते सेवते । तणं समणे भगवं महावीरे सूरियाभस्स देवस्स तीसे य महतिमहालियाए परिसाए जाव परिसा जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया (सू०२०) तए णं से सूरियाभे देवे समणस्स भगवओ महावीरस्स अंतिर धम्मं सच्चा निसम्म हट्ठतुट्ठ जाव हयहियए उट्ठाए उट्ठेति उट्ठित्ता समणं भगवं महावीरं वंदइ णमंसइ वंदित्ता नर्मसित्ता एवं वयासी - अहन्नं भंते! सूरिया देवे किं भवसिद्धिए अभवसिद्धते ? सम्मद्दिट्ठी मिच्छदिट्ठी ? परित्तसंसारिते अनंतसंसारिए? सुलभ बोहिए दुलभवोहिए ? आराहते विराहते ? चरिमे अचरिमे ? सरियाभाइ समणे भगवं महावीरे सूरियाभं देवं एवं वदासी-सूरियाभा ! तुमं णं भवसिद्धिए णो अभवसिद्धिते जाव चरिमे णो अचरिमे ( सू० २१ ) तए णं से सूरियाभे देवे समणेणं भगवया महावीरेणं एवं वृत्ते समाणे हट्टतुट्ठ चित्तमाणंदिए परमसोमणस्से समणं भगवं महावीरं वंदति ?, For Personal & Private Use Only jalnelibrary.org Page #90 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरीया वृत्तिः | पर्षत्पति गमः ॥४४॥ नमंसति २ एवं वदासी-तुभ णं भंते ! सवं जाणह सव्वं पासह (सब्वओ जाणह सब्वा पामह) सवं कालं जाणह सर्व कालं पासह सवे भावे जाणह सवे भावे पासह जाणंति णं देवाणुप्पिया मम पुविं वा पच्छावा ममेयरूवं दिवं देविड़ेि दिवं देवजुइं दिवं देवाणुभागं लद्धं पत्तं अभिसमण्णागयंति, तं इच्छामि णं देवाणुपियाणं भनिव्वगं गोयमातियाणं समणाणं निग्गंथाणं दिवं देविडिं दिव्वं देवजइंदिवं देवाणुभावं दिव्वं बत्तीसतिबद्धं नट्टविहिं उवदंसित्तए (सू० २२) तए णं समणे भगवं महावीरे मूरियाभेणं देवणं एवं बुत्ते समाणे सूरियाभस्स देवस्स एयमटुं णो आढाति णो परियाणति तुसिणीए मंचिद्वति । तए णं से सूरियाभे देवे समणं भगवं महावीरं दोषि एवं वयासी-तुब्भेणं भंते ! सवं जाणह जाव उवदसित्तए तिकट्ठ समणं भगवं महावीरं तिखुत्तो आयाहिणपयाहिणं करेइ २ वंदति नमंसति २ त्ता उत्तरपुरच्छिमं दिसीभागं अतिक्कमति २ ता वेउब्वियसमुग्घाएणं समोहणति २ ता संखिजाई जोयणाई दंडं निस्सरति २ ता अहाबायरे० २ अहासुहुमे०२ दोच्चंपि विउब्वियसमुग्धाएणं जाव बहुसमरमणिजं भूमिभागं विउब्वति, से जहानामए आलिंगपुक्खरे इ वा जाव मणीणं फासो, तस्म णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झंदसभागे पिच्छाघरमंडवं विउच्चति, अणेगखंभसयसनिविटुं वण्णतो बहसमरमणिजभमिभागं विउवह उल्लोयं अक्खाडगं च मणिपेढियं च विउवति, तीसे णं मणि आराधकादिप्रश्नाः | मू० २१ नाट्यविधि प्रश्नः मू०२२ नाट्यदर्श मू० २३ ॥४४॥ Jain Education For Personal & Private Use Only Lainelibrary.org Page #91 -------------------------------------------------------------------------- ________________ पेढियाए उवरि सीहासणं सपरिवारं जाव दामा चिटुंति । तए णं से सूरियाभे देवे समणस्म भगवतो महावीरस्स आलोए पणामं करेति २ ता अणुजाणउ मे भगवंतिकद्दु सीहासणवरगए तित्थयराभिमुहे सण्णिसण्णे । तए णं से सूरियाभे देवे तप्पढमयाए णाणामणिकणगरयणविमलमहरिहनिउणोवचियमिसिमिसिंतविरतियमहाभरणकडगतुडियवरभूसणुजलं पीवरं पलंबं दाहिणं भुयं पसारेति । तओ णं सरिसयाणं सरित्तयाणं सरिवयाणं सरिसलावण्णरूवजोवनमुणोववेगणं एगाभरणवसणगहियणिजोआणं दुहतोसंवलियग्गणियत्थाणं आविद्धतिलयामेलाणं पिणिद्धगेविजकंचुयाणं उप्पीलियचित्तपट्टपरियरसफेणकावत्तरइयसंगयपलंबवत्थंतचित्तचिल्ललगनियंसणाणं एगावलिकंठरइयसोभंतवच्छपरिहत्थभूसणाणं अट्ठमयं णमुसज्जाणं देवकुमाराणं णिगच्छति । तयाणंतरं च णं णाणामणि जाव पीवरं पलंब वामं भुयं पसारेति, तओ णं सरिमाणं सरित्तयाणं सरिवतीणं सरिसलावण्णरूवजोवणगुणोक्वेयाणं एगाभरणवमणगहियनिजोयाणं दुहतोसंवेल्लियग्गनियत्थीणं आविद्धतिलयामेलाणं पिणद्धगेंदेजकंचुतीणं णाणामणिरएणभूगणविराइयंगमंगाणं चंदाणणाणं चंदद्धसमनिलाडाणं चंदाहियसोमदंसणाणं उक्का इव उज्जोवेमाणीणं भिंगारागारचारुवेसाणं हसियभणियचिट्ठियविलासमललियसंलावनिउणजुत्तोवबारकुसलाणं गहिया उज्जाणं अट्ठसयं नदृसजाणं देवकुमारियाएं णिग्गच्छइ । तए णं Jain Educato For Personal & Private Use Only Jainelibrary.org Page #92 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरीया वृत्तिः नाट्यदर्श नम् मू० २३ ॥४५॥ से मृरियाभे देवे अट्ठसयं संखाणं विउवति अट्टसरं संखवाराणं विउच्वइ अट्ठसयं सिंगाणं विउवइ अट्ठयसं सिंगवायाणं विउवइ अट्ठसयं संखियाणं विउव्वइ अट्ठसयं संखियवायाणं विउव्वइ अट्ठसयं खरमुहीणं विउवइ अट्ठसयं खरमुहिवाइयाणं विउबइ अट्ठमयं पेयाणं विउबति असयं पेयावायगाणं अट्ठसयं पीरपीरियाणं विउव्वइ एवमाइयाइं एगणपण्णं आउज्जविहाणाइं विउव्वइ २ ता तए णं ते बहवे देवकुमारा य देवकुमारीयाओ य सदावेति, तए णं ते बहवे देवकुमारा य देवकुमारीयो य सूरियामेणं देवेणं सद्दाविरा समाणा हट्ट जाव जेणेव मरियाभे देवे तेणेव उवागच्छन्ति तेणेव २ ता सूरिया देवं करयलपरिग्गहियं जाव वद्धावित्ता एवं वयासी-संदिसंतु णं देवाणुप्पिया ! जं अम्हहिं कायवं, तए णं से मूरियाभे देवे ते बहवे देवकुमारा य देवकुमारीओ य एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया! समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेह करिता वंदह नमंसह वंदित्ता नमंसित्ता गोयमाइयाणं समणाणं निग्गंथाणं तं दिवं देविडिं दिवं देवजुतिं दिवं दिवाणुभावं दिवं बत्तीसइबद्धं णट्टविहिं उवदंसेह उवदंसित्ता खिप्पामेव एयमाणत्तियं पञ्चप्पिणह । तए णं ते बहवे देवकुमारा देवकुमारियो य सूरियाभणं देवेणं एवं वृत्ता समाणा हजाव करयल जाव पडिसुणंति २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छति २ समणं भगवं महावीरं जाव नमसित्ता जेणेव गोयमादिया समणा निग्गंथा तेणेव alig५॥ Jain Education For Personal & Private Use Only m.jainelibrary.org Page #93 -------------------------------------------------------------------------- ________________ Jain Educational उवागच्छंति, तए णं ते बहवे देवकुमारा देवकुमारियो य समामेव समोसरणं करेंति, समा २ ता समामेव पंतिओ बंधंति, समामेव पंतिओ बंधित्ता समामेव पंतिओ नमसंति समामेव २ सित्ता समामेव पंतीओ अवणमति २ ना समामेव उन्नति २ एवं सहितामेव ओनमंति एवं सहितामेव उन्नमंति सहियामेव उष्णमित्ता थिमियामेव ओणमंति थिमियामेव उन्नमन्ति संगयामेव ओनमंति संगयामेव उन्नमंत्ति २ त्ता समामेव पसरंति २ ता समामेव आउज्जविहाणाई गेण्हति समामेव पवाएंस पगाइंसु पणञ्चिंसु, किं ते?, उरेण मंदं सिरेण तारं कंठेण वितारं तिविहं तिसमयरेयगरइयं गुंजावक्ककुहरोवगूढं रतं तिठाणकरणसुद्धं सकुहरगुंजतवंसतंतीतलताललयगहसुसंपत्तं महुरं समं सललियं मणोहरं मिउरिभियपयसंचारं सुरइ सुणइ वरचारुरूवं दिवं णट्ट सज्जं गेयं पगीया वि होत्था, किं ते ?, उद्धमंताणं संखाणं सिंगाणं संखियाणं खरमुहीणं पेयाणं परपिरियाणं आहेमंताणं पणवाणं पडहाणं अप्फालिजमा - णाणं भंभाणं होरंभाणं [वीणाणं त्रियधी (पंची)णं ] तालिज्जंताणं भेरीणं झल्लरीणं दुंदुहीणं आलिवंताणं [मुरयाणं] मुइंगाणं नन्दीमुइंगाणं उत्तालिजंताणं आलिंगाणं कुंकुंबाणं गोमुहीणं मद्दलाणं मुच्छिताणं वीणाणं विचीणं वल्लकीणं कुट्टिज्जंताणं महंतीणं कच्छभीणं चित्तवीणाणं सारिजंताणं बद्धीसाणं घोसाणं णंदिघोसाणं फुट्टिज्जंतीणं भामरीणं छब्भामरीणं परिवायणीणं छिप्पंतीणं तूणाणं तूंबवीणाणं For Personal & Private Use Only 03030303030303070505050.70 jainelibrary.org Page #94 -------------------------------------------------------------------------- ________________ श्रीराजमश्नी मलयगिरीया वृत्तिः नम् ॥४६॥ आमोडिजंताणं आमोताणं कुंभाणं नउलाणं अच्छिज्जंतीणं मुगुदाणं हुडुक्कीणं विचिक्कीणं बाइज्जंताणं नाट्यदर्शकरडाणं डिंडिमाणं किणियाणं कडंबाणं वाइज्जंताणं ददरगाणं दद्दरिगाणं कुतुंबाणं कलसियाणं मड्डयाणं आवडिज्जताणं तलाणं तालाणं कंसतालाणं घट्टिज्जंताणं रिंगिरिसियाणं लनियाणं मगरियाणं सुसुमारियाणं फूमिज्जंताणं वंसाणं वेलणं वालीणं परिल्लीणं बद्धगाणं, तए णं से दिवे गीए मू०२३ दिवे नट्टे दिवे वाइए एवं अब्भुए सिंगारे उराले मणुन्ने मणहरे गीते मणहरे नट्टे मणहरे वातिए उप्पिजलभूते कहकहभूते दिवे देवरमणे पवत्तेयावि होत्था, तए णं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स सोत्थियसिरिवच्छणंदियावत्तवद्धमाणगभद्दासणकलसमच्छदप्पणमंगल्लभत्तिचित्तं णामं दिवं नट्टविधि उवदंसेंति (सू. २३) ततः श्रमणो भगवान् महावीरः मूर्याभस्य देवस्य श्वेतस्य राज्ञो धारणीप्रमुखानां च देवीनां तस्याश्च ' महइमहालिताए । इति अतिशयेन महत्या 'इसिपरिसाए ' इति ऋषयः-त्रिकालदर्शनिनस्तेषां पर्षत् तस्याः, अवध्यादिजिनपर्षद इत्यर्थः, मुनिषपदोयथोक्तानुष्ठानानुष्टायिसाधुपर्षदः 'जतिपरिसाए ' इति यतन्ते उत्तरगुणेषु विशेषत इति यतयो-विचित्रद्रव्याद्यभिग्रहाद्युपेताः साधवस्तेषां पर्षदो यतिपर्षदः, 'विदुपरिसाए' इति विद्वत्परिपदः-अनेकविज्ञानपर्षदो देवपर्षदः इक्ष्वाकुपर्षदः क्षत्रियपर्षदः कौरव्यपर्षदः कथम्भूताया इत्याह-'अणेगसयाए ' इति अनेकानि पुरुषाणां शतानि सङ्ख्यया यस्यां सा अनेकशता तस्याः 'अणेगवंदाए' इति ॥ ४६ ॥ अनेकानि वृन्दानि यस्याः सा तथा तस्याः, 'अणेगसयवंदपरिवाराए । इति अनेकशतानि अनेकशतसङ्ख्यानि वृन्दानि परिवारो : Jain Education a l For Personal & Private Use Only ANTainelibrary.org Page #95 -------------------------------------------------------------------------- ________________ यस्याः सा तथा तस्याः , 'महतिमहालियाए परिसाए अतिशयेन महत्या पर्षदः 'ओहबले' इति ओघेन-प्रवाहेण बलं यस्य, न तु कथयतो बलहानिरुपजायते इति भावः, 'एवं जहा उववाइए तहा भाणियन्वमिति, एवं यथा औपपातिके ग्रन्थे तथा वक्तव्यं, तच्चैवं-'अइवले महाबले अपरिमियबलवीरियतेयमाहप्पकंतिजुत्ते सारदनवथणियमहुरगंभीरकुंचनिग्योसदुंदुभिस्सरे उरेवित्थडाए कंठेवट्ठियाए सिरेसमावन्नाए अगरलाए अमम्मणाए फुडविसयमहुरगंभीरगाहिगाए सव्वक्खरसन्निवाइयाए गिराए सव्वभासाणुगामिणीए सव्वसंसयविमोयणीए अपुणरुत्ताए सरस्सईए जोयणनीहारिणा सरेणं अद्धमागहाए भासाए भासइ, अरिहाधम्म परिकहेइ, तंजहा-अस्थि लोए अत्थि अलोए अत्थि जीवे अत्थि अजीवेत्यादि, तावत् यावत् तए णं सा महइमहालिया मणुस्सपरिसा समणस्स भगवतो महावीरस्स अंतिए धम्मं सोचा निसम्म हतुवा समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ करित्ता वंदइ नमंसइ २ ता एवं वयासी-सुयक्खाए णं भंते ! निग्गंथे पावयणे, नत्थि णं केई समणे माहणे वा एरिसं धम्ममाइक्खित्तए, एवं वइत्ता जामेव दिसि पाउन्भूता तामेव दिसि पडिगया । तए णं सेए राया समणस्स भगवतो महावीरस्स अंतिए धम्मं सोचा निसम्म हटुतुटुचित्तमाणदिए जाव हरिसवसविसप्पमाणहियए समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता पसिणाई पुच्छइ पुच्छित्ता अट्ठाई परियाएइ परियाइत्ता उद्याए उद्वेइ उद्वित्ता समणं भगवं महावीरं वंदइ नमसइ २ एवं वयासी-सुयक्खाए णं भंते ! निग्गंथे पावयणे जाव एरिसं धम्ममाइक्खित्तए, एवं वइत्ता हत्थिं दुरूहइ दुरूहित्ता समणस्स भगवतो महावीरस्स अंतियाओ अंबसालवणाओ चेहवाओ पडिनिक्खमइ पडिनिक्खमित्ता जामेच दिसि पाउन्भूर तामेव दिसिं पडिगते"। इति, इदं च प्रायः सकलमपि सुगमं नवरं यामेव दिशमवलम्ब्य, किमुक्तं भवति ?-यतो दिशः सकाशात् प्रादुर्भूतः-समवसरणे dan Education ! For Personal & Private Use Only SANTainelibrary.org Page #96 -------------------------------------------------------------------------- ________________ नाटयदर्श नम् मू०२३ श्रीराजप्रश्नी समागतस्तामेव दिशं प्रतिगतः । सम्पति सूर्याभो देवो धर्मदेशनाश्रवणतो जातप्रभूततरसंसारविरागः स्वविषयं भव्यत्वादिकं पिपृ- मलयमिरी-च्छिपुर्यत्करोति तदाह-'तए णमित्यादि, 'भवासद्धिए' इति वैः सिद्धिर्यस्यासौ भवसिद्धिको, भव्य इत्यर्थः, तद्विपरीतोऽभवासया वृत्तिः द्धिकः, अभव्य इत्यर्थः, भव्योऽपि कश्चिान्मथ्यादृष्टिभवति कश्चित्सम्यग्दृष्टिस्तत आत्मनः सम्यग्दृष्टित्वनिश्चयाय पृच्छति-सम्यग दृष्टिको मिथ्यादृष्टिकः, सम्यग्दृष्टिरपि कश्चित्परिमितसंसारो भवति कश्चिदपरिमितसंसारः, उपशमश्रेणिशिरःप्राप्तानामपि केषाश्चि॥४७॥ दनन्तसंसारभावाद्, अतः पृच्छति-परीत्तसंसारिकोऽनन्तसंसारिकः ?, परीत्तः-परिमितः स चासौ संसारश्च परीनसंसारः सोऽस्यास्तीति परीत्तसंसारिकः, 'अतोऽनेकस्वरादि'कप्रत्ययः, एवमनंतश्चासौ संसारश्चानन्तसंसारः सोऽस्यास्तीति अनन्तसंसारिकः, परीत्तसंसारिकोऽपि कश्चित् सुलभबोधिको भवति यथा शालिभद्रादिकः, कश्चिदुर्लभबोधिको यथा पुरोहितपुत्रजीवः, ततः पृच्छति सुलभा बोधिः-भवान्तरे जिनधर्मप्राप्तिर्यस्यासौ सुलभबोधिकः, एवं दुर्लभबोधिकः, सुलभवोधिकोऽपि कश्चिद्घोधिं लब्ध्वा विराधयति ततः पृच्छति-आराधयति-सम्यक् पालयति बोधिमित्याराधकः, तद्विपरीतो विराधकः, आराधकोऽपि कश्चितद्भवमोक्षगामी न भवति ततः पृच्छति-चरमोऽचरमो वा?, चरमोऽनन्तरभावी भवो यस्यासौ चरमः ' अभ्रादिभ्य |इति मत्वर्थीयोऽप्रत्ययस्तद्विपरीतोऽचरमः, एवमुक्ते मूर्याभादिः श्रमणो भगवान् महावीरस्तं मूर्याभं देवमेवमवादीत्-भोः मूर्याभ! त्वं भवसिद्धिको नाभवसिद्धिकः, यावत्करणात् 'सम्मद्दिट्टी नो मिच्छादिट्टी परित्तसंसारिए नो अणंतसंसारिए मुल्लभबोहिए नो दुल्लभबोहिए आराहए नो विराहए ' इति परिग्रहः ॥ 'तुम्भे णं भंते !' तुम्भे इति यूयं णमिति वाक्यालङ्कारे भदन्त ! सर्व केवलवेदसा जानीथ सर्व केवलदर्शनेन पश्यथ, अनेन द्रव्यपरिग्रहः, तत्र सर्वशब्दो देशकात्स्न्ये ऽपि वर्त्तते यथा अस्य सर्व ॥४७॥ in Education For Personal & Private Use Only Page #97 -------------------------------------------------------------------------- ________________ स्यापि ग्रामस्यायमधिपतिरिति सचराचरविषयज्ञानदर्शनप्रतिपादनार्थमाह-सव्वतो जाणह सचओ पासह । सर्वतः सर्वत्र दिक्ष ऊर्ध्वमधो लोकेऽलोके चेति भावः, जानीथ पश्यथ च, अनेन क्षेत्रपरिग्रहः, तत्र सर्वद्रव्यसर्वक्षेत्रविषयं वार्त्तमानिकमात्रमपि ज्ञानं दर्शनं वा सम्भाव्येत ततः सकलकालविषयज्ञानदर्शनप्रतिपादनार्थमाह-सर्वकालम्-अतीतमनागतं वर्तमानं च जानीथ पश्यथ, एतेन कालपरिग्रहः, तत्र कश्चित् सर्वद्रव्यसर्वक्षेत्रसर्वकालविषयमपि ज्ञानं सर्वपर्यायविषयं न सम्भावयेत् यथा मीमांसकादिः अत आह-सर्वान् भावान्-पर्यायान् प्रतिद्रव्यमात्मीयान् परकीयांश्व केवलवेदसा जानीथ केवलदर्शनेन पश्यथ, अथ भावा दर्शनविषया न भवन्ति ततः कथमुक्तं-'सव्वे भावे पासह ' इति ?, नैष दोषः, उत्कलितरूपतया हि ते भावा दर्शनविषया न भवन्ति, अनुत्कलितरूपतया तु ते भवन्त्येव, तथा चोक्तम्-" निर्विशेष विशेषाणां, ग्रहो दर्शनमुच्यते,"इति, ततो 'जाणंति णमितिपूर्ववत देवानां प्रियाः पूर्वमपि अनन्तरमुपदर्यमाननाट्यविधेः पश्चादपि च उपदर्यमाननाट्यविधेः, उत्तरकालं मम एतद्रूपां दिव्यां देवर्द्वि दिव्यां दवद्युति दिव्यं देवानुभावं लब्धं (लब्धं) देशान्तरगतमपि किश्चिद्भवति तत आह-प्राप्तं, प्राप्तमपि किञ्चिदन्तरायवशादनात्मवशं भवति तत आहअभिसमन्वागतं, तत 'इच्छामि णमित्यादि, इच्छामिणमितिपूर्ववत् देवानां प्रियाणां पुरतो भक्तिपूर्वकं-बहुमानपुरस्सरं गौतमादीनां श्रमणानां निग्रन्थानां दिव्यां देवर्द्धि दिव्यां देवद्युतिं दिव्यं देवानुभावमुपदर्शयितुं द्वात्रिंशद्विधं-द्वात्रिंशत्यकारं नाट्यावध-नाट्यविधानमुपदर्शयितुमिति । 'तए णमित्यादि, ततः श्रमणो भगवान् महावीरः मूर्याभेण देवेन एवमुक्तः सन् मूर्याभस्य देवस्यैनम्-अनन्तरोदितमर्थं नाद्रियते-न तदर्थकरणायादरपरो भवति, नापि परिजानाति–अनुमन्यते, स्वतो वीतरागत्वात् गौतमादीनां च नाट्यविधेः स्वाध्यायादिविघातकारित्वात् , केवलं तूष्णीकोऽवतिष्ठते, एवं द्वितीयमपि वारं, तृतीयमपि वारमुक्तः सन् भगवानेवमवतिष्ठति । Jain Education For Personal & Private Use Only Dainelibrary.org Page #98 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी 'तएणमित्यादि, ततः पारिणामिक्या बुध्ध्या तत्त्वमवगम्य मौनमेव भगवत उचितं न पुनः किमपि वक्तुं, केवलं मया भक्तिरात्मीयो- नाट्यदर्शमलयगिरी-ठापदर्शनीयेति प्रमोदातिशयतो जातपुलकः सन् सूर्याभो देवः श्रमणं भगवन्तं महावीरं वन्दते-स्तौति नमस्यति-कायेन बन्दित्वा नमस्यित्वा | नम् या वृत्तिःच 'उत्तरपुरच्छिमं दिसीभागमित्यादि सुमम, नवरं बहुसमभूमिवर्णनप्रेक्षागृहमण्डपवर्णनमाणपीठिकासिंहासनतदुपर्युल्लोचाशमुक्तादामवर्णनानि च प्राग्वद् भावनीयानि । 'तए णमित्यादि, ततः मूर्याभो देवस्तीर्थङ्करस्य भगवतः आलोके प्रणामं करोति, कृत्वा सू० २३ ॥४८॥ चानुजानातु भगवान् मामित्यनुज्ञापनां कृत्वा सिंहासनवरगतः सन् तीर्थकराभिमुखः सन्निषण्णः। 'तए णमित्यादि, ततः मूर्याभो देवः। " तत्पथमतया' तस्य-नाट्यविधेः प्रथमतायां दक्षिण भुज प्रसारयति, कथम्भूतमित्याह 'नानामणिकणगरयणविमलमहारिहनिपुणोवचियमिसिमिसंतविरइयमहाभरणकडगतुडियवरभूसणुजलं' इति नानाविधानि माणिकनकरत्नानि येषु तानि नानामणिकनकरत्नानि, मणयो नानाविधाश्चन्द्रकान्तादयः कनकानि नानाविधानि नानावणतया रत्नानि नानाविधानि कर्केतनादानि, तथा विमलानि निर्मलानि तथा महान्तमुपभोक्तारमर्हन्ति यदिवा महम्-उत्सवं क्षणमहन्तीति महार्हाणि तथा निपुणं-निपुणबुद्धिगन्य यथा भवति एवं ' ओविया ' इति परिकर्मितानि 'मिसिमिसंतात्ति' दीप्यमानानि विरचितानि महाभरणानि यानि कटकानिकलाचिकाभरणानि तुटितानि-बाहुरक्षका अन्यानि च यानि वरभूषणानि तैरुज्ज्वलं-भास्वरं तथा पीवरं-स्थूलं प्रलम्ब-दीर्घ । |'तए णमित्यादि, ततः-तस्माद् दक्षिणभुजात् अष्टशतम्-अष्टाधिकं शतं देवकुमाराणां निर्गच्छति, कथम्भूतानामित्याह-सदृशानां, समानाकाराणामित्यर्थः, तत्राकारेण कस्यचि(श्चित् सदृशोऽपि वर्णतः सदृशो न भवति ततः सदृग्वर्णत्वक्प्रतिपादनार्थमाह-' सरि ॥ ४८ ॥ त्तयाण मिति, सदृशी-सदृग् वर्णत्वक् येषां ते तथा, सहक्त्वगपि कश्चित् वयसा विसदृशः सम्भाव्येत तत आह–' सरियाणं' din Education For Personal & Private Use Only UNILantbrary.org Page #99 -------------------------------------------------------------------------- ________________ सदृक्-समान वयो येषां ते तथा तेषां 'सरिसलावण्णरूवजोव्वणगुणोववेयाणमिति सदृशेन लावण्येन-लवणिम्ना अतिसुभगया। शरीरकान्त्येति भावः, रूपेण-आकृत्या यौवनेन-यौवनिकया गुणैः-दक्षत्वप्रियंवदत्वादिभिरुपपेताः सदृशलावण्यरूपयौवनगुणोपपेतास्तेषां. 'एगाभरणवसनगहियनिज्जोगाणमिति एकः-समानः आभरणवसनादिः-आभरणवसनलक्षणो गृहीतो निर्योगः-उपकरणमर्थानाट्योपकरणं यैस्ते तथा तेषां, 'दुहओ संवेल्लियग्गनियत्थाणति द्विधातो-द्वयोः पार्श्वयोः संवेल्लितानि-संवृत्तानि अग्राणि यस्य तद् द्विधातःसंवेल्लिताग्रं न्यस्तं सामर्थ्यादुत्तरीयं यैस्ते तथा तेषां, तथा 'उप्पीलियचित्तपट्टपरियरसफेणगावत्तरइयसंगयपलंबवत्यंतचित्तचिल्ललगनियंसणाणमिति, उत्पीडितः-अत्यन्ताबद्धश्चित्रपट्टो-विचित्रवर्णपट्टरूपः परिकरो यैस्ते तथा यस्मिन्नावर्त्तने फेनविनि|गमो भवति स सफेनकावर्त उच्यते ततः सफेनकावर्तेन रचिता सङ्गन्ता-नाटयविधावुपपन्नाः प्रलम्बा वस्त्रान्ता यस्य निवसनस्य • तत्तथा तत् चित्रं-चित्रवर्णं चिल्ललग-देदीप्यमानं निवसनं-परिधानं येषां ते तथा, ततः पूर्वपदेन विशेषणसमासस्तेषां, 'एगावलिकंठरइयसोभंतवच्छपरिहत्थभूसणाण' मिति, एकावलियर्या कण्ठे रचिता तया शोभमानं वक्षो येषां ते तथा, परिहत्थशब्दो देश्यः परिपूर्णवाचकः, पडिहत्थानि-पूर्णानि भूषणानि येषां ते तथा, ततः पूर्वपदेन कर्मधारयस्तेषां, नट्टसज्जाणं' नृत्ये सज्जाःप्रगुणीभूता नृत्यसज्जास्तेषां । तदनन्तरं च यथोक्तविशेषणविशिष्टं वामं भुजं प्रसारयति, तस्माद-चामभुजात् अष्टशतं देवकुमारिकाणां विनिर्गच्छति, कथम्भूतमित्याह-'सरिसयाणं सरित्तयाणं सरिव्ययाणं सरिसलावण्णरूवजोव्वणगुणोववेयाणं एगाभरणवसणगहियनिज्जोईणं दुहतोसंवेल्लियग्गनियत्थीणमिति पूर्ववत् 'आविद्धतिलयामेलाणं' आविद्धस्तिलक आमेलश्च-शेखरको यकाभिस्ता आविद्धतिलकामेलास्तासां 'पिणद्धगेवेज्जकञ्चुकाणमिति, पिनद्धं ग्रैवेयक-ग्रीवाभरणं कञ्चुकश्च यकाभिस्तास्तथा तासां, Jain Education For Personal & Private Use Only jainelibrary.oro Page #100 -------------------------------------------------------------------------- ________________ नाट्यविधिः मृ०२३ श्रीराजप्रश्नी 'नानामणिकगारयणभूसणविराइयंगमंगीण मिति, नानाविधानि मणिकनकरत्लानि येषु भूषणेषु तानि नानामणिकनकरत्नानि | मलयगिरी-तैर्नानामणिकनकरत्नैर्भूषणैर्विराजितान्यङ्गमङ्गानि-अङ्गप्रत्यङ्गानि यासां तास्तथा तासां, 'चंदाणणाणं चन्दद्धसपनिडालाणं चन्दाया वृत्तिः हियसोमदंसगाणं उक्का इव उज्जोवेमाणीणमिति सुगम 'सिङ्गारागारचारुवेसाणं हसियभणियचिद्वियविलाससलालयसंलावणिउण जुत्तोवयारकुसलाणं गहियाउज्जाणं नट्टसजाणमिति पूर्ववत् । 'तए णं से भूरियाभे देवे' इत्यादि, ततः (स) मूर्याभो देवोऽष्टशतं शङ्वानां ॥४९॥ विकुर्वति, अष्टशतं शङ्खवादकानाम् १, अष्टशतं शृङ्गाणामष्टशतं शृङ्गवादकानां २ अष्टशतं शङिकानां अष्टशतं शडिकावादकानां२, हस्वः शङ्को जात्यन्तरात्मकः शडिका, तस्या हि स्वरो मनाक तक्ष्णिो भवति, न तु शङबदतिगम्भीरः, तथा अष्टशतं खरमुखीना-काहलानां | अष्टशतं खरमुखीवादकानाम् ३, अष्टशतं पेयाना, पेया नाम महती काहला, अष्टशतं पेयावादकानां ४, अष्टशतं पीरिपीरिकाणां-कोलिकपुटावनद्धमुखवाद्यविशेषरूपाणामष्टशतं पीरिपीरिवादकानां ५ अष्टशतं पणवानां, पणयो-भाण्डपटहो लघुपटहो वा अष्टशतं पणववादकानां ६ अष्टशतं पटहानां अष्टशतं पटहवादकानां ७ अष्टशतं भम्भानां भम्भा-ढक्का अष्टशत भम्भावादकानां ८ अष्टशतं होरम्भाणा, होरम्भा-महाढ का अष्टशतं होरम्भावादकानां ९ अष्टशतं भेरीणां-ढक्काकृतिवाद्यविशेषरूपाणामष्टशतं भेरीवादकानां १० अष्टशतं झल्लरीणां झल्लरीनाम-चौवनद्धा विस्तीर्णवलयाकारा अष्टशतं झल्लरीवादकानां ११ अष्टशतं दुन्दुभीनामष्टशतं दुन्दुभिवादकानां दुन्दुभिर्याकारा सङ्कटमुखी देवातोद्यविशेषः १२ अष्टशतं मुरुजानां महाप्रमागो मर्दलो मुरुजः अष्टशतं मुरुजवादकानां |१३ अष्टशतं मृदङ्गानां लघुमदलो मृदङ्गोऽष्टशतं मृदङ्गवादकानां १४ अष्टशतं नन्दीमृदङ्गाना नन्दीमृदङ्गो नाम एकतः सङ्कीर्णोऽन्यत्र विस्तृतो मुरजविशेषः, अष्टशतं नन्दीमृदङ्गवादकानां १५ अष्टशतमालिङ्गानां आलिङ्गने-मुरजवाद्यविशेष एवाष्टश ॥४९॥ Jain Educati o nal For Personal & Private Use Only SNMainelibrary.org Page #101 -------------------------------------------------------------------------- ________________ तमालिङ्गवादकानां १६ अष्टशतं कुस्तुम्बाना कुस्तुम्बः-चौवनद्धपुटो वाद्यविशेषः अष्टशतं कुस्तुम्बवादकानां १७ अष्टशतं गोमुखीनां, गोमुखी लोकतोऽवसेया, अष्टशतं गोमुखीवादकानां १८ अष्टशतं मईलानां, मईल:-उभयतः समः, अष्टशतं मर्दलवादकाना| १९ अष्टशतं विपश्चीना, विपश्ची-त्रितन्त्री वीणा, अष्टशतं विपश्चीवादकानां २०, अष्टशतं वल्लकीनां, वल्लकी-सामान्यतो वीणा, अष्टशतं वल्लकीवादकानां २१ अष्टशतं भ्रामरीणामष्टशतं भ्रामरीवादकानां २२ अष्टशतं षड्भ्रामरीणामष्टशतं षड्भ्रामरीवादकानां २३ अष्टशतं परिवादिनीनां परिवादिनी-सप्ततन्त्री वीणा अष्टशतं परिवादिनीवादकानां २४ अष्टशतं ववीसानामष्टशतं ववीसावादकानां २५ अष्टशतं सुघोषाणामष्टशतं सुघोषावादकानां २६ अष्टशतं नन्दिघोषाणामष्टशतं नन्दीघोषवादकानां २७ अष्टशतं महतीनां, महती-शततन्त्रिका वीणा अष्टशतं महतीवादकानां २८ अष्टशतं कच्छभीनामष्टशतं कच्छभीवादकानां २९ अष्टशतं चित्रवीणानां अष्टशतं चित्रवीणावादकानां ३० अष्टशतमामोदानामष्टशतं आमोदवादकानां ३१ | अष्टशतं झञ्झानामष्टशतं झञ्झावादकानां ३२ अष्टशतं नकुलानां अष्टशतं नकुलवादकानां ३३ अष्टशतं तूणानामष्टशतं तूणावादकानां |३४ अष्टशतं तुम्बवीणानां तुम्बयुक्ता वीणा या तुम्बवीणा अद्यकल्यप्रसिद्धा अष्टशतं तुम्बवीणावादकानां ३५ अष्टशतं मुकुन्दानां, | मुकुन्दो-मुरुजवाद्यविशेषो योऽतिलीनं प्रायो वाद्यते अष्टशतं मुकुन्दवादकानां ३६ अष्टशतं हुडुकानामष्टशतं हुडुक्कावादकानां हुडुक्का प्रतीता ३७, अष्टशतं चिवि विचि] कीनामष्टशतं चिवि विचि] कीवादकानां ३८, अष्टशतं करटीनामष्टशतं करटीवादकानां, करटी प्रतीता |३९ अष्टशतं डिण्डिमानामष्टशतं डिण्डिमवादकानां,प्रथमप्रस्तावनास्तवकः पणवविशेषः डिण्डिमः ४०, अष्टशतं किणितानामष्टशतं किणितवादकानां ४१ अष्टशतं कडवानामष्टशतं कडवावादकानां, कडवा-करटिका ४२, अष्टशतं दर्दरकाणामष्टशतं दर्दवादकानां, दर्दरकः dain Education ! For Personal & Private Use Only mmjainelibrary.org Page #102 -------------------------------------------------------------------------- ________________ नाट्यविधिः श्रीराजप्रश्नी मलयगिरीया वृत्तिः २३ ॥५०॥ प्रतीतः ४३, अष्टशतं दर्दरिकाणामष्टशतं दर्दरिकावादकानां लघुदर्दरको दर्दरिका ४४ अष्टशतं कुस्तुम्बराणामष्टशतं कुस्तुम्बर- वादकानां ४५ अष्टशतं कलशिकानामष्टशतं कलशिकावादकानां ४६, अष्टशतं कलशानामष्टशतं कलशवादकानां ४७, अष्टशतं तालानामष्टशतं तालवादकानां ४८, अष्टशतं कांस्यतालानामष्टशतं कांस्यतालवादकानां ४९, अष्टशतं रिंगिसिकानामष्टशतं रिंगिसिकावादकानां ५०, अष्टशतमङ्गरिकाणामष्टशतमङ्गरिकावादकानां ५१, अष्टशतं शिशुमारिकाणामष्टशतं शिशुमारिकावादकानां ५२, अष्टशतं वंशानामष्टशतं वंशवादकानां ५३ अष्टशतं बालीनामष्टशतं बालीवादकानां, बाली-तूणविशेषः, स हि मुखे दत्त्वा वाद्यते ५४, अष्टशतं वेणूनामष्टशतं वेणुवादकानां ५५, अष्टशतं परिलीनामष्टशतं परिलीवादकानां ५६, अष्टशतं बद्धकानामष्टशतं बद्धकवादकानां, बद्धकस्तूणविशेषः ५७, अव्याख्यातास्तु भेदा लोकतःप्रत्येतव्याः, एवमादीनि बहून्यातोद्यानि आतोद्यवादकांश्च विकुर्वति, सर्वसङ्ख्यया तु मूलभेदापेक्षयाऽऽतोद्यभेदा एकोनपश्चाशत् , शेषास्तु भेदा एतेष्वेवान्तर्भवन्ति, यथा वंशातोद्यविधाने बालीवेणुपरिलीबवगा इति । एवमाझ्याइं एगुणपण्णं आतोजविहाणाई विउव्वइ' इति, विकुर्वित्वा च तान् स्वयंविकुर्वितान् देवकुमारान् देवकुमारिकाश्च शब्दयति, ते च शब्दिता हृष्टतुष्टानन्दितचित्ताः सूर्याभसमीपमागच्छन्ति, आगत्य च करतलपरिगृहीतं दशनखं शिरसाव च मस्तकेऽञ्जलिं कृत्वा जयेन विजयेन बर्दापयित्वा एवमवादिषुः-सन्दिशन्तु देवानां प्रिया यदस्माभिः कर्त्तव्यं, ततः स मूर्याभो देवस्तान् बहून् देवकुमारान् देवकुमारिकाश्च एवमबादीत-गच्छस यूयं देवानां प्रियाः श्रमणं भगवन्तं महावीरं त्रिकृत्व आदक्षिणप्रदक्षिणं कुरुत कृत्वा च वन्दध्वं नमस्यत वन्दित्वा नमस्यित्वा गौतमादीनां श्रमणानां निग्रन्थानां तां देवजनप्रसिद्धां दिव्यां देवदि दिव्या देवद्युतिं दिव्यं देवानुभावं दिव्यं द्वात्रिंशद्विधं नाट्यविधिमुपदर्शयत, उपदर्य चैतामाज्ञप्तिका क्षिप्रमेव प्रत्यर्पयत। 'तए णमिर ॥५०॥ JainEducation Alinal For Personal & Private Use Only HTM ainelibrary.org Page #103 -------------------------------------------------------------------------- ________________ त्यादि, ततस्ते बहवो देवकुमारा देवकुमारिकाश्च सूर्याभेन देवेन एवमुक्ताः सन्तो हृष्टा यावत्प्रतिशृण्वन्ति, अभ्युपगच्छन्तीत्यर्थः, प्रतिश्रुत्य च यत्र श्रमणो भगवान्महावीरस्तत्रोपागच्छति उपागत्य च श्रमणं भगवन्तं महावीरं त्रिकृत्व आदक्षिणप्रदक्षिणीकुर्वन्ति कृत्वा च वन्दन्ते नमस्यन्ति वन्दित्वा नमस्यित्वा च यस्मिन्प्रदेशे गौतमादयः श्रमणास्तत्र समकालमेव-एककालमेव समवसरन्ति, मिलन्तीत्यर्थः, समवसृत्य च समकमेव-एककालमेव अवनमन्ति–अधो नीचा भवन्ति, अवनम्य च समकमेव उन्नमन्ति, ऊर्ध्वमवतिछन्ते इति भावः, तदनन्तरं चैवं क्रमेण सहितं सङ्गतं स्तिमितं चावनमनमुन्नमनं च वाच्यम् , अमीषां च सहितादीनां भेदः सम्यकौशलोपेतनाट्योपाध्यायादेवागन्तव्यः, ततः स्तिमितं समकमुन्नम्य समकमेव प्रसरन्ति, प्रसृत्य च समकमेव यथायोगमातोद्यविधानानि गृह्णन्ति, गृहीत्वा च समकमेव प्रवादितवन्तः समकमेव प्रगीतवन्तः समकमेव प्रनर्तितवन्तः, 'किन्ते ' इत्यादि, किञ्च ते देवकुमारा देवकुमारिकाश्च एवं प्रगीता अप्यभवन्निति योगः, कथमित्याह-'उरेण मंद'मिति, सर्वत्र सप्तम्यर्थे तृतीया, उरसि मन्दं यथा भवति एवं प्रगीताः, 'शिरेण तारं कण्ठेन वितार मिति शिरसि कण्ठे च तारं अतिशयेन यथावल्लक्षणोपेतं, किमुक्तं भवति ?-उरसि प्रथमतो गीतमुत्क्षिप्यते उत्क्षेपकाले च गीतं मन्दं भवति, आदिमिउमारभंता' इति वचनात् , अन्यथा गीतगुणक्षतेः, तत उक्तं ' उरसि मन्द'मिति, ततो गायतां मूर्धानमभिन्नन् स्वर उच्चैस्तरो भवति, स्थानकं च द्वितीयं तृतीयं वा समधिरोहति, ततः शिरसि तारामित्युक्तं, शिरसश्च प्रतिनिवृत्तः सन् स्वरः कण्ठे घुलति घुलश्चातिमधुरो भवति ततः कण्ठे वितारमित्युक्तं तिविहंतिसमयरेयगरइयमिति, 'गुंजावंककुहरोवगूढ' गुञ्जनं गुञ्जा गुञ्जाप्रधानानि यानि अवक्राणि-शब्दमार्गाप्रतिकूलानि कुहराणि तेषूपगूढं गुञ्जा:वत्रकुहरोपगूढं, किमुक्तं भवति ?-तेषां देवकुमाराणां देवकुमारिकाणां च तस्मिन् प्रेक्षागृहमण्डपे गायता गीतं तेषु प्रेक्षागृहमण्डपस Sain Education For Personal & Private Use Only hinetbrary.org Page #104 -------------------------------------------------------------------------- ________________ PANESH श्रीराजप्रश्नी मलयगिरी- या वृत्तिः तेष्वन्येषु च कुहरेषु स्वानुरूपाणि प्रतिशब्दसहस्राण्युत्थापयद्वर्त्तते इति, 'रत्तमिति रक्तं इह यत् गेयरागानुरक्तेन गीतं गीयते तत् नाट्यविधिः रक्तमिति तद्विदा प्रसिद्धं, 'तिट्ठाणकरणसुध्ध मिति त्रीणि स्थानानि-उरःप्रभृतीनि तेषु करणेन-क्रियया शुद्धं त्रिस्थानकरणशुद्धं, मू० २३ तद्यथा-उरःशुद्धं कण्ठशुद्धं शिरोविशुद्धं च, तत्र यदि उरसि स्वरः स्वभूमिकानुसारेण विशालो भवति तत उरोविशुद्धं स एव यदि कण्ठे वर्तितो भवति अस्फुटितश्च ततः कण्ठविशुद्धं यदि पुनः शिरः प्राप्तः सन् सानुनासिको भवति ततः शिरोविशुद्धं, यदि वा यत उरकण्ठशिरोभिः श्लेष्मणा अव्याकुलितैत्रिशुद्धीयते तत उरःकण्ठशिरोविशुद्धत्वात्रिस्थानकरणविशुद्धं, तथा सकुहरो गुञ्जन यो वंशो ये च तन्त्रीतलताललयग्रहास्तेषु सुष्ठ-अतिशयेन सम्पयुक्तं सकुहरगुञ्जदंशतन्त्रीतलताललयग्रहसुसम्पयुक्तं, किमुक्तं भवति ?-सकुहरे वंशे गुञ्जति तन्त्र्यां च वाद्यमानायां यदंशतन्त्रीस्वरेणाविरुद्धं तत् सकुहरगुञ्जदंशतन्त्रीसुसन्प्रयुक्तं, तथा परस्परहतहस्ततलस्वरानुवति यत् तत् तलसुसम्पयुक्तं, यत् मुरजकंशिकादीनामातोद्यानामाहतानां यो ध्वनिः पादोत्क्षेपो यच नृत्यता नर्तिकापादोत्क्षेपस्तेन समं तत् तालसुसम्पयुक्तं, तथा शृङ्गमयो दारुमयो दन्तमयो वा योङ्गुलिकौशिकस्तेनाहतायास्तन्त्र्याः स्वरप्रकारो लयस्तमनुसरन् गेयलयसुसम्पयुक्तं, तथा यः प्रथमं वंशतन्व्यादिभिः स्वरो गृहीतस्तन्मार्गानुसारि ग्रहसुसम्पयुक्तं, तथा 'महुति मधुरस्वरेण गीयमानं, मधुरं कोकिलारुतवत , तथा 'सममिति तलवंशस्वरादिसमनुगतं समं 'सललिय'ति यत्स्वरघोलनाप्रकारेण ललतीव तत् सह ललितेन ललनेन वर्त्तते इति सललितं, यदि वा इति यत् श्रोत्रेन्द्रियस्य शब्दस्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च प्रतिभासते तत्सललितमिति, अत एव मनोहरं, पुनः कथम्भूतमित्याह-'मउरिभितपदसञ्चारं तत्र मृदुमुदुना- D५१॥ स्वरेण युक्तो न निष्ठरेण तथा यत्र स्वरोऽक्षरेषु घोलनास्वरविशेषेषु च सञ्चरन् रङ्गन्तीव प्रतिभासते(स)पदसञ्चारो रिमित उच्यते, मृदुरि Jain Education a l For Personal & Private Use Only Lainelibrary.org Page #105 -------------------------------------------------------------------------- ________________ भितः पदेषु गेयनिबद्धेषु संचारो यत्र गेये तन्मृदुरिभितपदसञ्चारं, तथा 'सुरइ ' इति शोभना रतियस्मिन् श्रोतृणां ततः सुरति तथा शोभना नतिर्नामोऽवसानो यस्मिन् तत् सुनति तथा वरं प्रधानं चारु-विशिष्टचङ्गिन्मोपेतं रूपं-स्वरूपं यस्य तदरचारुरूपं दिव्यंप्रधानं नृत्तसजं गेयं प्रगीता अप्यभवन् , 'किं ते ' इत्यादि, किश्च ते देवकुमारा देवकुमारिकाश्च प्रगीतवन्तः प्रनर्तितवन्तश्च 'उद्धमंताणं संखाणमित्यादि, अत्र सर्वत्रापि पष्ठी सप्तम्यर्थे, ततोऽयमों-यथायोगमुद्ध्यायमानादियु शादिपु, इह शडशृङ्गाडिका-10 खरमुहीपेया परिपिरिकाणां वादनमुद्ध्मानमिति प्रसिद्ध, प्रणवपटहानामामोटनं भंभाहोरम्भाणामास्फालनं भेरीझलुरीदुन्दुभीनां ताडनं मुरजमृदङ्गनन्दीमृदङ्गानामालपनं आलिङ्गकुस्तुम्बगोमुखीमदलानामुत्तालनं वीणाविपञ्चीवल्लकीनां मूच्छनं भ्रामरीषड्भ्रामरीपरिवादनीनां स्यन्दनं वध्वासा (ववीसा) सुघोपानन्दियोषाणां सारणं महतीकच्छपीचित्रवीणानां कुट्टनं आमोदयञ्झानकुलानामामोटनं तुम्बतूणवीणानां स्पर्शनं मुकुन्दहुडुक्काविचिकीकडवानां मूर्छनं करटाडिडिमकिणिककडवानां वादनं दर्दरदद्दरिकाकुस्तुम्वरुकलसिकामहकानामुत्ताडनं तलतालकंसतालानामाताडनं रिङ्गिासिकालत्ति कामकरिकाशिशुमारिकागां घटनं वंशवेणुवालीपिरलीपिरलीवध्धगानां फूंकनमत उक्तं 'उद्धमंताणं संखाणमित्यादि, 'तए णं से दिवे गीए' इत्यादि, यत एवं प्रगीतवन्त इत्यादि, ततो णमिति पूर्ववत् तद्दिव्यं गीतं दिव्यं वादितं दिव्यं नृत्तमभवदितियोगः, दिव्यं नाम प्रधानं, 'एवमभुए गीए इत्यादि, 'अब्भुए गीए अब्भुए वाइए अञ्भुए नट्टे' अद्भुतं-आश्चर्यकारि 'सिंगारे वाइए सिंगारे नट्टे' सिंगारं-शृङ्गारं शृङ्गाररसोपेतत्वात् , अथवा शृङ्गारं नामालङ्कृतमुच्यते, तत्र यदन्यान्यविशेषकरणेनालङ्कृतमिव गीतं वादनं नृत्तं वा तत् शृङ्गारामिति, 'उराले गीए उराले वाइए उराले नट्टे' उदारं-स्फारं परिपूर्णगुणोपेतत्वात, नतु कचिदपि हीनं, 'मणुण्णे गीए मणुण्णे वाइए मणुन्ने नट्टे' मनोज्ञ-मनोऽनुकूलं JainEducational For Personal & Private Use Only anbrary or Page #106 -------------------------------------------------------------------------- ________________ नाव्यविधिः मू०२३ श्रीराजप्रश्नी द्रष्टणां श्रोतणां च मनोनितिकरमिति भावः, तच्च मनोनितिकरत्वं सामान्यतोऽपि स्यात् अतः प्रकर्षविशेषप्रतिपादनार्थमाहमलयगिरी- मणहर ' इति, 'मणहरे गीए मणहरे वाइए मणहरे नट्टे' मनो हरति-आत्मवशं नयति तद्विदामप्यतिचमत्कारकारितयेति मनोहरम् , या वृत्तिः एतदेवाह -'उप्पिञ्जलभूते' उप्पिजलम्-आकुलकं उत्पिञ्जलभूते आकुलके भूते, किमुक्तं भवति ?-महर्द्धिकदेवानामप्यतिशायितया ॥५२॥॥ परमक्षोभोत्पादकत्वेन सकलदेवासुरमनुजसमूहचित्ताक्षेपकारीति, 'कहकहभूते' इति कहकहेत्यनुकरणं, कहकहति भूतं प्राप्तं कहकहभूतं, किमुक्तं भवति ?-निरन्तरं तत्तद्विशेषदर्शनतः समुच्छलितप्रमोदभरपरवशसकलदिक्चक्रवालवर्तिप्रेक्षकजनकृतप्रशंसावचनबोलकोलाहलव्याकुलीभूतमिति, अत एव दिव्यं देवरमणमपि देवानामपि रमणं-क्रीडनं प्रवृत्तमभूत् । 'तए णं ते बहवे देवकुमारा य' इत्यादि, ततस्ते बहवो देवकुमारा देवकुमारिकाश्च श्रमणस्य भगवतो महावीरस्य पुरतो गौतमादिश्रमणानां स्वस्तिकश्रीवत्सनन्द्यावर्त्तवर्द्धमानकभद्रासनकलशमत्स्यदर्पणरूपाणामष्टानां मलकानां भक्त्या-विच्छित्त्या चित्रम्-आलेखनमाकाराभिधानं वा यस्मिन् स स्वस्तिकश्रीवत्सनन्द्यावर्त्तवर्द्धमानकभद्रासनकलशमत्स्यदर्पणमङ्गलभक्तिचित्रः, एवं सर्वत्रापि व्युत्पत्तिमानं यथायोगं परिभावनीयं, सम्यग्भावना तु कर्तुं न शक्यते, यतोऽमीषां नाट्यविधीनां सम्यक् स्वरूपप्रतिपादनं पूर्वान्तर्गते नाट्यविधिप्राभूते, तच्चेदानी व्यवच्छिन्नमिति प्रथम दिव्यं नाट्यविधिमुपदर्शयति, तए णं ते बहवे देवकुमारा य देवकुमारीओ य सममेव समोसरणं करेंति २ ता तं चैव भाणियवं जाव दिवे देवरमणे पवत्तेयावि होत्था, तए णं ते बहवे देवकुमारा य देवकुमारीओ य Jain Education For Personal & Private Use Only Mainelibrary.org Page #107 -------------------------------------------------------------------------- ________________ समणस्स भगवओ महावीरस्स आवडपच्चावडसेढिगसेढिसोत्थियसोवस्थिअपूसमाणगमच्छंडमगरंडजारामाराफुल्लावलिपउमपत्तसागरतरंगवसंतलतापउमलयभत्तिचित्तं णाम दिवं णट्टविहिं उवदंसेंति । एवं च एक्वेक्कियाए णट्टविहीए समोसरणादीया एसा वत्तवया जाव दिवे देवरमणे पवत्तेवि यावि होत्था। तए णं ते बहवे देवकुमारा देवकुमारियाओ य समणस्स भगवतो महावीरस्स ईहामिह उसभतुरगनरमगरविहगवालगर्किनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं णामं दिवं णट्टविहिं उबदसेंति ३। एगतो वकं दुहओ वक्कं [ एगतो खुहं दुहओ खुहं ] एगो चक्कवालं दुहओ चक्कवालं चक्कद्धचक्कवालं ४ णामं दिवं णट्टविहिं उवदंसंति चंदावलिपविभत्तिं च बलियावलिपविभर्ति च हंसावलिपविभत्तिं च सूरावलिपविभतिंच एगावलिपविभत्तिं च तारावलिपविभत्तिं च मुत्तावलिपविभतिं च कणगावलिपविभत्तिं च रयणावलिपविभत्तिं च णामं दिवं णट्टविहं उवदंसेंति ५ चंदुग्गमणपविभत्तिं सूरुग्गमणपविभत्तिं च उग्गमणुग्गमणपविभत्तिं च णामं दिवं णट्टविहं उवदंसेति ६ चंदागमणपविभत्तिं च सूरागमणपविभत्तिं च आगमणागमणपविभत्तिं च णामं दिवं णट्टविहं उवदंसंति ७ चंदावरणपविभत्तिं च सूरावरणपविभत्तिं च णामं दिवं णट्टविहं उवदंसति ८ चंदत्थमणपविभत्तिं च सूरत्थमणपविभत्तिं च अत्थमणऽत्थमणपविभतिं नाम दिवं णट्टविहं उवदंसंति ९ चंदमंडलपविभत्तिं च सूरम Jain Education in For Personal & Private Use Only SMInelibrary.org Page #108 -------------------------------------------------------------------------- ________________ श्रीराजमनी मलयगिरी - या वृत्तिः ।। ५३ ।। 00000000000000006676767 डलपविभत्तिं च नागमंडलपविभत्तिं च जक्खमंडलपविभत्तिं च भूतमंडलपविभत्तिं च [रक्खस महोरग० गंधव मंडलपविभत्तिं च ] मंडलपविभत्तिं णामं दिवं णट्टविहं उवदति १० उसभललियवतं सीहललियवतं हयविलंबियं गयविलबियं मत्तहयविलसियं मत्तगयविलसियं दुयविलंचियं णामं दिवं णट्टविहिं वसंत ११ सागरपविभत्तिं च नागरपविभत्तिं च सागरनागरपविभत्तिं च णामं दिवं णट्टविहं उवदंसंति १२ णंदापविभत्तिं च चंपापविभत्तिं च नन्दाचं पापविमत्तिं च णामं दिवं णविहं० १३ मच्छंडापविभत्तिं च यरंडा विभत्तिं च जारापविभत्तिं च मारापविभत्तिं च मच्छंडामय रंडाजारामारापविभत्तिं च णामं दिवं विहिं उवसति १४ कत्तिककारपविभत्तिं च खतिखकारपविभत्तिं च गत्तिगकारपविभत्तिं च घत्तिधकारपविभत्तिं च ङतिङकारपविभत्तिं च ककारखकारगकारका रङकारपविभत्तिं चणामं दिवं णट्टविहं उवदंसेति १५ एवं चकारखग्गोवि १६ टकारवग्गोवि १७ तकारवग्गोवि १८ पकारवग्गोवि १९ असोयपल्लवपविभत्तिं च अंबपल्लवपविभत्तिं च जंबूपल्लवपविभत्तिं च कोसंब पल्लवपविभत्तिं च पल्लव २ विभत्तिं च णामं दिवं णट्टविहं उवसंत २० पउमलयापविभत्तिं च जाव सामलयापविभत्तिं च लयालयापविभत्तिं च णामं दिवं णट्टविहं उवर्सेति २१ दुयणामं णट्टविहं उवदसंति २२ विलंबियं णामं णट्टविहिं २३ दुरविलंचियं णामं णट्टविहिं २४ अंचियं २५ रिभियं २६ अंचियरि For Personal & Private Use Only U 3838383860594687588686986860 नाट्यविधिः सू० २४ ॥ ५३ ॥ Page #109 -------------------------------------------------------------------------- ________________ भियं २७ आरभर्ड २८ भसोलं २९ आरभडभसोलं ३० उप्पयनिवयपवत्तं संकुचियं पसारियं रया (खेय)रइयभंतसंभंतणाम दिवं णट्टविहिं उवदंसेति ३१ । तए णं ते बहवे देवकुमारा य देवकुमारीयाओ य समामेव समोसरणं करेंति जाच दिवे देवरमणे पवने यावि होत्था तए णं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स पुत्वभवचरियाणिबद्धं च (देवलोयचरियनिबद्धं च) चवणचरियणिबद्धं च संहरणचरियनिवद्धं च जम्मणचरियनिबद्धं च अभिसेअचरियनिबद्धं च बालभावचरिशनिबद्धं च जोवणचरियनिबद्धं च कामभोगचरियनिबद्धं च निक्खमणचरियनिबद्धं च तवचरणचरियनिबद्धं च ( णाणुप्पायचरियनिवद्धं च ) तित्थपवत्तणचरियनियरिनिवाणचरियनिबद्धं च चरिमचरियनिबद्धं च णामं दिवं णट्टविहिं उवदंसेंति ३२। तए णं ते बहवे देवकुमारा य देवकुमारीयायो य चउविहं वाइत्तं वाएंति, तंजहा-ततं विततं घणं युसिरं, तए णं ते बहवे देवकुमारा य देवकुमारीओ य चउविहं गेयं गायंति, तंजहा-उक्खित्तं पायत्तं मंदायं रोइयावसाणं च । तए णं ते बहवे देवकुमारा य देवकुमारियाओ य चउविहं णट्टविहिं उवदंसन्ति, तंजहाअंचियं रिभियं आरभडं भसोलं च, तए णं ते बहने देवकुमारा य देवकुमारिशाओ य चउविहं अभिणयं अभिणयति, तंजहा-दिटुंतियं पाडितियं सामन्तोवणिवाइयं अंतोमज्झावसाणियं, तए णं ते Jan Education For Personal & Private Use Only ane brary org Page #110 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरीया वृत्तिः नाट्योपसंहारःस्वस्थानगतिश्च ॥ ५४॥ मृ० २५ बहवे देवकुमारा य देवकुमारियाओ य गोयमादियाणं समणाणं निग्गंथाणं दिवं देविड़ेि दिवं देवजुत्तं दिवं देवाणुभागं दिवं बत्तीसइबद्धं नाडयं उवदंसित्ता समणं भगवं महावीरं तिखुत्तो आयाहिणपयाहिणं करेइ २ ता वंदति नमसंति वंदित्ता नमंसित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छन्ति तेणेव उवागच्छित्ता मूरिसभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं बद्धावेंति २ त्ता एवमाणत्तियं पञ्चप्पिणंति ( स. २४) तएणं से सरिया देवे तं दिवं देविड्रिं दिवं देवजुइं दिवं देवाणुभावं पडिसाहरइ पडिसाहरेत्ता खणेणं जाते एगे एगभए तए णं से सूरियाभे देवे समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ वंदति णमंसति वंदित्ता णमंसित्ता नियंगपरिवालसद्धिं संपरिबुडे तमेव दिवं जाणविमाणं दुरूहति दुरुहिता जामेव दिसिंपाउन्भूया तामेव दिसि पडिगया ॥ (सू.२५) ततो द्वितीयं नाट्यविधिमुपदर्शयितुकामा भूयोऽपि प्रागुतप्रकारेण समकं समवसरणादिकं कुर्वन्ति, तथा चाह-'तए णं ते वहवे देवकुमारा य देवकुमारीओ य समकमेव समोसरणं करेंति' इत्यादि प्रागुक्तं तदेव तावद्वक्तव्यं यावत् 'दिवे देवरमणे पयत्ते यावि होत्था' इति । 'तए णमित्यादि, ततस्ते बहवो देवकुमारा देवकुमारिकाश्च श्रमणस्य भगवतो महावीरस्य पुरतो गीतमादीनां श्रमणानां आवत्तेप्रत्यावत्तेश्रेणिप्रश्रेणिस्वस्तिकपुष्पमाणवकवर्द्धमानकमत्स्याण्डकमकराण्डकजारमारपुष्पावलिपनपत्रसागरतरङ्गवासन्तीलतापद्मलताभक्तिचित्रं नाम द्वितीयं नाट्यविधिमुपदर्शयन्ति । तदनन्तरं तृतीयं नाट्यविधिमुपदर्शयितुं भूयस्तथैव समवसरणादिकं| JainEducation For Personal & Private Use Only Chainelibrary.org Page #111 -------------------------------------------------------------------------- ________________ कुर्वन्ति, एवं समवसरणादिकरणविधिरेकैकस्मिन्नाव्यविधौ प्रत्येकं २ तावद्वक्तव्यो यावद्देवरमणे पवत्ते यावि होत्था इति तत ईहामगऋषभतुरगनरमकरविहगव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापद्मलताभक्तिचित्रं नाम तृतीयं दिव्यं नाट्यविधिमुपदर्शयन्ति ३, तदनन्तरं भूयोऽपि समवसरणादिविधिकरणानन्तरमेकतो चक्र-एकतश्चक्रवालं द्विधातश्चक्रवालं चक्रा चक्रवालं नाम चतुर्थ दिव्यं नाट्यविधिमुपदर्शयन्ति ४, तदनन्तरमुक्तविधिपुरस्सरं चन्द्रावलिप्रविभक्ति मूर्यावलिपविभक्ति वलयावलिपविभक्ति हसावलिपविभाक्ति एकावलिपविभक्ति तारावलिपविभाक्ति मुक्तावलिपविभक्ति कनकावलिपविभक्ति रत्नावलिप्रविभक्त्यभिनयात्मकमावलिप्रविभक्ति नाम पञ्चमं नाट्यविधिमुपदर्शयन्ति ५ तदनन्तरमुक्तक्रमेण चन्द्रोद्गमप्रविभक्तिसूर्योद्गमप्रविभक्तियुक्तमुद्गमनोद्गमनपविभक्तिं नाम षष्ठं नाट्यविधिमुपदर्शयन्ति ६ तत उक्तप्रकारेण चन्द्रागमनपविभक्तिसूर्यागमनप्रविभक्तियुक्तमागमनपविभक्तिनाम सप्तमं नाट्यविधिमुपदर्शयन्ति ७, तदनन्तरमुक्तक्रमेण चन्द्रावरणप्रविभक्तिसूर्यावरणप्रविभक्तियुक्तमावरणावरणप्रविभक्तिनामकमष्टमं नाट्यविधि ८ तत उक्तक्रमेणैव चन्द्रास्तमयनप्रविभक्तिसूर्यास्तमयनाविभक्तियुक्तमस्तमयनपविभक्तिनामकं नवमं नाट्यविधि ९ तत उक्तमकारेण चन्द्रमण्डलपविभक्तिसूर्यमण्डलपविभक्तिनागमण्डलप्रविभक्तियक्षमण्डलपविभक्तिभूतमण्डलपविभक्तियुक्तं मण्डलपविभक्तिनामकं दशमं दिव्यं नाट्यविधि १० तदनन्तरं उक्तक्रमेण ऋषभमण्डलपविभक्तिसिंहमण्डलपविभक्तियविलम्बितगजविलम्बितहयविलसितगजविलसितमत्तहयविलसितमत्तगजविलसितमत्तयविलंबितमत्तगजविलंबितं विलंबिताभिनयं द्रुतविलम्बितं नाम एकादशं नाट्यविधि ११ तदनन्तरं सागरपविभक्तिनागरप्रविभक्तिअभिनयात्मकं सागरनागरप्रविभक्तिनाम द्वादशं नाट्यविधि १२ ततो नन्दापविभक्तिचम्पाप्रवि|भक्तचात्मकं नन्दाचम्पापविभक्तिनाम त्रयोदशं नाट्यविधि १३ ततो मत्स्याण्डकपविभक्तिमकराण्डकाविभक्तिजारपविभक्तिमारप्र Jaln Education Timsinal For Personal & Private Use Only S lainelibrary.org Page #112 -------------------------------------------------------------------------- ________________ सूर्याभकृतं द्वात्रिंशद्विषं नृत्यं श्रीराजमश्नी विभक्तियुक्तं मत्स्याण्डकमकराण्डकजारमारपविभक्तिनाम चतुर्दशं नाट्यविधि १४ तदनन्तरं क्रमेण क इति ककाराविभक्तिः, ख मलयगिरी- इति खकारप्रवि० ग इति गकारप्र० घ इति घकारप्र० ङ इति उकारप्रविभक्तिरित्येवं क्रमभाविककारादिपविभक्तिअभिनयात्मक या वृत्तिःककारखकारगकारघकारङकारप्रविभक्तिनामकं पञ्चदशं दिव्यं नाट्यविधि १५ एवं चकारछकारजकारझकारअकारप्रविभक्तिनामकं षोडशं दिव्यं नाट्यविधि १६ टकारठकारडकारढकारणकारपविभक्तिनामकं सप्तदशं दिव्यं नाट्यावधि १७ तकारथकारदकारधकारनकारप्रविभक्तिनामकं अष्टादशं नाट्यविधि १८ पकारफकारबकारभकारमकारप्रविभक्तिनामकमेकोनविंशतितमं दिव्यं नाट्यविधि |१९ ततोऽशोकपल्लवप्रविभक्त्याम्रपल्लवपविभक्तिजम्बूपल्लवप्रविभक्तिकोशम्बपल्लवप्रविभक्त्यभिनयात्मकं पल्लवप्रविभक्तिनामकं विंशतितमं | दिव्यं नाट्यविधि २० तदनन्तरं पद्मलतापविभक्तिनागलतापविभक्तिअशोकलतापविभक्तिचम्पकलतापविभक्तिचूतलतापविभक्ति| वनलतापविभक्तिवासन्तीलतापविभक्तिकुन्दलतापविभक्तिअतिमुक्तकलतापविभक्तिश्यामलतापविभक्तिअभिनयात्मकं लतापविभक्तिनामकमेकविंशतितमं दिव्यं नाट्यविधि २१ तदनन्तरं द्रुतं नाम द्वाविंशतितमं नाट्यविधि २२ ततो विलम्बितं नाम त्रयोविंशतितम २३ द्रुतविलम्बितं नाम चतुर्विंशतितमं २४ अश्चितं नाम पञ्चविंशतितम २५ रिभितं नाम षड्रिंशतितमं २६ अश्चितरिभितनाम सप्तविंशतितमं २७ आरभटं नाम अष्टाविंशतितमं २८ भसोलं नाम एकोनत्रिंशति(त्त)मं २९ आरभटभसोलं नाम त्रिंशत्तमं ३० तदनन्तरमुत्पातनिपातप्रसक्तं सङ्कचितप्रसारितरेवकरचितं भ्रान्तसम्भ्रान्तं नाम एकत्रिंशत्तमं दिव्यं नाट्यविधिमुपदर्शयन्ति ३१॥ तदनन्तरं च श्रमणस्य भगवतो महावीरस्य चरमपूर्वमनुष्यभवचरमच्यवनचरमगर्भसंहरणचरमभरतक्षेत्रावसर्पिणीतीर्थकरजन्माभिषेक-| चरमबालभावचरमयौवनचरमकामभोगचरमनिष्क्रमणचरमतपश्चरणचरमज्ञानोत्पादचरमतीर्थप्रवर्तनचरमपरिनिर्वाणनिबद्धं चरमनिबद्धं Jain Education For Personal & Private Use Only Tinyanelibrary.org Page #113 -------------------------------------------------------------------------- ________________ Jain Education In नाम द्वात्रिंशत्तमं दिव्यं नाट्यविधिमुपदर्शयन्ति ३२ । तदनन्तरं बहवो देवकुमारा देवकुमारिकाश्च नाट्यविधिपरिसमाप्तिमङ्ग-लभूतं चतुर्विधं वादित्रं वादयन्ति तद्यथा - तं - मृदङ्गपटहादि विततं वीणादि घनं-कंसिकादि सुषिरं - शङ्खकाहलादि, तदनन्तरं चतुर्विधं गीतं गायन्ति, तद्यथा - उत्क्षितं प्रथमतः समारभ्यमाणं पादान्तं पादवृद्धं वृद्धादिचतुर्भागरूपपादवद्धमितिभावः, 'मन्दाय ' मिति मध्यभागे मूर्च्छनादिगुणोपेततया मन्दं मन्दं घोलनात्मकं रोचितावसानमिति - रोचितं यथोक्तलक्षणोपेततया भावितं सत्यापितामिति - यावत् अवसानं यस्य तद्रोचितावसानं । ' तए ण' मित्यादि, ततश्चतुर्विधं नर्त्तनविधिमुपदर्शयन्ति, तद्यथा - ' अञ्चित' मित्यादि, 'तए णमित्यादि, ततश्चतुर्विधमभिनयमभिनयन्ति, तद्यथा - दाष्टन्तिकं प्रात्यन्तिकं सामान्यतो विनिपातं लोकमध्यावसानिकमिति, एते नर्त्तनविधयोऽभिनयविधयश्च नाट्यकुशलेभ्यो वेदितव्याः 'तए णं ते बहवे देवकुमारा देवकुमारीओ ' इत्यादि उपसंहारसूत्रं सुगम, नवरं ' एगभूए' इति एकभूतः अनेकीभूयैकत्वं प्राप्त इत्यर्थः, 'नियगपरियाल सद्धिं संपरिवुडे' इति, निजकपरिवारेण सार्द्धं संपरिवृतः । तेति भयवं गोयमे समणं भगवं महावीरं वंदति नम॑सति २ एवं व्यासी-सूरियाभस्स णं भंते! देवस्स एसा दिवा देविड्डी दिवा देवजुती दिवे देवाणुभावे कहिं गते कहिं अणुपविट्ठे ?, गो० ! सरीरं गते सरीरं अणुपविट्ठे, से केणट्टेणं भंते! एवं बुच्चइ ? - सरीरं गते सरीरं अणुपविट्ठे ?, गो० ! से जहानामए कूडागारसाला सिया दुहतो लित्ता दुहतो गुत्ता गुत्तदुवारा णिवाया णिवायगंभीरा, तीसे णं कूडागारसालाते अदूरसामंते For Personal & Private Use Only 7803803078 anelibrary.org Page #114 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरी या वृत्तिः कूटांकारशा लादृष्टान्तः वैक्रियसंहरणे एत्थ णं महेगे जणसमूहे चिट्ठति, तए णं से जणसमूहे एगं महं अभवद्दलगं वा वासवदलगं वा महापायं वा इज्जमाणं पासति २ ता तं कूडागारसालं अंतो अणुपविसित्ता णं चिट्टइ, से तेणट्रेणं गो पमा ! एवं वुञ्चति-सरीरं अणुपवि? (सू. २६) ___ भदन्तेत्यामन्त्रणपुरस्सरं भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति वन्दित्वा नमस्यित्वा ‘एवं ' वक्ष्यमाणप्रकारेणावादीत , पुस्तकान्तरे त्विदं वाचनान्तरं दृश्यते, 'तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जिट्टे अंतेवासी' इत्यादि, अस्य व्याख्या-तस्मिन् काले तस्मिन् समये गंशब्दो वाक्यालङ्कारार्थः, श्रमणस्य भगवतो महावीरस्य 'ज्येष्ठ । इति प्रथमोऽन्तेवासी-शिष्यः, अनेन पदद्वयेन तस्य सकलसङ्घाधिपतित्वमावेदयति, इन्द्रभूतिरिति मातापितृकृतं नामधेयं नामेतिप्राकतत्वात् विभक्तिपरिणामेन नाम्नति द्रष्टव्यं, एवमन्यत्रापि यथायोगं भावनीयम् , अन्तेवासी च किल विवक्षायां श्रावकोऽपि स्यादतस्तदाशगव्यवच्छेदार्थमाह-'अनगारः। न विद्यते अगारं-गृहमस्येत्यनगारः, अयं च विगीतगोत्रोऽपि सम्भाव्येतात आह-गौतमो गोत्रेण गौतमायगोत्रसमन्वित इत्यर्थः, अयं च तत्कालोचितदेहपरिमाणापेक्षया न्यूनाधिकदेहोऽपि स्यादत आह-सप्तोत्सेधः-सप्तहस्तप्रमाणशरीरोच्छायः, अयं चेत्थम्भूतो लक्षणहीनोऽपि शत्येतातस्तदाशङ्कापनोदार्थमाह-'समचउरंससंठाणसंठिए' इति, समाः--शरीर-1 लक्षणशास्त्रोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽस्रयो यस्य तत् समचतुरस्रं अस्रयस्त्विह चतुर्दिग्विभागोपलक्षिताः शरीरावयवा द्रष्टव्याः, अन्ये त्वाहुः-समा-अन्यूनाधिकाश्चतस्रोऽप्यस्रयो यत्र तत् समचतुरस्रं तच्च तत् संस्थानं च, संस्थानम्-आकारः तच्च, वामदक्षिणजान्वो Jain Education For Personal & Private Use Only Janelibrary.org Page #115 -------------------------------------------------------------------------- ________________ रन्तरं आसनस्य ललाटोपरिभागस्य चान्तरं वामस्कन्धस्य दक्षिणजानुनश्चान्तरामति, अपरे त्वाः-विस्तारोत्सेधयोः समत्वात समचतुरस्रं तच तत्संस्थानं च २, संस्थानम्-आकारस्तेन संस्थितो-व्यवस्थितो यः स तथा 'जाव उद्याए उद्वेइ' इति यावतकरणात 'वजरिसहसंघयणे कणगपुलगनिघसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे महातवे उराले घोरे घोरगुणे घोरतवस्सी घोरखंभचेरवासी उच्छूढसरीरे संखित्तविपुलतेयलेसे चउदसपुत्वी चउनाणोवगए सव्वक्खरसन्निवाई समणस्स भगवतो महावीरस्स अदूरसामन्ते उडुजाणू अहोसिरे झाणकोट्टोवगए संजमेणं तवसा अप्पाणं भावमाणे विहरइ, तए णं से भगवं गोयमे जायसड़े जायसंसए जायकोउहल्ले उप्पन्नसड़े उप्पन्नसंसए उप्पन्नकोउहल्ले संजायसढे संजायसंसए संजायकोउहल्ले समुप्पण्णसड़े समुप्पण्णसंसए समुप्पण्णकोउहल्ले उहाए उद्वेइ ' इति द्रष्टव्यं, तत्र नाराचमुभयतो मर्कटबन्धः ऋषभस्तदुपरि वेष्टनपट्टः कीलिका अस्थित्रयस्यापि भेदकमस्थि एवंरूपं संहननं यस्य स तथा, तथा कनकस्य-सुवर्णस्य यः पुलको-लवस्तस्य यो निकषः-कपपट्टके रेखारूपस्तथा पद्मग्रहणेन पद्मकेसराण्युच्यन्ते अवयवे समुदायोपचारात् यथा देवदत्तस्य हस्ताग्ररूपोऽवयवोऽपि देवदत्तः, तथा च देवदत्तस्य हस्ताग्रं स्पृष्टा लोको । वदति-स्पृष्टो मया देवदत्त इति, कनकपुलकनिकषवत् पनवच्च यो गौरः स कनकपुलकनिकषपद्मगौरः, अथवा कनकस्य यः पुलको-द्रवत्वे सति बिन्दुस्तस्य निकषो वर्णतः सदृशः कनकपुलकनिकषः, तथा पद्मवत्-पद्मकेसरवत् यो गौरः स पद्मगौरः, ततः पदद्वयस्य कर्मधारयसमासः, अयं च विशिष्टचरणरहितोऽपि शङ्कयेत तत आह-'उग्गतवे' इति, उग्रम्-अधृष्यं तपः-अनशनादि यस्य स तथा, यदन्येन प्राकृतेन पुंसा न शक्यते चिन्तयितुमपि मनसा तद्विधेन तपसा युक्त इत्यर्थः, तथा दीप्तं-जाज्वल्यमानदहन इव कर्मवनगहनदहनसमर्थतया ज्वलितं तपो-धर्मध्यानादि यस्य स तथा, 'तत्ततवे' इति तप्तं तपो येन स तप्ततपाः, एवं Jain Education in For Personal & Private Use Only nelibrary.org Page #116 -------------------------------------------------------------------------- ________________ SENaac भगवद्गौतम| वर्णन मु०२६ श्रीराजप्रश्नीहि तेन तपस्तप्तं येन सर्वाण्यपि अशुभानि कर्माणि भस्मसात् कृतानीति 'महातवे' इति महान्-प्रशस्तमाशंसादोषरहितत्वात् तपो मलयगिरी- यस्य स महातपाः, तथा 'उराले' इति, उदारः-प्रधानः अथवा उरालो-भीष्मः उग्रादिविशिष्टतपःकरणतः पार्श्वस्थानामल्पसत्त्वाया दृत्तिः नामतिभयानक इति भावः, तथा घोरो-निघृणः परीषहेन्द्रियादिरिपुगणविनाशनमधिकृत्य निर्दय इतियावत्, तथा घोरा-अन्यैर्दुरनु चरा गुणा मूलगुणादयो यस्य स घोरगुणः, तथा घोरैस्तपोभिस्तपस्वी घोरतपस्वी, 'घोरबंभचेरवासी' इति घोरं-दारुणमल्पसत्त्वैर्दुरनुचरत्वात् ब्रह्मचर्यं यत् तत्र वस्तुं शीलं यस्य स तया, 'उच्छृहसरीरे' इति उच्छृढम्-उज्झितमिवोज्झितं संस्कारपरित्यागात् शरीरं येन स उच्छूढशरीरः, 'संवित्तविउलतेउलेसे' इति साङ्घिसा-शरीरान्तर्गतत्वेन हस्वतां गता विपुला-विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्या-विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा, 'चउदसपुत्वी ' इति चतुर्दश पूर्वाणि विद्यन्ते यस्य तेनैव तेषां रचितत्वात् असौ चतुर्दशपूर्वी, अनेन तस्य श्रुतकेवलितामाह, स चाव|धिज्ञानादिविकलोऽपि स्यादत आह-'चउनाणोवगए। मतिश्रुतावधिमनःपर्यायज्ञानचतुष्टयसमन्वितः, उक्तविशेषणद्वययुक्तोऽपि कश्चिन्न समग्रश्रुतविषयव्यापिज्ञानो भवति चतुर्दशपूर्वविदामपि षट्स्थानपतितत्वेन श्रवणादत आह-'सर्वाक्षरसन्निपाती' अक्षराणां सन्निपाताः-संयोगाः अक्षरसन्निपाताः सर्वे च ते अक्षरसन्निपाताश्च सर्वाक्षरसन्निपातास्ते यस्य ज्ञेयाः स तथा, किमुक्तं भवति ?-या काचित् जगति पदानुपूर्वी वाक्यानुपूर्वी वा संभवति ताः सर्वा अपि जानातीति, एवंगुणविशिष्टो भगवान् विनयराशिरिव साक्षादितिकृत्वा शिष्याचारत्वाच्च श्रमणस्य भगवतो महावीरस्यादृरसामन्ते विहरतीति योगः, तत्र दूरं-विप्रकृष्टं सामन्तं-सन्निकृष्टं तत्प्र- तिषेधाददूरसामन्तं ततो नातिदूरे नातिनिकटे इत्यर्थः, किविशिष्टः सन् तत्र विहरतीत्यत आह-' ऊजाण अहोसिरे ऊर्ध्व ॥ ५७ ॥ NBN dain Education For Personal & Private Use Only A inelibrary.org Page #117 -------------------------------------------------------------------------- ________________ Jain Education I जानुनी यस्यासावृर्ध्वजानुः, अधः शिरा नोर्द्ध तिर्यग्वा विक्षिप्तदृष्टिः किन्तु नियतभूभागनियमितदृष्टिरित्यर्थः, 'झाणकोट्टोवगए ' इति ध्यानं - धर्मध्यानं शुक्लध्यानं च तदेव कोष्ठः- कुशूलो ध्यानकोष्ठस्तमुपगतो ध्यानकोष्ठोपगतो, यथा हि कोष्टके धान्यं प्रक्षिप्तमविप्रसृतं भवति एवं भगवानपि ध्यानतोऽविप्रकीर्णेन्द्रियान्तःकरणवृत्तिरित्यर्थः, 'संयमेन पञ्चाश्रवनिरोधादिलक्षणेन तपसा| अनशनादिना चशब्दोऽत्र समुच्चयार्थो लुप्तो द्रष्टव्यः, संयमतपोग्रहणमनयोः प्रधानमोक्षाङ्गताख्यापनार्थी, प्राधान्यं संयमस्य नवकर्मा - नुपादानहेतुत्वेन तपसश्च पुराणकर्मनिर्जराहेतुत्वेन, तथाहि - अभिनवकर्मानुपादानात् पुराणकर्म्मक्षपणाच्च जायते सकलकर्मक्षयलक्षणो मोक्षस्ततो भवति संयमतपसोर्मोक्षं प्रति प्राधान्यमिति ' अप्पाणं भावेमाणे विहरति ' इति, आत्मानं वासयन् तिष्ठति । तएण ' मित्यादि, ततो ध्यानकोष्ठोपगतविहरणादनन्तरं 'ण' मिति वाक्यालङ्कारे स भगवान् गौतमो 'जातसड्डे ' इत्यादि, जातश्रद्धादिविशेषणविशिष्टः सन् उत्तिष्ठतीति योगः, तत्र जाता-प्रवृत्ता श्रद्धा-इच्छा वक्ष्यमाणार्थतत्त्वावगमं प्रति यस्यासौ जातश्रद्धः तथा जातः संशयो यस्य स जातसंशयः, संशयो नाम अनवधारितार्थ ज्ञानं, स चैवं इत्थं नामास्य दिव्या देवर्द्धिविस्तृता अभवत् इदानीं सा क गतेति, तथा 'जायकुतूहले ' इति जातं कुतूहलं यस्य स जातकुतूहल:, जातौत्सुक्य इत्यर्थः तथा कथममुमर्थ भगवान् प्ररूपयिष्यति इति, तथा ' उप्पन्नसडे ' उत्पन्ना प्रागभूता सती भूता श्रद्धा यस्यासौ उत्पन्नश्रद्धः, अथ जातश्रद्ध इत्येतदेवास्तु ॐ किमर्थमुत्पन्नश्रद्ध इति, प्रवृत्तश्रद्धत्वेनैवोत्पन्नश्रद्धत्वस्य लब्धत्वात्, न हि अनुत्पन्ना श्रद्धा प्रवर्त्तते इति, अत्रोच्यते, हेतुत्वप्रदर्शनार्थ, तथाहि - कथं प्रवृत्तश्रद्धः ?, उच्यते, यत उत्पन्नश्रद्धः, इति हेतुत्वदर्शनं चोपपन्नं, तस्य काव्यालङ्कारत्वात् यथा 'प्रवृत्तदीपामप्रवृत्तभास्करां, प्रकाशचन्द्रां बुबुधे विभावरी मित्यत्र, अत्र हि यद्यपि प्रवृत्तदीपादित्वादेवाप्रवृत्त भास्करत्वमुपगतं तथाप्यप्रवृत्त भास्करत्वं 87070708070800307038738 For Personal & Private Use Only ainelibrary.org Page #118 -------------------------------------------------------------------------- ________________ भगवद्गौतम। वर्णनं श्रीराजप्रश्नी प्रवृत्तदीपत्वादेर्हेतुतयोपन्यस्तमिति सम्यक्, 'उप्पन्नसड़े उप्पन्नसंसये' इति प्राग्वत् , तथा 'संजायसड़े' इत्यादि पदषट्कं प्राग्वत, मलयगिरी- 10नवरमिह संशब्दः प्रकादिवचनो वेदितव्यः, 'उडाए उद्वेइ 'त्ति उत्थानमुत्था-ऊर्दू वर्त्तनं तया उत्तिष्ठति, इह ' उद्वेइ ' इत्युक्ते या वृत्तिः क्रियारम्भमात्रमपि प्रतीयेत यथा वक्तमुत्तिष्ठते ततस्तद्वयवच्छेदार्थमुत्थायेत्युक्तं उत्थया उत्थाय जेणेवेत्यादि यस्मिन् दिग्भागे श्रमणो भगवान् महावीरो वर्तते । तेणेवेति तस्मिन्नेव दिग्भागे उपागच्छति, उपागत्य च श्रमणं त्रिकृत्वः-त्रिवारान् आदक्षिण॥५८॥ प्रदक्षिणीकरोति, आदक्षिणप्रदक्षिणीकृत्य च वन्दते नमस्यति वन्दित्वा नमस्यित्वा एवमवादीत् । 'सूरियाभस्स णं भंते ! ' इत्यादि, 'कहिंगए' इति क गतः, तत्र गमनमन्तरप्रवेशाभावेऽपि दृष्टं यथा भित्तो गतो धूलिरिति, एषोऽपि दिव्यानुभावो यद्येवं कचित्तत्यासन्ने प्रदेशे गतः स्यात्ततो दृश्येत न चासो दृश्यते, ततो भूयः पृच्छति- कहिं अणुपवितु । इति कानुप्रविष्टः ? कान्तीन इति भावः । भगवानाह-गौतम ! शरीरं गतः शरीरमनुप्रविष्टः पुनः पृच्छति-'सेकेणठेण' मित्यादि, अथ केनार्थेन-केन हेतुना भदन्त ! एवमुच्यते-शरीरं गतः शरीरमनुप्रविष्टः?, भगवानाह-गौतम ! 'से जहानामए ' इत्यादि, कूटस्येव-पर्वतशिखरस्येवाकारो यस्याः सा कूटाकारा, यस्या उपरि आच्छादनं शिखराकारं सा कूटाकारेति भावः, कूटाकारा चासौ शाला च कुटाकारशाला, यदिवा कूटाकारेण शिखराकृत्योपलाक्षिता शाला कूटाकारशाला स्यात् , 'दुहतो लित्ता' इति बहिरन्तश्च गोमयादिना लिप्ता गुप्ता-बहिःमाकारावृता गुप्तद्वारा द्वारस्थगनात् यदिवा गुप्ता गुप्तद्वारा-केषाश्चित् द्वाराणां स्थगितत्वात् केषाश्चिच्चास्थगितत्वादिति निवाता-वायोरप्रवेशात् किल महद् गृहं निवातं प्रायो न भवति तत आह-निवातगम्भीरा-निवाता सती गम्भीरा निवातगम्भीरा, निवाता सती विशाला | इत्यर्थः , ततस्तस्याः कूटाकारशालाया अदूरसामन्ते-नातिदूरे निकटे वा प्रदेशे महान् एकोऽन्यतरो जनसमूहस्तिष्ठति, स च एक ॥५८॥ Jain Education nal For Personal & Private Use Only HOJainelibrary.org Page #119 -------------------------------------------------------------------------- ________________ Jain Education Inte 7000067880085066706006 महत् अभ्ररूपं वार्डलं अभ्रवाईलं, धाराभिपातरहितं सम्भाव्यवर्षे वार्दलमित्यर्थः, वर्षप्रधानं वार्दलकं वर्षवार्दलकं वर्षं कुर्वन्तं वादलकं महावातं वा 'एज्जमाण' मिति आयान्तं - आगच्छन्तं पश्यति, दृष्ट्वा च तं 'कूडागारसालं' द्वितीया षष्ठ्यर्थे तस्याः कूटाकारशालाया अन्तरं ततोऽनुप्रविश्य तिष्ठति, एवं सूर्याभस्यापि देवस्य सा तथा विशाला दिव्या देवर्धिर्दिव्या देवद्युतिर्दिव्यो देवानुभावः शरीरमनुमविष्टः 'से- एणट्टेण' मित्यादि, अनेन प्रकारेण गौतम ! एवमुच्यते-' सुरियाभस्से ' त्यादि, भूयो गौतमः पृच्छति कहिं णं भंते! सूरियाभस्स देवस्स सूरिया णामं विमाणे पन्नत्ते ?, गोयमा ! जंबूद्दीवे दीवे मंदरस्स पवयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजातो भूमिभागातो उट्टं चंदिमसूरियगहगणणक्खततारारूवाणं बहूईं जोयणाईं बहूई जोयणसयाई बहूई जोयणसहस्साईं बहूई जोयणसय सहस्साई जोयकोडीओ बहुईओ जोयणसय सहस्सकोडीओ उड़ दूरं वीतीवइत्ता एत्थ णं सोहम्मे कप्पे नाम कप्पे पन्नत्ते पाईणपडीणआयते उदीर्णदाहिणविच्छिष्णे अद्धचंदसंठाणसंठिते अच्चिमालिभासरासिवणा असंखेज्जाओ जोयण कोडाकोडीओ आयामविकखंभेणं असंखेज्जाओ जोयणकोडाकोडीओ परिक्वेवेणं इत्थ णं सोहम्माणं देवाणं बत्तीसं विमाणावास सय सहरसाईं भवतीति मक्खायं, ते णं विमाणा सवरयणामया अच्छा जाव पडिरुवा, तेसिणं विमाणाणं बहुमज्झदेसभाए पंच वर्डिसया पं० तंजहा१ असोगवडिंसते २ सत्तवन्नवर्डिसते ३ चंपकवडिंसते ४ चूयगवडिंसते ५ मझे सोहम्मवर्डिसए, तेणं For Personal & Private Use Only 160038405850783860846787 helibrary.org Page #120 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरीया वृत्तिः हामूर्याभवि मानवर्णनं ॥ ५९॥ वडिंसगा सबरयणामया अच्छा जाव पडिरूवा, तस्स णं सोहम्मवडिंसगस्स महाविमाणस्स पुरच्छिमेणं तिरियमसंखेजाइं जोयणसयसहस्साई वीईवइत्ता एत्थ णं सूरियाभस्स देवस्स सूरियाभे नामं विमाणे पन्नने, अद्धत्तेरस जोयणसयसहस्साइं आयामविकखंभेणं गुणयालीसं च सयसहस्साई बावन्नं च सहस्साई अद्ध य अडयाले जोयणसते परिक्खेवेणं, सेणं एगेणं पागारेणं सवओ समंता संपरिखित्ते, से णं पागारे तिन्नि जोयणसयाई उई उच्चत्तेणं मूले एगं जोयणसयं विक्खंभेणं मज्झे पन्नासं जोयणाई विकखंभेणं उप्पिं पणवीसं जोयणाइं विकखंभेणं मूले विच्छिन्ने मज्झे संखित्ते उप्पिं तणुए गोपुच्छसंठाणसंठिए सबकणगामए अच्छे जाव पडिरूवे, सेणं पागारे णाणा माण] विहपंचवन्नेहिं कविसीसएहिं उवसोभिते, तंजहा-किण्हेहिं नीलहिं लोहितेहिं हालिद्देहिं सुकिल्लेहिं कविसीसएहि, ते णं कविसीसगा एग जोयणं आयामेणं अद्धजोयणं विखंभेणं देसूणं जोयणं उई उच्चत्तेणं सबमणि (रयणा)मया अच्छा जाव पडिरूवा, सूरियाभस्स णं विमाणस्स एगमेगाए बाहाए दारसहस्सं २ भवतीति मक्खायं, ते णं दारा पंचजोयणसयाई उई उच्चत्तेणं अडाइजाई जोयणसयाई विक्रखंभेणं तावइयं चेव पवेसेणं सेया वरकणगथूभियागा ईहामियउसभतुरगणरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभृग्गयवरवयरवेइया परिगयाभिरामा विजाहरजमलजुयलजंतजुत्तंपिव अच्चीसहस्समा ॥ ५९। dain Education For Personal & Private Use Only Lainelibrary.org Page #121 -------------------------------------------------------------------------- ________________ लिणीया रूवगसहस्सकलिया भिसमाणा भिब्भिसमाणा चखुल्लोयणलेसा सुहफासा ससिरीयरूवा वन्नो दाराणं तेसिं होइ, तंजहा-बइरामया णिम्मा रिद्रामया पइदाणा वेरुलियमया सूइखंभा जायरूवोवचियपवरपंचवन्नमणिरयणकोट्टिमतला हंसगम्भमया एलुया गोमेजमया इंदकीला लोहियखमतीतो दारचेडीओ जोईरसमया उत्तरंगा लोहियक्खमईओ मूईओ वयरामया संधी नाणामणिमया समुग्गया वयरामया अग्गला अग्गलपासाया रययामयाओ आवत्तणपेढियाओ अंकुत्तरपासगा निरंतरियघणकवाडा भित्तीसु चेव भित्तिगुलिता छप्पन्ना तिण्णि होति गोमाणसिया तइया णाणामणिरयणवालरूवगलीलट्ठिअसालभंजियागा वयरामया कुड्डा रययामया उस्सेहा सवतवणिज्जभया उल्लोया णाणामणिरयणजालपंजरमणिवंसगलोहियक्खपडिवंसगरययभोमा अंकामया पक्खा पक्खबाहाओ जोइरसामया वंसा वंसकवेलुयाओ रयणामयाओ पट्टियाओ जायरूवमईओ ओहाडणीओ वइरामईओ उवरिपुच्छणाओ सबसेयरययामयाच्छायणे अंकामया कणगकूडतवणिजथूभियागा सेया संखतलविमलनिम्मलदधिधणगोखीरफेणरययणिगरप्पगासा तिलगरयणद्धचंदचित्ता नाणामणिदामालंकिया अंतो बहिं च सण्हा तवणिज्जवालयापत्थडा सुहफासा सस्सिरीयरूवा पासाईया दरिमणिज्जा अभिरूवा पडिरूवा ( सूत्र २७) S lnelibrary.org Jain Education in For Personal & Private Use Only Page #122 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरीया वृत्तिः मूयाभावमानवर्णनं मू०२७ ॥६ ॥ कसूर्याभस्य देवस्य सूर्याभ विमानं प्रज्ञप्तं ?, भगवानाह-गौतम ! अस्मिन् जम्बुद्वीपे यो मन्दरः पर्वतस्तस्य दक्षिणतोऽस्यारत्नप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादू चन्द्रमूर्यग्रहगणनक्षत्रतारारूपाणामपि पुरतो बहूनि योजनानि बहूनि योजनशतानि ततो बुद्धया बहुबहुतरोत्प्लवनेन बहूनि योजनसहस्राप्येवमेव बहूनि योजनशतसहस्राणि एवमेव च बहीर्योजनकोटीरेवमेव च बहीर्योजनकोटीकोटीरूद्ध दूरमुल्लुत्य अत्र-सार्द्धरज्जुप्रमाणे प्रदेशे सौधम्मो नाम कल्पः प्रज्ञप्तः, स च प्राचीनापाचीनायतः, पूर्वापरायतः इत्यर्थः, उदग्दक्षिणविस्तीर्णः, अर्द्धचन्द्रसंस्थानसस्थितो, द्वौ हि सौधर्मशानदेवलोकौ समुदितौ परिपूर्णचन्द्रमण्डलसंस्थानसंस्थिती, तयोश्च मेरोदक्षिणवर्ती सौधर्मकल्प उत्तरवर्ती ईशानकल्पः ततो भवति सौधर्मकल्पः चन्द्रसंस्थानसंस्थितः, 'अच्चिमाली' इति अचींषि-किरणानि तेषां माला |आर्धिर्माला सा अस्यास्तीति अर्चिाली किरणमालासफुल इत्यर्थः, असख्येययोजनकोटीकोटी: 'आयामविवखंभेणं । ति आयामश्च विष्कम्भश्चायामविष्कम्भं समाहारो द्वन्द्वरतेन, आयामेन च विष्कम्भेन चेत्यर्थः, असख्येया योजनकोटीकोट्यः 'परिकखेवेणं । परिधिना 'सवरयणामए' इति सर्वात्मना सनमयः 'जाव पडिरूवे ' इति यावत्करणात् ' अच्छे सण्हे घड़े महे ।। इत्यादिविशेषणकदम्बकपरिग्रहः, 'तत्थ ण' मित्यादि, तत्र सौधर्मे कल्पे द्वात्रिंशत् विमानशतसहस्राणि भवन्ति इत्याख्यातं मया शेषैश्च तीर्थकृद्भिः॥' ते णं विमाणे ' त्यादि, तानि विमानानि मूत्रे पुंस्त्वं प्राकृतत्वात् सवरत्नमयानि-सामस्त्येन रत्नमयानि | अच्छान आकाशस्फटिकवदतिनिर्मलानि अत्रापि यावत्करणात् 'सण्हा लव्हा घट्टा मट्टा नीरया' इत्यादि विशेषणजातं द्रष्टव्यं, तच्च प्रागेवानेकशी व्याख्यातं ' तेसिण' मित्यादि, तेषां विमानानां बहुमध्यदेशभागे त्रयोदशप्रस्तटे सर्वत्रापि विमानावतंसकानां स्वस्वकल्पचरमप्रस्तटवर्तित्वात् पश्चावंतसका:-पश्च विमानावतंसकाः प्रज्ञप्ताः, तद्यथा-अशोकावतंसक:-अशोकावतंसकनामा, Jain Education a l For Personal & Private Use Only M ainelibrary.org Page #123 -------------------------------------------------------------------------- ________________ सच पूर्वस्यां दिशि, ततो दक्षिणस्यां सप्तपर्णावतंसकः पश्चिमायां चम्पकावतंसकः उत्तरस्यां चूतावतंसकः मध्ये सौधर्मावतंसकर, ते च पश्चापि विमानावतंसकाः सर्वरत्नमया ' अच्छा जाव पडिरूवा' इति यावत्करणादत्रापि ' सहा लप्हा घट्टा मट्ठा' इत्यादि विशेपणजातमवगन्तव्यम् , अस्य च सौधर्मावतंसकस्य पूर्वस्यां दिशि तिर्यक असङ्ख्येयानि योजनशतसहस्राणि व्यतिव्रज्य-अतिक्रम्यात्र | सूर्याभस्य देवस्य सूर्याभं नाम विमानं प्रज्ञप्तं, अर्द्ध त्रयोदशं येषां तानि अर्द्धत्रयोदशानि, सार्दानि द्वादशेत्यर्थः, योजनशतसहस्राव्यायामविष्कम्भेन, एकोनचत्वारिंशत् योजनशतसहस्राणि द्विपञ्चाशत्सहस्राणि अष्टौ च योजनशतानि अष्टचत्वारिंशदधिकानि ३९५२८४८ किश्चिद्विशेषाधिकानि 'परिक्षेपेण' परिधिना, इदं च परिक्षेपपरिमाणं 'विवखंभवग्गदहगुणकरणी वट्टस्स परिरओ होइ । इति करणवशात् स्वयमानेतव्यं, सुगमत्वात् । ‘से णं एगण' मित्यादि, तद्विमानमेकेन प्राकारेण सर्वतः-सर्वासु दिक्षु समन्ततः-सामस्त्येन परिक्षिप्तं ॥ ‘से णं पागारे' इत्यादि, स प्राकारः त्रीणि योजनशतानि ऊर्ध्वमुच्चैरत्वेन मूले एक योजनशतं निष्कम्भेण मध्यभागे पञ्चाशत् , मूलादारभ्य मध्यभागं यावत् योजने योजने योजनत्रिभागस्य विष्कम्भतखुटितत्वात् , उपरि-मस्तके पञ्चविंशतियोजनानि विष्कम्भेण, मध्यभागादारभ्योपरितनमस्तकं यावत् योजने योजने योजनषडागस्य विष्कम्भतो हीयमानतया लभ्यमानत्वात् , अत एव मूले विस्तीर्णो मध्ये संक्षिप्तः, पञ्चाशतो योजनानां त्रुटितत्वात् , उपरि तनुकः पञ्चविंशतियोजनमात्रविस्तारात्मकत्वात् , अत एव गोपुच्छसंस्थानसंस्थितः, 'सवरयणामए अच्छे । इत्यादि विशेषणजातं प्राग्वत् , ' से णं पागारे | इत्यादि, स प्राकारो'णाणाविहपंचवन्नेहिं । इति नानाविधानि च तानि पञ्चवर्णानि च नानाविधपञ्चवर्णानि तैः, नानाविधत्वं च पञ्चवणापेक्षया द्रष्टव्यं कृष्णादिवर्णतारतम्यापेक्षया वा, पञ्चवर्णत्वमेव प्रकटयति- 'कण्हेहिं' इत्यादि, 'ते णं कविसीसगा' Jain Education in For Personal & Private Use Only Page #124 -------------------------------------------------------------------------- ________________ मूर्याभवि| मानद्वार वर्णन मृ०२७ श्रीराजप्रश्नी इत्यदि, तानि कापशीर्षकाणि प्रत्येकं योजनमेकमायामतो-दयेणार्द्ध योजनं विष्कम्भेण देशोनयोजनमुच्चैस्त्वेन 'सत्वरयणामया मलयगिरी-इत्यादि विशेषणजातं प्राग्वत् । ' मूरियाभस्स ण' मित्यादि, एकैकस्यां बाहायां द्वारसहस्रामिति सर्वसङ्ख्यया चत्वारि द्वारसहस्राणि, या वृत्तिः तानि च द्वाराणि प्रत्येकं पञ्चयोजनशतान्यूर्द्ध उच्चैस्त्वेन अर्द्धतृतीयानि योजनशतानि विष्कम्भतः 'तावइयं चेवे' ति अर्द्धतृतीयान्येव योजनशतानि प्रवेशतः ‘सेया' इत्यादि, तानि च द्वाराणि सर्वाण्युपरि श्वेतानि-श्वेतवर्णोपेतानि बाहुल्येनाङ्करत्नमयत्वात् | वरकणगथूभियागा' इति वरकनका-बरकनकमयी स्तूपिका-शिखरं येषां तानि तथा, 'ईहामिगउसभतुरगमरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवरवयरवेइयापरिगयाभिरामा विजाहरजमलजुयलजंतजुत्ताविव अच्चीसहस्समालिणीया रूवगसहस्सकलिया भिसमाणा भिब्भिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा' इति विशेपणजातं यानविमानवद्भावनीयं, 'वन्नो दाराणं तेसि होइ ' इति तेषां द्वाराणां वर्णः-स्वरूपं व्यावर्णनमयं भवति, तमेव कथयति तंजहे ' त्यादि, तद्यथा-'वइरामया णिम्मा ' इति नेमा नाम द्वाराणां भूमिभागादूर्द्ध निष्क्रामन्तः प्रदेशास्ते सर्वे वज्रमया-वज्ररत्नमयाः, वज्रशब्दस्य दीर्घत्वं प्राकृतत्वात् , एवमन्यत्रापि द्रष्टव्यं, 'रिद्वामया पइटाणा' रिष्ठमया-रिष्ठरत्नमयानि प्रतिष्ठानानिमूलपादाः 'वेरुलियमया खंभा' इति वैडूर्यरत्नमयाः स्तम्भाः 'जायरूवोवचियपवरपंचवन्न चरमणिरयणकुट्टिमतला ' जातरूपेणसुवर्गेन उपचितैः-युक्तः प्रवरैः-प्रधानैः पञ्चवर्णमणिभिः-चन्द्रकान्तादिभिः रत्नैः-कर्केतनादिभिः कुष्टिमतलं-बद्धभूमितलं येषां ते | तथा 'हंसगब्भमया एलुया' हंसगर्भमया-हंसगर्भाख्यरत्नमया एलुका-देहल्यः ‘गोमेज्जमया इंदकीला' इति गोमेजकरत्नमया 13 इन्द्रकीलाः, 'लोहियक्रवमईओ' लोहिताक्षरत्नमय्यः ' चेडाओ' इति द्वारशाखा 'जोइरसमया उत्तरंगा' इति द्वारस्योपरि GAINS ॥ ६ ॥ dal Education in For Personal & Private Use Only Shelibrary.org Page #125 -------------------------------------------------------------------------- ________________ तिर्यग्व्यवस्थितमुत्तरङ्गं तानि ज्योतीरसमयानि-ज्योतीरसाख्यरत्नात्मकानि 'लोहियक्खमईओ' लोहिताशमय्यो लोहिताक्षर नाधिकाः सूचयः-फलकद्वयसम्बन्धविघटनाभावहेतुः पादुकास्थानीयाः 'वइरामया संधी' वज्रमयाः सन्धयः सन्धिमेलाः फलकानां, किमुक्तं भवति ?-वज्ररत्नपूरिताः फलकानां सन्धयः, 'नाणामणिमया समुग्गया' इति समुद्गका इव समुद्गकाः- शूचिकागृहाणि तानि नानामणिमयानि 'वयरामया अग्गला अग्गलपासाया' अर्गलाः-प्रतीताः अर्गलाप्रासादा यत्रार्गला नियम्यन्ते, आह च जीवाभिगममूलटीकाकार:-"अर्गलाप्रासादो यत्रार्गला नियम्यन्ते इति" एते द्वये अपि वज्ररत्नमय्यौ 'रययामयाओ आवत्तणपेढियाओ' इति आवर्तनपीठिका नाम यत्रेन्द्रकीलको भवति, उक्तश्च विजयद्वारचिन्तायां जीवाभिगममूलटीकाकारेण- "आवर्तनपीठिका यन्द्रकीलको भवतीति ' अंकुत्तरपासगा' इति अङ्कग-अङ्करत्नमया उत्तरपार्था येषां द्वाराणां तानि अगत्तरपार्श्वकाणि 'निरंतरियघणकवाडा' इति निर्गता अन्तरिका-लघ्वन्तररूपा येषां ते निरन्तारका अत एव घना निरन्तरिका घनाः कपाटा येषां द्वाराणां तानि निरन्तरिकधनकपाटानि 'भित्तिसु चेव भित्तिगुलिया छप्पन्ना तिन्नि होंति' इति तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोः भित्तिषुभित्तिगताः भित्तिगुलिका-पीठकस्थानीयाः तिस्रः षट्पञ्चाशत्प्रमाणा भवन्ति 'गोमाणसिया (सजा) तइया' इति गोमनस्यः शय्या 'तइया' इति तावन्मात्राः षट्पञ्चाशत्रिकसङ्ख्याका इत्यर्थः ‘णाणामणिरय णवालरूवगलीलवियसालभंजियागा' इति इदं द्वारविशेषणमेव, नानामाणिरत्नानि-नानामाणिरत्नमयानि व्यालरूपकाणि लीलास्थितशालभञ्जिकाश्च-लीलास्थितपुत्तलिका येषु तानि , तथा 'वयरामया कूडा रययामया उस्सेहा' इति कूडो-माडभाग उच्छ्यः -शिखरं, आह च जीवाभिगममूलटीकाकृत्-'कूडो माडभाग उच्छ्रयः शिखर ' मिति, नवरमत्र शिखराणि तेषामेव माडभागानां सम्बन्धीनि वेदितव्यानि, द्वारशिखराणामुक्तत्वात् वक्ष्य Jain Education. Indreeslal For Personal & Private Use Only nelibrary.org Page #126 -------------------------------------------------------------------------- ________________ सूर्याभविमानद्वार वर्णनं Ho माणत्वाच, 'सवतवणिज्जमया उल्लोया' उल्लोका-उपरिभागाः सर्वतपनीयमयाः-सर्वात्मना तपनीयरूपसुवर्णविशेषमयाः 'नाणाश्रीराजप्रश्नी मणिरयणजालपंजरमणिवंसगलोहियवखपडिवंसगरययभोमा' इति मणयो-मणिमया वंशा येषु तानि मणिमयवंशकानि लोहितामलयमिरी ख्यानि-लोहितारख्यमयाः प्रतिवंशा येषु तानि लोहिताख्यप्रतिवंशकानि रजता-रजतमयी भूमिर्येषां तानि रजतभूमानि प्राकृतया वृत्तिः त्वात्समासान्तः मणिवंशकानि लोहिताख्यप्रतिवंशकानि रजतभूमानि नानामणिरत्नानि-नानामणिरत्नमयानि जालपञ्जराणि॥६२॥ गवाक्षापरपर्यायाणि येषु तानि तथा, पदानामनन्वयोपनिपातः प्राकृतत्वात् , ' अंकामया पक्खा पवखवाहाओ' इति अङ्को-रत्न विशेषस्तन्मयाः पक्षास्तदेकदेशभूताः पक्षवाहवोऽपि तदेकदेशभूता एवाङ्कमय्यः, आह च जीवाभिगममूलटीकाकृत्-"अङ्कमयाः पक्षास्तदेकदेशभूता एवं पक्षबाहवोऽपि द्रष्टव्या" इति, 'जोईरसामया वसा वंसकवेल्लुका य ' इति ज्योतीरसं नाम रत्नं तन्मया वंशाः-महान्तः पृष्ठवंशा 'बंसकवेल्लया य ' इति महतां पृष्ठवंशानामुभयतस्तिर्यक् स्थाप्यमाना वंशाः कवेल्लकानि प्रतीतानि 'रययामईओ पट्टिआओ' इति रजतमय्यः पट्टिका-वंशानामुपरि कम्बास्थानीयाः 'जायरूवमईओ ओहाडणीयो' जातरूपं-सुवर्णविशेषस्तन्मय्यः 'ओहाडणीओ' अवघाटिन्यः आच्छादनहेतुकम्बोपरिस्थाप्यमानमहाप्रमाणीकलिञ्चस्थानीयाः 'वयरामईओ उवरिं पुञ्छणाओ' इति वज्रमय्यो-वज्ररत्नात्मिका अवघाटनीनामुपरि पुन्छन्यो-निबिडतराच्छादनहेतुश्लक्ष्णतरतृणविशेषस्थानीयाः, उक्तं च जीवाभिगममूलटीकाकारेण-"ओहाडणाग्रहणं महत् क्षुल्लकं च पुञ्छना इति" 'सबसेयरययामयाच्छायणे' इति सर्वश्वेतं रजतमयं पुञ्छनीनामुपरि कवेल्लुकानामध आच्छादनं ' अङ्कमयकणगकूडतवणिज्जथूभियागा' अङ्कमयानि बाहुल्येनारत्नSमयानि पक्षरवातादीनामरत्नात्मकत्वात् कनकानि-कनकमयानि कूटानि-महान्ति शिखराणि येषां तानि कनककूटानि तप ॥६२॥ Jain Education Mainal For Personal & Private Use Only N ainelibrary.org| Page #127 -------------------------------------------------------------------------- ________________ नीयानि-तपनीयस्तूपिकानि, ततः पदत्रयस्यापि कर्मधारयः, एतेन यत् प्राक् सामान्येन उत्क्षिप्तं ' सेयावरकणगधूभियागा' इति तदेव प्रपञ्चतो भावितमिति, सम्पति तदेव श्वेतत्वमुपसंहारव्याजेन भूय उपदर्शयति सेया-श्वेतानि, श्वेतत्वमेवोपमया द्रढयति संखतलविमलनिम्मलदधियणगोखीरफेणरययनिगरप्पगासा' इति विगतं मलं विमलं यत् शङतलं-शङ्कस्योपरितनो भागो यश्च निमलो दधिधनः-घनीभूतं दधि गोक्षीरफेनो रजतनिकरश्च तद्वत् प्रकाशः-प्रतिभासो येषां तानि तथा ' तिलगरयणद्धचंदचित्ता इति तिलकरत्नानि-पुण्डविशेषास्तैरर्द्धचन्द्रश्च चित्राणि नानारूपाणि तिलकरत्नार्द्धचन्द्रचित्राणि, कचित् 'सन्तलविमलनिम्मलदहिघणगोखीरफेणरययनियरप्पगासद्धचंदचित्ताई' इति पाठः, तत्र पूर्ववत् पृथक् पृथक् व्युत्पत्तिं कृत्वा पश्चात् पदद्वयस्य २ कर्मधारयः, 'नाणामणिदामालंकिया' इति नानामणयो-नानामणिमयानि दामानि-मालास्तैरलङ्कृतानि नानामणिदामालङ्कृतानि अन्तवहिश्च श्लक्ष्णानि-श्लक्ष्णपुद्गलस्कन्धनिर्मापितानि तवणिजवालुयापत्थडा ' इति तपनीयाः-तपनीयमय्यो या वालुका:-सिकतास्तासां प्रस्तटः-प्रस्तरो येषु तानि तथा 'सुहफासा' इति सुखः-सुखहेतुः स्पों येषु तानि सुखस्पर्शानि सश्रीकरूपाणि पासादीयानीत्यादि प्राग्वत् । तेसि णं दाराणं उभओ पासे दुहओ निसीहियाए सोलस २ चंदणकलसपरिवाडीओ पन्नत्ताओ, ते णं चंदणकलसा वरकमलपइदाणा सुरभिवरवारिपडिपुण्णा चंदनकयचच्चागा आविद्धकंठेगुणा पउमुप्पलपिहाणा सवरयणामया अच्छाजाव पडिरूवा महया २ इंदकुंभसमाणा पन्नत्ता समणाउसो!, तेसिणं दाराणं उभओ पासे दुहओ णिसीहिराए सोलस २ णागदतपरिवाडीओ पन्नत्ताओ, ते णं णागदंता Jain Education in For Personal & Private Use Only helbrary.org Page #128 -------------------------------------------------------------------------- ________________ श्रीराजमश्री मलयगिरी - या वृत्तिः | ॥ ६३ ॥ Jain Education मुत्ताजालंतरुसियहेमजालगवक्खजालखिंखिणी (घंटा) जालपरिखित्ता अब्भुग्गया अभिणिसिट्ठा तिरियसुसंपग्गहिया अहे पन्नगद्धरुवा पन्नगद्धसंठाणसंठिया सववयरामया अच्छा जाव पडिरूवा महया महया गयत माणा पन्नत्ता समणाउसो !, तेसु णं णागदंतए बहवे किन्हसुत्तबद्धवट्टवग्धारितमलदामकलावा णीललोहित०हालिद ० सुकिलसुत्तवडवग्धारित मल्लदामकलावा, ते णं दामा तवणिज्जलंबूसगा सुवयरमंडियगा जाव कन्नमणणिव्वुत्तिकरेणं संदेणं ते पदेसे सबओ समंता आपूरेमाणा २ सिरीए अईव २ उवसोभेमाणा चिट्ठति । तेसिणं णागदंताणं उवरिं अन्नाओ सोलस सोलस नाग परिवाडीओ पं०, ते णं णागदंता तं चैव जाव महता २ गयदंतसमाणा पन्नत्ता समणाउसो !, तेसु णं णागदंत बहवे रययामया सिक्कगा पन्नत्ता, तेसु णं रययामएस सिक्स बहवे वेरुलियामईओ धूवघडीओ पं०, ताओ णं धूवघडीओ कालागुरुपवरकुंदुरुक्कतुरुक्क धूवमघमघंतगंधुद्धयाभिरामाओ सुगंधवरगंधियातो गंधवट्टिश्याओ ओरालेणं मणुण्णेणं मणहरेण घाणमणणिव्वुइकरेणं गंधेणं ते पदेसे सओ समता जाव चिट्ठति । नेसि णं दाराणं उभओ पासे दुहओ णिसीहियाए सोलस सोलस सालभंजियापरिवाडीओ पन्नत्ताओ, ताओ णं सालभंजियाओ लीलट्ठियाओ सुपइट्ठियाओ सुअलंकियाओ णाणाविहरागवसणाओ णाणामल्लुपिणद्धाओ मुट्ठिगिज्झसुमज्झाओ आमेलगजमलजुयलवट्टियअब्भुन्नयपीणर For Personal & Private Use Only 50.50.50.30303030303030303030 सूर्याभवि मानद्वारवर्णनं सू० २७ | ॥ ६३ ॥ hinelibrary.org Page #129 -------------------------------------------------------------------------- ________________ इयसठियपीवरपओहराओ रत्तावंगाओ असियकेसीओ मिउविसयपसत्थलक्षणसंवेल्लियग्गसिरयाओ ईसिं असोगवरपायवसमुट्ठियाओ वामहत्थग्गहियग्गसालाओ ईसिं अद्भच्छिकडक्खचिदिएणं लूसमाणीओ विव चक्खुल्लोयणलेसेहिं अन्नमन्नं खेजमाणिओ (विव) पुढविपरिणामाओ सासयभावमुवगयाओ चन्दाणणाओ चंदविलासिणीओ चंदद्धसमणिडालाओ चंदाहियसोमदंसणाओ उक्का(विव उज्जोवेमाणाओ) विज्जुघणमिरियसूरदिपंततेयअहिययरसन्निकासाओ सिंगारागारचारुवेसाओ पामा० दरसि० (पडि• अभि०) चिटुंति ( सूत्रम् २७) .. तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनैपोधिकभिावेन 'दुहतो' इति द्विधातो द्विप्रकारायां नैपेवियां, नैपेधिकीनिषीदनस्थानं, आह च जीवाभिगममूलटीकाकृत् -“नषेधिकी निषीदनस्थान"मिति, प्रत्येकं षोडश २[ कलश ] परिपाट्यः प्रज्ञप्ताः, ते च चन्दनकलशा · वरकमलपइटाणा । इति वरं-प्रधानं यत्कमलं तत् प्रतिष्ठानम्-आधारो येषां ते वरकमलप्रतिष्ठानाः, तथा सुरभिवरवारिप्रतिपूर्णाश्चन्दनकृतचर्चाका:-चन्दनकृतोपरामाः ' आविद्धकण्ठेगुणा । इति आविद्धः-आरोपितः कण्ठे गुणो-रक्तसूत्ररूपो येषां ते आविद्धकण्ठेगुणाः, कण्ठेकालवत् सप्तम्या अलुक्, 'पउमुप्पलपिहाणा' इति पद्ममुत्पलं च यथायोगं पिधानं येषां ते पद्मोत्पलपिधानाः 'सवरयणामया अच्छा सहा लण्हा' इत्यादि यावत् 'पडिरूवगा' इति विशेषणकदम्बकं प्राग्वत् 'महया' इति अतिशयेन महान्तः कुम्भानामिन्द्र इन्द्रकुम्भो राजदन्तादिदर्शनादिन्द्रशब्दस्य पूर्वनिपातः महाँश्चासौ इन्द्रकुम्भश्च तस्य समाना महेन्द्रकुम्भसमानाः-महाकलशप्रमाणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ।। Jain Education N a For Personal & Private Use Only Mainelibrary.org Page #130 -------------------------------------------------------------------------- ________________ श्रीराजमनी मलयगिरीया वृत्तिः ॥ ६४ ॥ Jain Education I 600806806087088 'तेसिणं दाराण' मिति तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनै पेधिकीभावेन या द्विधा नैषेधिकी तस्यां प्रत्येकं पोडश षोडश नागदन्तपरिपाट्यः प्रज्ञप्ताः, नागदन्ता - अङ्कुटकाः, ते च नागदन्ता 'मुत्ताजालंतरुसियहेमजालगवक्खजालखिखिणि (घंटा) जाल| परिखित्ता' इति मुक्ताजालानामन्तरेषु यानि उत्सृतानि - लम्बमानानि हेमजालानि - सुवर्णमयदामसमूहा यानि च गवाक्षजालानि - गवाक्षाकृतिरत्नविशेषमालासमूहा यानि च किङ्किणीघटाजालानि - क्षुद्रघण्टासमूहास्तैः परिक्षिप्ताः सर्वतो व्याप्ताः 'अन्भु गया' इति अभिमुखमुद्गताः अग्रिमभागे मनाक् उन्नता इति भावः 'अभिनिसिट्टा ' इति अभिमुखं वहिर्भागाभिमुखं निस्पृष्टानिर्गता अभिनिस्पृष्टा: ' तिरियसुसंपरिग्गहिया' इति तिर्यक् भित्तिप्रदेशैः सुष्ठु - अतिशयेन सम्यक् - मनागप्यचलनेन परिगृहीताः सुसम्परिगृहीताः, 'अहेपन्नगद्धरुवा ' इति अधः - अधस्तनं यत् पन्नगस्य सर्पस्यार्द्धं तस्येव रूपम् - आकारो येषां ते अधः पन्नगार्धरूपाः अधः पन्नगार्द्धवदतिसरला दीर्घाचेति भावः, एतदेव व्याचष्टे - ' पन्नगार्द्ध संस्थान संस्थिताः अधः पन्नगार्द्ध संस्थाना: 'सव्ववयरामया सर्वात्मना वज्रमया 'अच्छा सम्हा' इत्यारभ्य 'जाव पडिरूवा ' इति विशेषणजातं प्राग्वत् 'महया' इति अतिशयेन महान्तो गजदन्तसमाना- गजदन्ताकाराः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् !! 'तेसु णं णागदंत एसु बहवे किन्हसुतबद्धा' तेषु नागदन्तकेषु बहवः कृष्णसूत्रबद्धा ' वग्घारिय' इति अवलम्विता माल्यदामकलापाः - पुष्पमालासमूहा बहवो नीलसूत्रावलम्बितमाल्यदामकलापा एवं लोहितहारिद्रशुक्कसूत्रबद्धा अपि वाच्याः । 'ते णं दामा' इत्यादि, तानि दामानि 'तवणिज्जलंबूसगा' इति तपनीयः- तपनीयमयो लम्बूसगो-दाम्नामग्रिमभागे मण्डनविशेषो येषां तानि तथा, जाव लंबूसकानि, 'सुवन्नपयरगमंडिया' इति पार्श्वतः सामस्त्येन सुवर्णप्रतरेण - सुवर्णपत्रकेण मण्डितानि सुवणप्रतरमण्डितानि 'नाणाविहमणिरयण विविहहार उवसोहियसमुदया' इति नानारूपाणां मणीनां रत्नानां च For Personal & Private Use Only 838484879858787 सूर्याभाव मानद्वार वर्णनं सू० २७ ॥ ६४ ॥ ainelibrary.org Page #131 -------------------------------------------------------------------------- ________________ Jain Education 1 विविधा - विचित्रवर्णा हारा - अष्टादशसरिका अर्द्धहारा-नवसरिकास्तैरुपशोभितः समुदायो येषां तानि तथा 'जाब सिरीए अईव २ उवसोभेमाणा चिट्ठति' इति अत्र यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्यः 'ईसिमप्णोष्णमसंपत्ता पुवावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायं एइज्जमाणा पइज्जमाणा पलंबमाणा पझंझमाणा ओरालेण मणुष्णेणं मणहरेणं कष्णमणनिव्वुइकरेणं सद्देणं ते पए से सबओ समंता आपूरेमाणा २ सिरीए अईव २ उवसोभेमाणा चिट्ठति' एतच्च प्रागेव यानविमानवर्णने व्याख्यातमिति न भूयो व्याख्यायते । ' तेसि णं णागदंताण' मित्यादि, तेषां नागदन्तानामुपरि प्रत्येकमन्याः षोडश षोडश नागदन्तपरिपाट्यः प्रज्ञप्ताः ते च नागदन्ता यावत्करणात् 'मुत्ताजालंतरुसियहेमजालगववखजाल खिखिणिघंटाजालपरिखित्ता' इत्यादि प्रागुक्तं सर्व द्रष्टव्यं यावत् गजदन्तसमानाः प्रज्ञप्ता है श्रमण ! हे आयुष्मन् !' तेसु णं णागदंतएसु' । इत्यादि, तेषु नागदन्तकेषु बहूनि रजतमयानि सिककानि प्रज्ञप्तानि तेषु वररजतमयेषु सिक्ककेषु बहवो - बढ्यो वैडूर्यमय्यो - वैरत्नात्मिका धूपघटिका: ' कालागुरुपवरकुंदुरुक्क - तुरुक्क धूवमघमघंते'त्यादि प्राग्वत् नवरं 'घाणमणनिब्बुइ करेण' मिति घ्राणेन्द्रियमनोनिर्वृतिकरेण । ' तेसि ण' मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनैपेथिकीभावेन द्विधातो- द्विप्रकारायां नैषेधिक्यां षोडश पोडश शालभञ्जिकाप रिपाटयः प्रज्ञप्ताः, ताच | शालभञ्जिका लीलया - ललिताङ्गनिवेशरूपया स्थिता लीलास्थिताः, 'सुपइट्टियाओ' इति सुमनोज्ञतया प्रतिष्ठिताः सुप्रतिष्ठिताः 'सुअलंकियाओ' सुष्ठु - अतिशयेन रमणीयतया अलङ्कृताः स्वलङ्कृताः ' णाणाविहरागवसणाओ ' इति नानाविधोनानाप्रकारो रागो येषां तानि नानाविधरागाणि तानि वसनानि-वस्त्राणि यासां तास्तथा 'नानामल्लपिनद्धाओ' इति नानारूपाणि माल्यानि - पुष्पाणि पिनद्धानि - आविद्धानि यासां ता नानामाल्यपिनद्धाः क्तान्तस्य परनिपातः सुखादिदर्शनात्, For Personal & Private Use Only 9785878738383850858050 ainelibrary.org Page #132 -------------------------------------------------------------------------- ________________ मूर्याभविमानद्वार वर्णन मू० २७ श्रीराजप्रश्नी 'मुद्विगिज्झसुमज्झाओ' शत मुष्टियार्थ सुष्ट-शोभनं मध्यं-मध्यभागो यासांतास्तथा, 'आमेलगजमलजुगलवट्टियअन्भुन्नयपीमलयगिरी- णरइयसंठियपीवरपओहराओ' पीनं-पीवरं रचितं संस्थितं-संस्थानं यकाभ्यां तौ पीनरचितसंस्थानौ आमेलक:-आपीडः या वृत्तिः शेखरक इत्यर्थः तस्य यमलयुगलं-समश्रेणिकं ययुगलं तद्वत् वर्तितौ-बद्धस्वभावावुपचितकठिनभावाविति भावः अभ्युन्नती पीनरचितसंस्थानौ च पयोधरौ यासांतास्तथा, 'रत्तावंगाओ' इति रक्तोऽपाङ्गो-नयनोपान्तरूपो यासां तास्तथा, 'असियकेसिओ ॥६५॥ इति असिताः-कृष्णाः केशा यासां ता असितकेश्यः, एतदेव सविशेषमाचष्टे-'मिउविसयपसत्थलक्खणसंवेल्लियग्गसिरयाओ' मृदवः-कोमला विशदा-निर्मलाः प्रशस्तानि-शोभनानि अस्फुटिताग्रत्वप्रभृतीनि लक्षणानि येषां ते प्रशस्तलक्षणाः 'संवेल्लित' संवृतमग्रं येषां ते संवेल्लितायाः शिरोजाः-केशा यासां ता मृदुविशदप्रशस्तलक्षणसंवेल्लिताग्रशिरोजाः, 'ईसिं असोमवरपायवसमुट्ठियाओ' ईपत्-मनाक् अशोकवरपादपे समुपस्थिताः-आश्रिता ईपदशोकवरपादपसमुपस्थितास्तथा 'वामहत्थग्गहियग्गसालाओ' वामहस्तेन गृहीतमग्रं शालायाः-शाखायाः अर्थादशोकपादपस्य यकाभिस्ता वामहस्तगृहीताग्रशालाः ईसिं अद्धच्छिकडक्खचिट्ठिएणं लूसमाणीओ विवे'ति ईषत्-मनाक् अर्द्ध-तिर्यक् वलितमक्षि येषु कटाक्षरूपेषु चेष्टितेसु तैर्मुष्णन्त्य इव सुरजनानां मनांसि | चक्खुल्लोयणलेसेहिं य अन्नमन्नं खिज्जमाणीओ विव'अन्योऽन्यं परस्परं चक्षुषां लोकनेन-आलोकनेन ये लेशाः-संश्लेषस्तैः खिद्यमाना इव, किमुळं भवति ?-एवंनामानस्ति(म)र्यग्वलिताक्षिकटाक्षैः परस्परमवलोकमाना अवतिष्ठन्ति यथा नूनं परस्परं सौभाग्यासहनतस्तिर्यग्वलिताक्षिकटाक्षः परस्परं खिद्यन्ति इवेति, 'पुढविपरिणामाओ' इति पृथिवीपरिणामरूपाः शाश्वतभावमुपगता विमानवत् 'चंदाणणाओ' इति चन्द्र इवाननं-मुखं यासां तास्तथा 'चंदविलासिणीओ' इति चन्द्रवत् मनोहरं विलसन्तत्यिवंशीलाच ॥६५॥ For Personal & Private Use Only Page #133 -------------------------------------------------------------------------- ________________ द्रविलासिन्यः 'चंदद्धसमनिडालाओ' इति चन्द्रार्द्धसमम्-अष्टमीचन्द्रसमान ललाटं यासा तास्तथा 'चंदाहियसोमदंसणाओ' इति चन्द्रादपि अधिकं सोमं सुभगकान्तिमत् दर्शनम्-आकारो यासां तास्तथा उल्का इव उद्योतमानाः 'विज्जुघणमरिचिसूरदिप्पं . ततेयअहिययरसन्निकासातो' इति विद्युतो ये घना-बहलतरा मरीचयस्तेभ्यो यच्च मूर्यस्य दीप्यमानं दीप्तं-तेजस्तस्मादपि अधिकतरः सन्निकाशः-प्रकाशो यासा तास्तथा, 'सिंगारागारचारुवेसाओ पासाइयाओ दरिसणिज्जाओ पडिरूवाओ अभिरुवाओ चिट्ठति । इति प्राग्वत् ॥ तेसिणं दाराणं उभओ पासे दुहओणिसीहियाए सोलस सोलस जालकडगपरिवाडीओ पन्नत्ता, ते णं जालकडगा सबरयणामया अच्छा जाव पडिरुवा । तेसिणं दाराणं उभओ पासे दुहाओ निसीहियाए सोलस सोलस घंटापरिवाडीओ पन्नत्ता, तासि णं घंटाणं इमेयारूवे वन्नावासे पन्नने, तंजहा-जंबूणयामईओ घंटाओ वयरामयाओ लालाओ णाणामणिमया घंटापासा तवणिज्जामइयाओ संखलाओ रययामयाओ रज्जूतो, ताओ णं घंटाओ ओहस्सराओ मेहस्सराओ सीहस्सराओ दुंदुहिस्सराओ कुंचस्सराओ णंदिस्सराओ णंदिघोसाओ मंजुस्सराओ मंजुघोसाओ सुस्सराओ सुस्सरणिग्घोसाओ उरालेणं मणुनेणं मणहरेणं कन्नमणनिव्वुइकरेणं सद्देणं वे पदेसे सवओ समंता आपूरेमाणीओ २ जाव चिटुंति ॥ तेसिणं दाराणं उभओ पासे दही णिसीहियाए सोलस सोलस वणमालापरिवाडीओ पन्नताओ. dain Education in SNT For Personal & Private Use Only brary.org Page #134 -------------------------------------------------------------------------- ________________ 038308666001020687070. श्रीराजश्री मलयगिरी - या वृत्तिः | ॥ ६६ ॥ Jain Educational ताओ णं वणमालाओ णाणामणिमय दुमलय किसलयपल्लवसमाउलाओ छप्पयपरिभुज्जमाणा सोहंतसस्सियाओ पासाईयाओ ४ । तेसि णं दाराणं उभओ पासे दुहओ णिसीहियाए सोलस २ पगंठगा पन्नत्ता, ते णं पगंठगा अड्डाइज्जाई जोयणसयाई आयामविक्खंभेणं पणवीसं जोयणसयं बाहल्लेणं सववयरामया अच्छा जाव पडिवा । तेसिणं पगंठगाणं उवरिं पत्तेयं २ पासायवडेंसगा पन्नत्ता, ते णं पासावडेंसगा अड्डाइज्जाई जोयणसयाई उई उच्चत्तेणं पणवीसं जोयणसयं विवखंभेणं अब्भुग्गयमूसिअपहसिया इव विवहमणिरयणभत्तिचित्ता वाउय विजयवेजयंत पडा गछ त्ताइ छत्तकलिया तुंगा गंगणतलमणुलिर्हतसिहरा जालंतरयणपंजरुम्मिलियव मणिकणगथू भियागा वियसियसयवत्तपोंडरीया तिलगरयणद्ध चंद चित्ता णाणामणिदामालंकिया अंतो बहिं च सण्हा तवणिज्जवालुयापत्थडा सुहफासा सस्सियरुवा पासादीया दरिसणिज्जा जाव दामा उवरिं पगंठगाणं झया छत्ताइछत्ता । तेसि णं दारांणं उभओ पासे सोलस सोलस तोरणा पन्नत्ता, णाणामणिमया णाणामणिमएस खंभेसु उवणिविट्ठसन्नि विट्ठा जाव पउमहत्थगा, तेसि णं तोरणाणं पुरओ दो दो सालभंजियाओ पन्नताओ, जहा हेट्ठा तहेव तेसि णं तोरणाणं पुरओ नागदंता पन्नत्ता जहा हेट्ठा जाव दामा, तेसि णं तोरणाणं पुरओ दो दो हयसंघाडा गयसंघाडा नरसंघाडा किन्नरसंघाडा किंपुरिससंघाडा महोरगसंघाडा गंधव संघाडा उसभसंघाडा For Personal & Private Use Only 5608708885608708886086360780 सूर्याभवि मानद्वारवर्णनं सू० २७ ॥ ६६ ॥ jainelibrary.org Page #135 -------------------------------------------------------------------------- ________________ सबरयणामया अच्छा जाव पडिरूवा, एवं वीही पंतीओ मिहुणाई। तेसिणं तोरणाणं पुरोदो दो पउमलयाओ जाव सामलयाओ णिचं कुसुमियाओ सबरयणामया अच्छा जाव पडिरूवाओ। तेसिणं तोरणाणं पुरओ दो दो अक्खय (दिसा) सोवत्थिया पन्नत्ता, सबरयणामया अच्छा जाव पडिरूवा, तेसिणं तोरणाणं पुरओ दो दो चंदणकलसा पन्नत्ता, ते णं चंदणकलसा वरकमलपइट्ठाणा तदेव । तेसि णं तोरणाणं पुरतो दो दो भिंगारा पन्नता, ते णं भिंगारा वरकमलपइट्ठाणा जाव महया मत्तगयमुहाकितिसमाणा पन्नत्ता समणाउसो!। तेसि णं तोरणाणं पुरओ दो दो आयंसा पन्नना, तेसिणं आयंसाणं इमेयारूवे वन्नावासे पन्नने, तंजहा-तवणिज्जमया पगंठगा वेरुलियमया सुरया वइरामया दोवारंगा णाणामणिमया मंडला अणुग्धसितनिम्मलाते छायाते समणुबद्धा चंदमंडलपडिणिकासा महया अद्धकायसमाणा पन्नत्ता समणाउसो!। तेसि णं तोरणाणं पुरओ दो दो वइरनाभथाला पं० अच्छतिच्छडियसालितंदुलणहसंदिट्ठपडिपुन्ना इव चिटुंति सवजंबूणयमया जाव पडिरूवा महया महया रहचक्कवालसमाणा पं० समणाउसो!। तेसि णं तोरणाणं पुरओ दो दो पातीओ, ताओ णं पाईओ अच्छोदगपरिहत्थाओ णाणामणिपंचवन्नस्स फलहरियगस्स बहुपडिपुन्नाओ विव चिट्ठति सबरयणामईओ अच्छा जाव पडिरूवाओ महया महया गोकलिंजरचक्कसमाणीओ पन्नत्ताओ समणाउसो!। Jain Education For Personal & Private Use Only L udhinelibrary.org Page #136 -------------------------------------------------------------------------- ________________ श्रीराजमनी मलयगिरी या वृत्तिः ॥ ६७ ॥ Jain Education तोरणा पुरओ दो दो सुपरट्ठा पन्नत्ता णाणाविहभंडविरइया इव चिट्ठति सवरयणामया अच्छा जाव पडिवा । तेसि णं तोरणाणं पुरओ दो दो मणगुलियाओ पन्नत्ताओ, तासि णं मणगुलियासु बहवे सुवन्नरूप्पमया फलगा पन्नत्ता, तेसु णं सुवन्नरूप्पमएस फलगेस बहवे वयरामया नागदंतया पन्नत्ता, तेसु णं वयराम सु णागदंतरासु बहवे वयरामया सिक्कगा पन्नत्ता, तेसु णं वयरामएस सिक्कगेसु किण्हसुत्तसिक्कगवच्छिता णीलसुत्तसिक्कगवच्छिया लोहियसुत्तसिक्कगवच्छिया हालिद्दसुत्तसिक्कगवच्छिया सुक्किलसुत्तसिक्कगवच्छिया बहवे वायकरगा पन्नत्ता संवे वेरुलियमया अच्छा जाव पडिरूवा । तेसि णं तोरणाणं पुरओ दो दो चित्ता रयणकरंडगा पं०, से जहाणामए रन्नो चाउरं तचक्कवट्टिस्स चित्ते रयणकरंड वेरुलिमणिफलिहपडलपच्चोयडे साते पहाते ते पतेसे सवतो समंता ओभासति उज्जोवेति तवति भासति एवमेव तेवि चित्ता रयणकरंडगा साते पभाते ते पएसे सवओ समता ओभासंति उज्जोवेंति तवंति पगासंति, तेसि णं तोरणाणं पुरओ दो दो हयकंठा गयकंठा नरकंठा किन्नरकंठा किंपुरिसकंठा महोरगकंठा गंधवकंठगा उसभकंठा सववयरामया अच्छा जाव पडिरूवा, तेसु णं हयकंठ सुजाव उसभकंठएस दो दो पुप्फचंगेरीओ (मल्लचंगेरीओ) चुन्नचंगेरीओ (गंधचंगेरीओ) वत्थचं - गेरीओ आभरणचंगेरीओ सिद्धत्थचंगेरीओ लोमहत्थचंगेरीओ पन्नत्ताओ सवरयणामयाओ अच्छाओ For Personal & Private Use Only 708707080030766507858787 सूर्याभवि मानवर्णनं सू० २८ ॥ ६७ ॥ jalnelibrary.org Page #137 -------------------------------------------------------------------------- ________________ जाव पडिरूवाओ, तासु णं पुप्फचंगेरीआसु जाव लोमहत्थचंगेरीसु दो दो पुप्फपडगाइं जाव लोमहत्थपडलगाइं सवरयणामयाइं अच्छाई जाव पडिरूवाइ। तेसिणं तोरणाणं पुरओ दो दो सीहासणा पन्नत्ता, तेसिणं सीहासणाणं वन्नओ जाव दामा, तेसि णं तोरणाणं पुरओ दो दो रुप्पमया छत्ता पन्नत्ता, तेणं छत्ता वेरुलियविमलदंडा जंबूणयकन्निया वइरसंधी मुत्ताजालपरिगया अट्ठसहस्सवरकंचणसलागा दद्दरमलयसुगंधी सबोउयसुरभी सीयलच्छाया मंगलभत्तिचित्ता चंदागारोवमा। तेसिणं तोरणाणं पुरओ दो दो चामराओ पन्नत्ताओ, ताओ णं चामराओ (चंदप्पभवेरुलियवरनानामणिरयणखचियचित्तदण्डाओ) णाणामणिकणगरयणविमलमहरिहतवणिज्जुजलविचित्तदंडाओ वल्लियाओ संखंककुंददगरयअमयमहियेफणपुंजसन्निगासातो सुहुमरययदीहवालातो सवरयणामयाओ अच्छाओ जाव पडिरूवाओ। तेसि णं तोरणाणं पुरओ दो दो तेल्लसमुग्गा कोट्टसमुग्गा पत्तसमुग्गा चोयगस० तगरस० एलास० हरियालस० हिंगुलयस० मणोसिलास० अंजण सबरयणामया अच्छा जाव पडिरूवा ॥ सू० २८॥ 'तेसि ण' मित्यादि तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनषेधिकीभावेन या द्विधा नैपेधिकी तस्यां षोडश षोडश जाल. कटकाः प्रज्ञप्ताः, जालकटको-जालककीर्णो रम्यसंस्थानः प्रदेशविशेषः, ते च जालकटकाः 'सबरयणामया अच्छा सहा जाव पडिरूवा' इति प्राग्वत् । 'तेसिण मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोर्द्विधातो नैषेधिक्यां षोडश घण्टापरिपाट्यः प्रज्ञप्ताः, तासां dain Education Internal For Personal & Private Use Only Page #138 -------------------------------------------------------------------------- ________________ श्रीराजश्री मलयगिरी - या वृत्तिः ।। ६८ ।। 7038738087088 च घण्टानामयमेतद्रूपो वर्णावासो - वर्णकनिवेशः प्रज्ञप्तः, तद्यथा - जम्बूनदमय्यो घण्टा वज्रमय्यो लालाः नानामणिमया घण्टापार्श्वाः तपनीयमय्यः शृङ्खला यासु ता अवलम्बितास्तिष्ठन्ति रजतमय्यो रज्जवः 'ताओ णं घण्टाओ' इत्यादि, ताश्च घण्टा ओघेन- प्रवाहेण स्वरो यासां ता ओघस्वरा मेघस्येवातिदीर्घः स्वरो यासां ता मेघस्वराः हंसस्येव मधुरः स्वरो यासां ता हंसस्वराः, एवं क्रौञ्चस्वराः सिंहस्येव च प्रभूतदेशव्यापी स्वरो यासां ताः सिंहस्वराः एवं दुन्दुभिस्वरा द्वादशविधतूर्यसङ्घातो नन्दिः नन्दिस्वराः नन्दिवत् घोषो - हादो यासां ता नन्दिघोषाः मञ्जुः प्रियः स्वरो यासां ता मजूस्वरा, एवं मञ्जुघोषाः, किं बहुना ?, सुस्वराः सुस्वरघोषाः, 'उरालेण' मित्यादि प्राग्वत् || ' तेसि ण'मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोः द्विघातो नैषेधिक्यां षोडश २ वनमालापरिपाट्यः प्रज्ञप्ताः ताव वनमाला नानाद्रुमाणां नानालतानां च यानि किशलयानि ये च पल्लवास्तैः समाकुलाः - सम्मिश्राः ' छप्पयपरिभुज्जमाणा सोभन्तसस्सिरीया' इति षट्पदैः परिभुज्यमानाः सत्यः शोभमानाः | षट्पदपरिभुज्यमानशोभमानाः अत एव सश्रीकाः 'पासाईया' इत्यादि पदचतुष्टयं प्राग्वत् ।। ' तेसि णं दाराण' मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनैषेधिकीभावेन या द्विधा नैषेधिकी तस्यां षोडश २ प्रकण्डकाः प्रज्ञप्ताः, प्रकण्ठको नाम पीठविशेषः, आह च जीवाभिगममूलटीकाकार:- 'प्रकण्ठौ पीठविशेषा' विति, ते च प्रकण्ठकाः प्रत्येकमर्द्धतृतीयानि योजनशतान्यायामविष्कम्भाभ्यां पञ्चविंशं पञ्चविंशत्यधिकं योजनशतं 'बाहल्येन' पिण्डभावेन 'सववयरामया' इति सर्वात्मना ते प्रकण्ठकाः वज्रमयावज्ररत्नमया, 'अच्छा सण्हा ' इत्यादि विशेषणजातं प्राग्वत्, ' तेसि णं पगंठगाण' मित्यादि, तेषां प्रकण्ठकानां उपरि प्रत्येकं प्रत्येकं - इह एकं प्रति प्रत्येकमित्याभिमुख्ये वर्त्तमानः प्रतिशब्दः समस्यते, ततो वीप्साविवक्षायां द्विर्वचनं, प्रासादावतंसकाः प्रज्ञप्ताः, Jain Education Internationa For Personal & Private Use Only सूर्याभविमानवर्णनं सू० २८ jainelibrary.org Page #139 -------------------------------------------------------------------------- ________________ प्रासादावतंसका नाम प्रासादविशेषाः, उक्तं च जीवामिगममूलटीकायां-"प्रासादावतंसको-पासादविशेषा'विति, ते चप्रासादावतसका अर्घतृतीयानि योजनशतानि ऊर्ध्वम् उच्चैस्त्वेन पञ्चविंशं योजनशतं विष्कम्भेन, 'अभुग्गयमूसियपहसियाविव' अभ्युद्गता-आमिमख्येन सर्वतो विनिर्गता उत्सृताः-प्रबलतया सर्वासु दिक्षुप्रसृता या प्रभा तया सिता इव-बद्धा इव तिष्ठन्तीति गम्यते, अन्यथा कथमिव ते अभ्युद्गता निरालम्बाः तिष्ठन्तीति भावः, 'विविहमणिरयणभत्तिचित्ता' विविधा-अनेकप्रकारा ये मणयः-चन्द्रकान्तादयो यानि च रत्नानि-कर्केतनादीनि तेषां भक्तिभिः-विच्छित्तिविशेषैश्चित्रा-नानारूपाः आश्चर्यवन्तो वा नानाविधमाणिरत्नभक्तिचित्राः, 'वाउद्धयविजयवेजयंतीपडागछत्ताइछत्तकलिया' वातोद्भूता-वायुकम्पिता विजयः-अभ्युदयस्तत्सूचिका वैजयन्त्यभिधाना याः पताका अथवा विजया इति वैजयन्तीना पार्श्वकर्णिका उच्यन्ते तत्पधाना वैजयन्त्यो विजयवैजयन्त्यः, पताकास्ता एव विजयवर्जिता छत्रातिछत्राणि-उपर्युपरि स्थितान्यातपत्राणि तैः कलिता वातोद्भूतविजयवैजयन्तीपताकाछत्रातिच्छत्रकलिताः, तुङ्गा-उच्चा उच्चैस्त्वेनार्द्धतृतीययोजनशतप्रमाणत्वात् अत एव 'गगनतलमणुलिहतसिहरा' इति गगनतलं-अम्बरतलम् अनुलिखन्ति-अभिलयन्ति शिखराणि येषां ते तथा, जालानिजालकानि तानि च भवनभित्तिषु लोके प्रतीतानि, तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि येषु ते जालान्तररत्नाः, सूत्रे चात्र विभक्तिलोपःप्राकृतत्वात् , तथा पञ्जरात् उन्मीलिता इव-बहिष्कृता इव पञ्जरोन्मीलिता इव, यथा किल किमपि वस्तु पञ्जरात-वंशादिमयाच्छादनविशेषात् बहिष्कृतमत्यन्तमविनष्टच्छायत्वात् शोभते एवं तेऽपिप्रासादावतंसका इति भावः, तथा माणिकनकानि-माणकनकमय्यः स्तूपिका:-शिखराणि येषां ते मणिकनकस्तूपिकाः, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकरत्नानि-भित्त्यादिषु पुण्ड्रविशेषा अर्द्धचन्द्राश्च द्वारादिषु तैश्चित्राः-तथा नानारूपा आश्चर्यभूता वा विकसितशतपत्रपुण्डरीकतिलक dain Education India For Personal & Private Use Only ainelibrary.org Page #140 -------------------------------------------------------------------------- ________________ मीराजपश्नी मलयगिरी- या वृत्तिः ॥६९॥॥ रत्नार्द्धचन्द्रचित्राः, तथा नाना-अनेकरूपाणि यानि मणिदामानि-मणिमयपुष्पमालास्तैरलङ्कृतानि-शोभितानि नानामणिदामालङ्क- | सूर्याभवितानि तथा अन्तर्बहिश्च श्लक्ष्णा-मसृणाः, तथा तपनीयं-सुवर्णविशेषस्तन्मय्या वालुकायाः प्रस्तट:-प्रस्तारो येषु ते तपनीयवालुकामस्तटाः ।। मानवर्णन सुहफासा सस्सिरीयरूवा पासाईया' इत्यादि प्राग्वत्तेषां च प्रासादावतंसकानामन्तभूमिवर्णनमुपर्युल्लोकवर्णनं सिंहासनवर्णनमुपरि विजयदृष्यवर्णनं वज्राङ्कशवर्णनं मुक्तादामवर्णनं च यथा प्राक् यानविमाने भावितं तथा भावनीयो तसिंणमित्यादि,तेषां द्वाराणां प्रत्येक मृ०२८ मुभयोः पार्श्वयोरेकैकनषेधिकीभावेन या द्विधा नैषेधिकी तस्यां पाडेश षोडश तोरणानि प्रज्ञप्तानि, तानि च तोरणानि नानामणिमयानीत्यादि तोरणवर्णनं यानविमानमिव निरवशेष भावनीयं, 'तेसि णं तोरणाणं पुरओ' इत्यादि, तेषां तोरणानां पुरतः प्रत्येक दे द्वे शालभञ्जिके, शालभञ्जिकावर्णनं प्राग्वत् , 'तेसि ण' मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ नागदन्तकौ प्रज्ञप्तौ, तेषां च नागदन्तकानां वर्णनं यथाऽधस्तादनन्तरमुक्तं तथा वक्तव्यं, नवरमत्रोपरि नागदन्तका न वक्तव्या अभावात् , 'तेसि णमित्यादि तेषां तोरणानां पुरतो द्वौ द्वौ हयसङ्घाटी, सङ्घाटशब्दो युग्मवाची यथा साधुसङाट इत्यत्र, ततो देवे हययुग्मे इत्यर्थः, एवं गजनरकिन्नरकिंपुरुषमहोरगगन्धर्ववृषभसङ्गाटा अपि वाच्याः, एते च कथम्भूताः? इत्याह- 'सवरयणामया अच्छा सण्हा' इत्यादि प्राग्वत् , यथा चामीषा हयादीनामष्टानां सङ्काटा उक्तास्तथा पङ्कयोऽपि वीथयोऽपि मिथुनकानि च वाच्यानि, तत्र सङ्घाटाः-समानलिङ्ग-युग्मरूपा पुष्पावकीर्णकाश्च एकदिग्व्यवस्थिताः श्रेणिः-पङ्किरुभयोः पार्श्वयोरेकैकश्रेणिभावेन यत् श्रेणिय सा वीथिः स्त्रीपुरुषयुग्मं मिथुनकं 'तेसिणामित्यादि, तेषां तोरणानां पुरतो द्वे द्वे पद्मलते यावत्करणात् द्वे द्वे नागलते द्वे द्वे अशोकलते द्वे द्वे चम्पकलते द्वे द्वे चूतलते द्वे द्वे ॥६९॥ वासन्तीलते द्वे द्वे कुन्दलते द्वे द्वे अतिमुक्तलते इति परिगृह्यते, द्वे द्वे श्यामलते, ताश्च कथम्भूता इत्याह-'णिचं कुसुमियाओ' इत्यादि| Jan Education into For Personal & Private Use Only Page #141 -------------------------------------------------------------------------- ________________ CHCINE यावत्करणात् 'निच्चं मउलियाओ निच्चं लवइयाओ निच्च धवइयाओ निच्चं गुच्छियाओ निच्चं जमालयाओ निच्चं जुयलियाओ निच्चं विनमियाओ निच्चं पणमियाओ निच्चं सुविभत्तपिण्डमञ्जरिवडिंसगधराओ निच्चं कुसुमियमउलियलवइयथवइयगुलइयगोच्छियविणमियपणमियसुविभत्तपडिमञ्जरिवडिंसगधरीओ' इति परिगृह्यते, अस्य व्याख्यानं प्राग्वत् , पुनः कथम्भूता इत्याह-'सवरयणामया जाव पडिरूवा' इति, अत्रापि यावत्करणात् 'अच्छा सण्हा' इत्यादिविशेषणसमूहपरिग्रहः, सच प्राग्वद्भावनीयः, 'तेसि णमित्यादि, तेषां तोरणानां पुरतः प्रत्येकं द्वौ द्वौ दिक्सौवस्तिको-दिक्प्रोक्षको ते च सर्वे जाम्बूनदमयाः, कचित्पाठः 'सत्वरयणामया अच्छा'इत्यादि, प्राग्वत् 'तसि णमित्यादि द्वौ द्वौ चन्दनकलशौ प्रज्ञप्ती,वर्णकः चन्दनकलशानां 'वरकमलपइट्ठाणा' इत्यादिरूपः सर्वःप्राक्तनो वक्तव्यः, 'तेसिण'मित्यादि द्वौ द्वौ भृङ्गारौ, तेषामपि कलशानामिव वर्णको वक्तव्यो, नवरं पर्यन्ते 'महयामत्तगयमहामुहागिइसमाणा पन्नत्ता समणाउसो!' इति वक्तव्यं 'मत्तगयमहामुहागिइसमाणा' इति मत्तो यो गजस्तस्य महत्-अतिविशालं यत् मुखं तस्याकृतिः-आकारस्तत्समानाः-तत्सदृशाः प्रज्ञप्ताः, 'तेसि णमित्यादि तेषां तोरणानां पुरतो द्वौ द्वावादर्शको प्रज्ञप्तौ, तेषां चादर्शकानामयमेतद्रूपो वर्णावासो वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-तपनीयमयाः प्रकण्ठकाः-पीठविशेषाः, अङ्कमयानि-अङ्करत्नमयानि मंडलानि यत्र प्रतिबिंबसम्भूतिः 'अणोग्धसियनिम्मलाए' इति अवघर्षणमवघर्षितं भावे क्तप्रत्ययः तस्य निर्मलता-अवघर्षितनिर्मलता भूत्यादिना निर्मार्जनमित्यर्थः अवघर्षितस्याभावो|ऽनवघर्षिता तेन निर्मला अनवधर्षितनिर्मला अनवघर्षितनिर्मलया छायया समनुबद्धा-युक्ताः 'चन्दमण्डलपडिनिकासा' इति चन्द्रमण्डलसदृशाः 'महया महया' अतिशयेन महान्तोऽर्द्धकायसमानाः-काया प्रमाणाः प्रज्ञप्ता हे श्रमण हे आयुष्मन् ! तेसि णमित्यादि तेषां तोरणानां पुरतो वे द्वे वज्रनाभे-वज्रमयो नाभिर्ययोस्ते वज्रनाभे स्थाले प्रज्ञा तानि च स्थालानि तिष्ठन्ति, Jain Education Tishnal For Personal & Private Use Only S a nelibrary.org Page #142 -------------------------------------------------------------------------- ________________ adle श्रीराजमश्नी मानवर्णन मा वृत्तिः ॥७ ॥ मू०२८ अच्छत्तिच्छडियतंदुलनहसंदट्ठपडिपुन्ना इव चिट्ठति' 'अच्छा' निर्मलाः शुद्धाः स्फटिकवत् त्रिच्छटिताः-त्रीन् वारान् छटिताः अत एव 'नखसन्दष्टाः' नखाः-नखिकाः सन्दष्टा मुशलादिभिः छटिता येषां ते तथा सुखादिदर्शनात् क्तान्तस्य परनिपातः अच्छस्त्रिच्छटितः शालितण्डुलैर्नखसन्दष्टैः परिपूर्णाः, पृथ्वीपरिणामरूपाणि तानि तथा केवलमेवमाकाराणीत्युपमा, तथा चाह-सव्वजम्बूणयमया' सर्वात्मना जम्बूनदमयानि 'अच्छा सहा' इत्यादि प्राग्वत् 'महया महया' इति अतिशयेन महान्ति रथचक्रसमानानि प्रज्ञप्तानि हे श्रमण! ह आयुष्मन् ! 'तेसि णमित्यादि तेषां तोरणानां पुरतो द्वे द्वे 'पाईओ' इति पान्यौ प्रज्ञप्ते, ताश्च पात्र्यः 'सच्छोदगपडिहत्थाओ इति स्वच्छपानीयपरिपूर्णाः ' नाणाविहस्स फलहरियस्स बहुपडिपुन्नाविवे ' ति अत्र षष्ठी तृतीयार्थे 'बहु पडिपुन्नेति चैकवचनं । पाकृतत्वात, नानाविधैः फलहरितेहरितफलैर्बहु-प्रभूतं प्रतिपूर्णा इव तिष्ठन्ति न खलु तानि फलानि किं तु तथारूपाः शाश्वतभावमुपागताः पृथ्वीपरिणामास्ततः उपमानमिति, 'सबरयणामईओ' इत्यादि प्राग्वत्, 'महये ति अतिशयेन महत्यो गोकलिञ्जगचक्रसमानाः प्रज्ञप्ताः हे श्रमण हे आयुष्मन् !, 'तोस णमित्यादि तेषां तोरणानां पुरतो द्वौ सुमतिष्ठको-आधाराविशेषौ प्रज्ञप्तौ, ते च सुमातिष्ठकाः सुसौषधिप्रतिपूर्णा नानाविधैः पञ्चवर्णैः प्रसाधनभाण्डैश्च बहुपरिपूर्णा इव तिष्ठन्ति, उपमाभावना माग्वत , 'सत्वरयणामइओ' इत्यादि तथैव, 'तेसि ण मित्यादि तेषां तोरणानां पुरतो द्वे द्वे मनोगुलिका नाम पीठिका, उक्तंच जीवाभिगममूलटीकायां-“मनोगुलिका नाम पीठिके"ति, ताश्च मनोगुलिकाः सर्वात्मना वैडूर्यमय्यो 'अच्छा' इत्यादि प्राग्वत् । 'तासु णं मणोगुलियासु बहवे' इत्यादि तासु मनोगुलिकासु सुवर्णमयानि रूप्यमयानि च फलकानि प्रज्ञप्तानि, तेषु सुवर्णरूप्यमयेषु फलकेषु बहवो वज्रमया नागदन्तकाः अङ्कटकाः [सिक्केषु तेषु च नागदन्तकेषु बहूनि रजतमयानि सिक्ककानि प्रज्ञप्तानि, तेषु च . ॥ ७० ॥ dan Education For Personal & Private Use Only D ainelibrary.org Page #143 -------------------------------------------------------------------------- ________________ 58787873870787088878780000 रजतमयेषु बहवो वातकरका - जलशून्याः करका प्रज्ञप्ताः, तद्यथा - 'किण्हसुत्ते 'त्यादि गवच्छं- आच्छादनं गवच्छा सञ्जाता एष्विति गवच्छिकाः (ताः) कृष्णसूत्रैः कृष्णसूत्रमयैर्गवच्छिकै (तै) रिति गम्यते, सिक्ककेषु गवच्छिताः कृष्णसूत्रसिक्कगगवच्छिता एवं नीलमूत्रसिकगगवच्छिता इत्याद्यपि भावनीयं, ते च वातकरकाः सर्वात्मना वैडूर्यमया 'अच्छा' इत्यादि प्राग्वत् । 'तेसि ण' मित्यादि, तेषां तोर - णानां पुरतो द्वौ द्वौ चित्रौ - आश्चर्यभूतौ रत्नकरण्डकौ प्रज्ञप्तौ ' से जहानामए' इत्यादि, स यथा नाम राज्ञश्वतुरन्तचक्रवर्त्तिनः - चतुर्षु पूर्वापरदक्षिणोत्तररूपेषु अन्तेषु - पृथिवीपर्यन्तेषु चक्रेण वर्त्तितुं शीलं यस्य तस्यैव चित्रः - आश्चर्यभूतो नानामणिमयत्वेन नानावर्णो वा 'वेरुलियनाणामणिफलियपडलपच्चोयडे' इति बाहुल्येन वैडूर्यमणिमयः 'फलिहपडलपञ्च्चोयडे' इति स्फटिकपटलावच्छादित: 'साए पभाए' इत्यादि स यथा राज्ञश्चतुरन्तचक्रवर्त्तिनः प्रत्यासन्नान् प्रदेशान् सर्वतः सर्वासु दिक्षु समन्ततः - सामस्त्येन अवभासयति एतदेव पर्यायत्रयेण व्याचष्टे - उद्योतयति तापयति प्रभासयति 'एवमेवेत्यादि सुगमं 'तेसि णं तोरणाण' मित्यादि, तेषां तोरणानां पुरतो द्वा द्वौ हयकण्ठप्रमाणौ रत्नविशेषौ एवं गजनरकिन्नरकिंपुरुषमहोरगगन्धर्ववृषभकण्ठा अपि वाच्याः, उक्तं च जीवाभिगममूलटीकाकारेण -“हयकण्ठौ - हयकण्ठप्रमाणौ रत्नविशेषौ एवं सर्वेऽपि कण्ठा वाच्या" इति, तथा चाह - 'सवरयणामया' इति, | सर्वे रत्नमया - रत्नविशेषरूपा 'अच्छा' इत्यादि प्राग्वत् । 'तेसि ण' मित्यादि तेषां तोरणानां पुरतो द्वौ द्वौ पुष्पचङ्गेयौं प्रज्ञप्ते एवं माल्यचूर्णगन्धवस्त्राभरणसिद्धार्थक लोमहस्तकचङ्गर्योऽपि वक्तव्याः, एताश्च सर्वा अपि सर्वात्मना रत्नमया 'अच्छा' इत्यादि एवं पुष्पादीनामष्टानां पटलकान्यपि द्विद्विसङ्ख्याकानि वाच्यानि, 'तेसि णं तारेणाण' मित्यादि तेषां तोरणानां पुरतो द्वे द्वे सिंहासने प्रज्ञप्ते, तेषां च सिंहासनानां वर्णकः प्रागुक्तो निरवशेषो वक्तव्यः, 'तेसि णमित्यादि, तेषां तोर प्राग्वत्, Jain Education nal For Personal & Private Use Only 3858787858787 jainelibrary.org Page #144 -------------------------------------------------------------------------- ________________ सूर्याभवि श्रीराजमश्नी मळयगिरीया वृत्तिः ॥ ७१ ॥ णानां पुरतो वे वे छत्रे रूप्यमये प्रज्ञप्ते, तानि च छत्राणि वैडूर्यरत्नमयविमलदण्डानि जाम्बूनदकर्णिकानि वज्रसन्धीनि-वनरत्नापूरितदण्डशलाकासन्धीनि मुक्ताजालपरिगतानि अष्टौ सहस्राणि-अष्टसहस्रसङ्ख्या वरकाञ्चनशलाका–वरकाञ्चनमय्यः शलाका येषु तानि, तथा 'दद्दरमलयसुगंधिसबोउयसुरभिसीयलछाया' इति दईरः-चीवरावनद्धं-कुण्डिकादिभाजनमुखं तेन गालितास्तत्र पका वा ये मलय इति-मलयोद्भवं श्रीखण्डं तत्सम्बधिनः सुगन्धा ये गन्धवासास्तद्वत् सर्वेषु ऋतुषु सुरभिः शीतला च छाया येषां तानि तथा, 'मंगलभत्तिचित्ता' अष्टानां स्वस्तिकादीनां मङ्गलानां भक्त्या-विच्छित्त्या चित्रम्-आलेखो येषां तानि तथा 'चंदागारोवमा' चन्द्राकार:-चन्द्राकृतिः सा उपमा येषां तानि तथा, चन्द्रमण्डलवत् वृत्तानीति भावः, 'तेसि ण' मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे चामरे प्रज्ञप्ते, तानि च चामराणि 'चंदप्पभवेरुलियवयरनाणामणिरयणखचितचित्तदंडाओ' इति चन्द्रप्रभःचन्द्रकान्तो वज्र वैडूर्य च प्रतीतं चन्द्रप्रभवज्रवैडूर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषु ते तथा एवंरूपाश्चित्रा-नानाकारा दण्डा येषां चामराणां तानि तथा, 'सुहुमरययदीहवालाओ' इति मूक्ष्मा रजतमया दीर्घा वाला येषां तानि तथा, 'शंखंककुंददगरयअमयमहियफेणपुंजसन्निकासाओ' इति 'शङ' प्रतीतः अङ्को-रत्नविशेषः 'कुंदेति कुन्दपुष्पं दकरज-उदककणाः अमृतमथितफेणपुञ्जः-क्षीरोदजलमथनसमुत्थः फेनपुञ्जस्तेपामिव सन्निकाशः-प्रभा येषां तानि तथा, 'अच्छा' इत्यादि प्राग्वत् । तेसि णं तोरणाण' मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ तैलसमुद्गको सुगन्धितैलाधारविशेषौ, उक्तं च जीवाभिगममूलटीकाकारण"तैलसमुद्गको सुगन्धितैलाधारौं" एवं कोष्ठादिसमुद्का अपि वाच्याः, अत्र सङ्ग्रहणिगाथा-तिल्ले कोटु समुग्गे पत्ते चोए य तगर एला |य । हरियाले हिंगुलए मणोसिला अंजणसमुग्गा ॥१॥'सबरयणामया' इति एते सर्वेऽपि सर्वात्मना रत्नमया 'अच्छा'इत्यादि प्राग्वत् । Bain Educati o n For Personal & Private Use Only Vidw.janelibrary.org Page #145 -------------------------------------------------------------------------- ________________ सूरियाभे णं विमाणे एगमेगे दारे असयं चक्कज्झयाणं अट्ठसयं मिगज्झयाणं गरुडझयाणं छत्तज्झयाणं पिच्छज्झयाणं सउणिज्झयाणं सीहझयाणं उसभन्झयाणं अट्ठसयं सेयाणं चउविसाणाणं नागवरकेऊणं एवमेव सपुत्वावरेणं सुरियाभे विमाणे एगमेगे दारे असीयं के उसहस्सं भवतीति मक्खायं, सूरियाभे विमाणे पण्णादि पण्णादि भोमा पन्नत्ता, तसि णं भोमाणं भूमिभागा उल्लोया य भाणियवा, तेसि णं भोमाणं च बहुमज्झदेसभागे पत्तेयं पत्तेयं सीहासणे, सीहासणवन्नतो सपरिवारो, अवसेसेसु भोमेसु पत्तेयं पत्तेयं भद्दासणा पन्नत्ता । तेसि णं दाराणं उत्तमागारा सोलसविहेहिं रयणेहिं उवसोभिया, तंजहा-रयणेहिं जाव रिटेहिं, तेसि णं दाराणं उप्पिं अट्ठट्ठमंगलगा सझया जाव छत्तातिछत्ता, एवमेव सपुवावरेणं सूरियामे विमाणे चत्तारि दारसहस्सा भवंतीतिमक्खायं, अमोगवणे सत्तिवणे चंपगवणे चूयगवणे, सूरियाभस्स विमाणस्स चउद्दिसिं पंच जोयणसयाई अबाहाए चत्तारि वणसंडा पन्नत्ता, तंजहा-पुरच्छिमेणं असोगवणे दाहिणेणं सत्तवन्नवणे पञ्चत्थिमेणं चंपगवणे उत्तरेणं चूयगवणे, ते णं वणखंडा साइरेगाई अद्धतेरस जोयणसयसहस्साई आयामेणं पंच जोयणसयाई विक्रखंभेणं पत्तेयं पत्ते पागारपरिखित्ता किण्हा किण्हाभासा वणखंडवन्नओ ॥ सू० २९॥ 'सरियाभे णं विमाणे एगमेगे दारे अदुसयं चक्कज्झयाण' मित्यादि, तस्मिन् मूर्याभे विमाने एकैकस्मिन् द्वारे Jain Education S ena For Personal & Private Use Only w.jainelibrary.org Page #146 -------------------------------------------------------------------------- ________________ श्रीराजपनी अष्टाधिकं शतं चक्रध्वजाना-चक्रलेखरूपचिह्नोपेतानां ध्वजानामेवं मृगगरुडरुद्धछत्रपिच्छशकुनिसिंहवृषभचतुर्दन्तहस्तिध्वजाना- सूर्याभविमलयगिरीमपि प्रत्येकमष्टशतमष्टशतं वक्तव्यं 'एवमेव सपुवावरेण' एवमेव-अनेनैव प्रकारेण सपूर्वापरेण-सह पूर्वेः अपरैश्च वर्तते इति । या वृत्तिः सपूर्वापरं-सङ्ख्यानं तेन मूर्याभे विमाने एकैकस्मिन् द्वारे अशीतमशीतं-अशीत्यधिकं २ केतुसहस्रं भवतीत्याख्यातं मया अन्यैश्च तीर्थकृद्भिः, 'तसि ण' मित्यादि, तेषां द्वाराणां संबन्धीनि प्रत्येकं पञ्चषष्टिः२ भौमानि-विशिष्टानि स्थानानि प्रज्ञप्तानि, तेषां च भूमानां | मू० २९ ॥७२॥ भूमिभागा उल्लोकाश्च यानविमानवद्वक्तव्याः, तेषां च भौमानां बहुमध्यदेशभागे यानि त्रयस्त्रिंशत्तमानि भौमानि तेषां बहुमध्यदेशभागे । प्रत्येकं प्रत्येकं सूर्याभदेवयोग्यं सिंहासनं तेषां च सिंहासनानां वर्णकोऽपरोत्तरोत्तरपूर्वादिषु सामानिकादिदेवयोग्यानि भद्रासनानि च क्रमेण यानविमानवद्वक्तव्यानि शेषेषु च भीमेषु प्रत्येकमेकैकं सिंहासनं परिवाररहितं । 'तेसि ण'मित्यादि, तेषां द्वाराणां उत्तमा आकारा-उपरितना आकारा उत्तरंगादिरूपाः कचित् 'उवरिमागारा' इत्येव पाठः, षोडशविधै रत्नैरुपशोभितास्तद्यथा-'रयणेहिं जाव रिद्धेहिं' इति रत्नैः-सामान्यतः कर्केतनादिभिर्यावत्करणात् वज्रः २ वैडूर्यैः ३ लोहिताक्षैः ४ मसारगल्लैः ५ हंसगौंः ६ पुलकैः ७ सौगन्धिकैः ८ ज्योतीरसैः ९ अडै १० अञ्जनः११ रजतैः १२ अञ्जनपुलकैः १३ जातरूपैः १४ स्फटिकैरिति परिग्रहः १५ षोडशै रिष्ठैः १६ 'तेसि णमित्यादि, तेषां द्वाराणां प्रत्येकमुपरि अष्टौ अष्टौ स्वस्तिकादीनि मङ्गलकानि इत्यादि यानविमानतोरणवत्तावाच्यं यावद् बहवः सहस्रपत्रहस्तका इति, अत ऊर्दू केषुचित् पुस्तकान्तरेष्वेवं पाठः 'एवमेव सपुत्वावरेणं मूरिया विमाणे चत्तारि दारसहस्सा भवंतीति मक्खायामिति सुगमं 'सूरियाभस्स ण' ॥ ७२ ॥ मित्यादि सूर्याभस्य विमानस्य चतुर्दिश-चतस्रो दिशः समाहृताश्चतुर्दिक तस्मिन् चतुर्दिशि चतसृषु दिक्षु पञ्च पश्च योजनशतानि dalin Educationa l For Personal & Private Use Only A njanelibrary.org Page #147 -------------------------------------------------------------------------- ________________ 'अबाहाए' इति बाधनं बाधा आक्रमणमित्यर्थः न बाधा अबाधा-अनाक्रमणं तस्यामबाधायां कृत्वेति गम्यते, अपान्तराल मुक्तवेति भावः, चत्वारो वनखण्डाः प्रज्ञप्ताः, अनेकजातीयानामुत्तमानां महीरुहाणां समूहो वनखण्डः, उक्तश्च जीवाभिगमचूणौं-'अणेगजाईहिं उत्तमेहिं स्क्वेहि वणसंडे' इति, 'तद्यथेत्यादिना तानेव वनखण्डान् नामतो दिग्भेदतश्च दर्शयति, अशोकवृक्षप्रधान वनमशोकवनमेवं सप्तपर्णवन चम्पकवनं चूतवनमपि भावनीयं, 'पुरच्छिमेण 'मित्यादि पाठसिद्धं, अत्र संग्रहणिगाथा-'पुत्वेण असोगवणं दाहिणतो होइ सत्तिवणवणं । अवरेणं चंपकवणं चूयवणं उत्तरे पासे ॥१॥''तेण'मित्यादि, ते च वनखण्डाः सातिरेकानि अर्द्धत्रयोदशानि-सा नि द्वादश योजनशतसहस्राणि (आयामतः) पञ्चयोजनशतानि विष्कम्भतः प्रत्येकं २ माकारपरिक्षिताः, पुनः कथंभूतास्ते वनखण्डा ? इत्याह-'किण्हा किण्होभासा जाव पडिमोयणा सुरम्मा' इति यावत्करणादेवं परिपूर्णः पाठः सूचितो-नीला नीलोभासा हरिया हरियोभासा सीया सीयोभासा निद्धा निद्धोभासा तिचा तिबोभासा किण्हा किण्हच्छाया नीला नीलच्छाया हरिया हरियच्छाया सीया सीयच्छाया निद्धा निद्धच्छाया घणकडियकाडगच्छाया रम्मा महामेहनिकुरुबभूया, ते ण पायवा मूलमंतो कंदमंतो खंघमंतो तयमंतो पवालमंतो पत्तमंतो पुप्फर्मतो बीपमंतो फलमको अणुधुवसुजायरुइलबट्टपरिणया एगखंधा अणेगसाहप्पसाहविडिमा अणेगनरवामप्पसारियअगेज्झघणविपुलबट्टखंधो अच्छिद्दपत्ता अविरलपत्ता अवाइणपत्ता अणीइयपत्ता निद्धयजरढपंडुपत्ता नवहरियभिसंतपत्तभारंधयारगंभीरदरिसणिज्जा उवणिग्गयवरतरुणपत्तपल्लवकोमल उज्जलचलंत किसलयकुसुमपवालपल्लवंकुरग्गसिहरा निचं कुसुमिया निच्चं मउलिया निचं लव इया निचं थवइया निच्च गुलइया निच्चं गोच्छिया निचं जमलिया निच्चं जुयलिया निच्च विणमिया निच्चं dain Education in For Personal & Private Use Only I A jainelibrary.org Page #148 -------------------------------------------------------------------------- ________________ सूर्याभविः मानवर्णन श्रीराजप्रश्ना पणमिया निचं कुसुमियमउलियलवइयथवइयगुलइयगोच्छियजमलियजुवलियविणमियपणमियमुविभत्तपडिपंजरिवडंसयधरासु- मलयगिरी यवरहिणमयणसलागाकोइलकोरकभिंगारककोंडलजोवंजीवकनंदीमुखकविंजलपिंगलक्खगकारंडचक्वागकलहंससारसअणेगसया वृत्तिः उगमिहुणवियरियसहइयमहरसरनाइयसंपिडियदरियभमरमहयरिफहकरपरिलेंत छप्पयकुसुमासबलोलमहुरगुमगुमंतगुंजतदेसभा॥७३॥ * गा अम्भितरपुप्फफलवाहिरपत्तोच्छन्ना पुत्तेहि य दुप्फेहि य उवच्छन्नपलिच्छन्ना नीरोगका मउफासा अकंटगा गाणा विहगुच्छगुम्ममंडवगोवसहिया विचित्तसुहके उभ्या वाविपुक्खरणिदीहियास य सुनियेसियरम्मजालघरगा पिडिमनीहारिमसुगंधिमुसुरभिमणहरं च गंधद्धणि मुयंता मुहकेऊ देउवहला अणेगसगडरहजाणजुग्गगिल्लिथिल्लिसीयसंदमाणीपडिमोयणा सुरम्मा इति' अस्य व्याख्या-इह प्रायो वृक्षाणां मध्यमे वयसि वर्तमानानि पत्राणि कृष्णानि भवन्ति ततस्तद्योगात् बनखण्डा अपि कृष्णाः, न चोपचारमात्रात्ते कृष्णा इति ध्यपदिश्यन्ते किन्तु तथा प्रतिभासनात , तथा चाह-'कृष्णावभासा'यावति भागे कृष्णावभासपत्राणि सन्ति तावति भागे ते वनखण्डाः कृष्णा अवभासन्ते, ततः कृष्णोऽवभासो येषां ते कृष्णावभासा इति, तथा हरितत्वमतिक्रान्तानि कृष्णत्वमसंप्राप्तानि पत्राणि नीलानि तद्योगादनखण्डा अपि नीला, न चैतदुपचारमात्रेणोच्यते किन्तु तथावभासात् , तथा चाह नीलावभासाः, समासः प्राग्वत, यौवने तान्येव पत्राणि किसलयत्वं रक्तत्वं चातिक्रान्तानि पित हरितालाभानि पाण्डुनि सन्ति हरितानीति व्यपदिश्यन्ते. ततस्तद्योगात वनखण्डा अपि हरिताः, न चैतदुपचारमात्रादुच्यते, किन्तु तथाप्रतिभासात् , तथा चाह-हरितावभासाः, तथा बाल्यादतिक्रान्तानि वृक्षाणां पत्राणि शीतानि भवन्ति ततस्तद्योगादनखण्टा अपि शीता इत्युक्ताः, न च न ते गुणतस्तथा किन्तु तथैव, तथा चाह-शीतावभासाः, अधोभागवर्तिनां वैमानिक A ॥ ३॥ Jain Education in For Personal & Private Use Only anelibrary.org Page #149 -------------------------------------------------------------------------- ________________ देवानां देवीनां तद्योगशीतवातसंस्पर्शतः ते शीता बनरूण्डा अवभार.न्ते इति, तथा एते कृष्णनोलहरितवर्णा यथा स्वस्मिन् स्वरूपे अत्यक्ते स्निग्धा भप्यन्ते तीव्राश्च ततः तद्योगात् वनखण्डा अपि स्निग्धाः तीव्राश्च इत्युक्ताः, न चैतदुपचारमानं किन्तु तथावभासोऽप्यस्ति तत उक्तं-स्निग्धावभासास्तीवावभासा इति, इहावभासो भ्रान्तोऽपि भवति यथा मरुमरीचिकासु जलावभासस्ततो नावभासमात्रोपदर्शनेन यथावस्थितं वस्तुस्वरूपं वर्णितं भवति किन्तु तथास्वरूपप्रतिपादनेन, ततः कृष्णत्वादीनां तथास्वरूपप्रतिपादनार्थमनुवादपुररसरं विशेषणान्तरमाह-'किण्हा किण्हच्छाया' इत्यादि, कृष्णा वनखण्डाः, कुत इत्याह-कृष्णच्छायाः 'निमित्तकारणहेतृषु सर्वासां विभक्तीनां पायो दर्शन' मिति वचनात् हेतौ प्रथमा, ततोऽयमर्थ:यस्मात् कृण्णा छाया-आकारः सविसंवादितया तेषां तस्मात् कृष्णाः, एतदुक्तं भवति-सर्वाविसंवादितया तत्र कृष्ण आकार उपलभ्यते, न च भ्रान्तावभाससंपादितसत्ताकः सर्वाविसंवादी भवति, ततस्तत्ववृत्या ते कृष्णा न भ्रान्तावभासमात्रव्यवस्थापिता इति, एवं नीला नीलच्छाया इत्याद्यपि भावनीय, नवरं शीता: शीतच्छाया इत्यत्र छायाशब्द आतपप्रतिपक्षवस्तुवाची द्रष्टव्यः, 'धनकडितडियच्छाया' इति इह शरीरस्य मध्यभागे कटिस्ततोऽन्यस्यापि मध्यभागः कटिरिव कटिरित्युच्यते, कटिस्तटमिव कटितट पना-अन्योऽन्यशाखापशाखानुप्रदेशतो निविडा कडितटे-मध्यभागे छाया येषां ते तथा, मध्यभागे निविडतररछाया इत्यर्थः, अत एव रम्यो-रमणीयः तथा महान् जलभारावनतम दृट्कालभावी यो मेघनिकुरुम्बो-मेघसमूहस्तं भूता-गुणैः प्राप्ता महामेघनिकुस्वभृताः, महामेघवृन्दोपमा इत्यर्थः। ते णं पायवा' इत्यादि, अशोकवरपादपपरिवारभृतप्रागुक्ततिलकादिवृक्षवर्णनवत परिभावनीय, नवरं 'सुयचरहिणमयणसलागा' इत्यादि विशेषणमत्रोपमया भावनीयं, 'अणेगसगडरहजाणे Jain Education For Personal & Private Use Only 4 w.jainelibrary.org Page #150 -------------------------------------------------------------------------- ________________ सूर्याभवि मानवणेन श्रीराजप्रश्नी मला त्यादि तदाकारभावतः ॥ (मू. ३०)॥. या वृत्तिः तेसिं णं वणसंडाणं अंतो बहुसमरमणिज्जा भूमिभागा, से जहा नामए आलिंगपुक्खरेति वा जाव णाणाविहपंचवण्णेहिं मणीहि य तणेहि य उपसोभिया, तेसिं गं गंधो फासी यवो जह॥७४॥ कम, तेसिणं भंते! तणाण य मणीण य पुब्वावरदाहिणुत्तरातेहिं वातेहिं मंदाणं एइयाणं वेइयाणं कंपियाणं चालियाणं फंदियाणं घटियाणं खोभियाणं उदीरिदाणं केरिसए सद्दे भवति?, गोंयमा! से जहा नामए सीयाए वा संदमाणीए वा रहरस वा सच्छत्तरस सज्झयस्स सघंटस्स सपडागस्स सतोरणवरस्स सनंदिघोसस्स सखिखिणिहेमजालपरिखित्तस्स हेमवयचित्ततिणिसकणगणिज्जुत्तदारुयायस्स संपिन हचकमंडल धुरागरस कालायसमुकरणेमिजंतकम्मरस आइप्णवरतुरगमुसंपततस्स कुसलणरच्छेयसारहिसुसंपग्गहियरस सरसयबत्तीसतोणपरिमंडियस्स सकंकडावयंसगस्स सचावसरपहरणा वरणभरियजुझसज्जस्स रायंगणंसि वा रायतेउरंसि वा रम्मंसि वा मणिकुहिमतलंसि अभिक्खणं अभिघहिज्जमाणरस वा नियहिज्जमाणस्स वा ओरालमणोष्णा कण्णमणनिव्वुइकरा सद्दा सवओ समंता अभिणिस्सवंति, भवेयारूवे सिया ?, णो इणहेससम, से जहाणामए वेयालीयवीणाए उत्तरमंदामुच्छियाए अंके सुपइट्टियाए कुसलनरनारिसुसंपरिग्गहियाते चंदणकोणपरियट्टियाए पुचरत्तावरत्तकालसमयसि मंदायं मंदाय वेड्याए पवेड्याए चालि - ॥७४॥ dain Education For Personal & Private Use Only Manelibrary.org Page #151 -------------------------------------------------------------------------- ________________ याए घट्टियोए खोभियाए उदीरियाए ओराला मणुण्णा मणहरा कण्णमणनिव्वुइकरा सद्दा सव्वओ समंता अभिनिस्सवंति, भवेयारूवे सिया?, णो इणढे समझे, से जहानामए किन्नराण वा किंपुरिसाण वा महोरगाण वा गंधव्वाण वा भद्दसालवणगयाणं वा नंदणवणगयाणं वा सोमणसवणगयाणं वा पंडगवणगयाणं वा हिमवंतगच्छंगयमलयमंदरगिरिगुहासमन्नागयाण वा एगओ सनिहियाण समागयाणं सन्निसन्नाणं समुवविद्वाणं पमुइयपक्कीलियाणं गीयरइगंधव्वहसियमणाण गज्ज पज्जं कत्थं गेयं पयबई पायबई उक्खित्तायपयत्ताय मंदायं रोइयावसाणं सत्तसरसमन्नागयं छदोसविप्पमुक्कं एक्कारसालंकार अदृगुणोववेयं गुंजंतवंसकुहरोवगूढं रत्तं तिहाणकरणसुद्धं संकुहरगुंजतवंसतंतीतलताल लयगहसुसंपउत्तं महुरं समं सुललियमणोहरं मउयरिभियपयसंचारं सुणति वरचारुरूवं दिव्वं जद सज गेयं पगीयाणं, भवेयारवे सिया?, हंता सिया ॥ (सू० ३१) तेसि णं वणसंडाणं तत्थ तत्थ तहिं देसे देसे बहूओ खुड्डाखुडियातो वावीयाओ पुक्खरिणीओ दीहियाओ गुंजालियाओ सरपंतिआओ बिलतियाओ अच्छाओ सहाओ रययामयकूलाओ समतीरातो रयरामयपासाणातो तवणिज्जतलाओ सुवष्णमुम्भरययवालुयाओ वेरुलियमणिफा-. लियपडलपच्चोयडाओ सुओयारसुउत्ताराओ णाणामणिसुबडाओ चउक्कोणाओ अणुपुरसुजातंगभीरसीयलजलाओ संछन्नपत्तभिसमुणालाओ बहउप्पलकुमुयनलिणसुभगसोगंधियपोंडरीयसय For Personal & Private Use Only Page #152 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरी - या वृत्तिः ॥ ७५ ॥ Jain Education | * * * 本* 众安*本义交通 वत्तसहस्सपत्तकेसरफुल्लोव चियाओ छप्पयपरिभुज्ज माणकमलाओ अच्छविमलसलिलपुरणाओ अपेगइयाओ आसवोयगाओ अप्पेगइयाओ खोरोयगाओ अप्पेगइयाओ घओयगाओ अप्पेगइयाओ खीरोयगाओ अप्पेगइआओ खारोयगाओ अप्पेगतियातो उयगरसेण पण्णत्ताओ पासादीयाओ दरिसणिजाओ अभिरुवाओ पडिवाओ तासि णं वावीणं जाव बिलपंतीणं पत्तेयं २ चउहिसिंत्तारि तिसोपाणपडिवगा पण्णत्ता, तेसि णं तिसोपाणपडिख्वगाणं वन्नाओ, तोरणाणं झया छत्ता इछत्ता य पेयद्दा, तासु णं खुड्डाखुड्डियासु वावीसु जाव बिलपंतियासु तत्थ २ देसे बहवे उपायपदयगा नियइपव्वययगा जगइपव्वया दारुइज्जपवयगा दगमंडया दगणालगा द्गमंचगा उसड्डा खुड्डखुड्डगा अंदोलगा पवखंदोलगा सबरयणा मया अच्छा जाव पडिरूवा, तेसु णं उप्पायपसु जाव पक्खंदोलएसु बहूई हंसासणाई कोचासणाई गरुलासणाई उण्णयासणाई पणयासाई दीहासणाई पवखासणाई भद्दासणाईं उसभासणाई सीहासणाई पउमासणाई दिसासोवत्थियाई सहरयणामयाई अच्छाई जाव पडिख्वाइँ, तेसु णं वणसंदेसु तत्थ तत्थ तहिं तहिं देसे देसे बहवे आलियघरगा मालियघरगा कयलिघरगा लयाघरगा अच्छणघरगा पिच्छणघरगा मंडणघरगा पसाहणघरगा गन्भघरगा मोहनघरगा सालघरगा जालघरगा चित्तघरगा कुसुमघरगा गंघघरगा आयंसघरगा सहरयणामया अच्छा जाव पडिरुवा, तेसु णं आलियघरगेसु जाव गंधव For Personal & Private Use Only F>**<>*%*46*469) *0*469) **** 459) **** सूर्याभवि मानवर्णन सू० ॥ ७५ ॥ w.jainelibrary.org Page #153 -------------------------------------------------------------------------- ________________ तहिं २ घरएसु बहुई हंसासण जाव दिसासोवत्थिआसणाई सहरयणामयाई जाव पडिरुवाई। तेसु णं वणसंडेसु तत्थ तत्थ देसे २ तहिं २ बहवे जातिमंडवगा जूहियमंडवगा णवमालियमंडवगा वासंतिमंडवगा सूरमल्लियमंडवगा दहिवासुयमंडवगा तंबोलिमंडवगा मुद्दियामंडवगा णागलयामंडवगा अतिमुत्तयलयामंडवगा आप्फोवगामालुयामंडवगा अच्छा सहरयणामया जाव पडिरूवाओ, तेसु णं जालिमंडवएसु जाव मालूयामंडवएसु बहवे पुढविसिलापट्टगा हंसासणसंठिया जाव दिसासोवत्थियासणसंठिया अण्णे य बहवे मंसलघुट्टविसिटसंठाणसंठिया पुढविसिलापदृगा पण्णत्ता समणाउओ!, आईणगरुयबूरणवणीयतूलफासा सदरयणामया अच्छा जाव पडिरूवा, तत्थ णं बहवे वेमाणिया देवा य देवीओ य आसयंति सयंति चिट्ठति निसीयंति तुयति हसंति रमंति ललति कीलंति किति मोहेंति पुरा पोराणाणं सुचिण्णाण सुपडिकंताण सुभाण कडाण कम्माण कल्ल.णाण कल्लाणं फलविवायगं पच्चणुब्भवमाणा विहरति (सू० ३२) 'तेसि णं वणसंडाण' मित्यादि, तेषां वनखण्डानामन्त:-मध्ये बहुसमरमणीया भूमिभागाः प्रज्ञप्ताः, तेषां च भूमिभागानां 'से जहा नामए 'आलिंगपुवखरे इ वा' इत्यादि वर्णनं मागुक्तं तावद्वाच्यं यावन्मणीनां स्पर्शो, नवरमत्र तृणा न्यपि वक्तव्यानि, तानि चैवं-'नाणाविहपंचवप्पाहि मणीहि य तणेहि य उवसोभिया, तंजहा-किण्हेहि य नीलेहि य जाव सु७ किले, तत्थ णं जे ते कण्हा तणा य मणी य तैसि णं अयमेयास्वे वन्नावासे पन्नत्ते, से जहानामए जीमूतेइ वा' इत्यादि । सम्पति | Jan Eduen ! For Personal & Private Use Only Iw.jainelibrary.org Page #154 -------------------------------------------------------------------------- ________________ *सूर्याभवि|| मानवणेनं मु०३० श्रीगजप्रश्नी | तेषां मणीनां तृणानां च बातेरितानां शब्दरवरूपप्रतिपादनार्थमाह-'तेसि गंभंते ! तणाण य मणीण य' इत्यादि, मलयगिरी-* तेषां णमिति पूर्ववत् भदन्त !-परमकल्याणयोगिन् तृणानां पूर्वापरदक्षिणोत्तरगतैतिर्मन्दायंति-मन्द मन्दं एजितानां-कम्पिया वृत्तिः तानां व्यजितानां-विशेषतः कम्पितानां, एतदेव पर्यायशब्देन व्याचष्टे-कम्पितानां चालितानां-इतस्ततो मनाक विक्षिप्तानां, एतदेव पर्यायेण व्याचष्टे-स्पन्दितानां, तथा घट्टितानां-परस्परं संघर्षयुक्तानां, कथं घट्टिता इत्याह-क्षोभितानां, स्वस्थानाच्चा॥७६॥ लनमपि कुत इत्याह-उदीरिता नामुत-प्राबल्येन प्रेरिताना, कीशः शब्दः प्राप्त ?, भगवानाह-'गोयमे' त्यादि, गौतम ! स यथानामकः शिबिकाया वा स्यन्दमानिकाया वा रथस्य वा, तत्र सिबिया जम्पानविशेषरूपा उपरिच्छादिता कोष्ठाकारा, तथा दीर्घा जम्पानविशेषः पुरुषस्वप्रमाणावकाशदा या स्यन्दमानिका, अनयोश्च शब्दः पुरुषोत्पाटितयोः क्षुद्रहेमघटिकादिचलनवशतो वेदितव्यः, रथश्वेह संग्रामस्थः प्रत्येयोऽरेतनविशेषणानामन्यथाऽसंभवात् , तस्य च फलकवेदिका यस्मिन् काले ये पुरुषास्तदपेक्षया त तिप्रमाणाऽसेया, तस्य च रथरय विशेषणान्यभिधत्ते-'सछत्तस्स' इत्यादि, सच्छत्रस्य सध्वजस्य सघण्टाकस्य-उभयपार विलम्बिमहाप्रमाणघाटोपेतस्य स.पताकरय सह तोरणवरं-प्रधानतोरणं यस्य ससतोरणवरस्तस्य, सह नन्दीघोपो-द्वादश तूर्यनिनादो यस्य स सनन्दिघोषस्तरय, तथा सह किङ्किप्य:-क्षुद्रघण्टा येषामिति सकिङ्किणीकानि, हेमजालानि-यानि हेममयदामसमूहारतः सर्वासु दिनु पर्यन्तेषु-बहिनदेशेषु परिक्षितो-व्याप्तस्तरय, तथा हैमवतं-हिमवत्पर्वतभावि चित्र-विचित्रमनोहारिविशेषोपेतं तिनिशतरसंबन्धि कनकविच्छुरित दारु-काष्ठं यस्य स हैमवतचित्रतैनिशकनकनियुक्तदारुकस्तस्य, सूत्रे च द्वितीयः ककारः स्वार्थिकः पूर्वस्य च दीर्घत्वं प्राकृतत्वात , तथा मुष्ठ-अतिशयेन सम्यक् पिनद्धं ॥ ७६ in Education For Personal & Private Use Only rajainelibrary.org Page #155 -------------------------------------------------------------------------- ________________ | बद्धमरकमण्डलं धूश्च यस्य स सुसंपिनहारकमंडलधूःकरतस्य, तथा कालायसेन-लोहेन सुष्ठु-अतिशयेन कृतं नेमे:-बाह्यपरिधेर्यन्त्रस्य च-अरकोपरिफलकचक्रवालस्य कर्म यस्मिन् स कालायसकृतनेमियन्त्रकर्मा तस्य, तथा आकीर्णा-गुणैाप्ता ये वरा:-प्रधानास्तुरगास्ते मुष्ठु-अतिशयेन सम्यक प्रयुक्ता-योमिता यस्मिन् स आकीर्णवरतुरगसुसंप्रयुक्तः तस्य, प्राकृतत्वात् बहुव्रीहावपि क्तान्तस्य परनिपातः, तथा सारथिकर्मणि ये कुशला नरारतेषां मध्ये अतिशयेन छेको-दक्षःसारथिस्तेन सुष्टुसम्यक् परिगृहीतस्य, तथा 'सरसयबत्तीसतोणपरिमंडियस्स' इति शराणां शतं प्रत्येकं येषु तानि शरश्चतानि तानि च तानि द्वात्रिंशत् तूणानि तैमण्डितः शरशतद्वात्रिंशत्तूणमण्डितः, किक्तं भवति ?-एवं नाम तानि द्वात्रिंशत् शरशतभृतानि तूणानि रथस्य सर्वतः पर्यन्तेष्ववल म्बितानि यथा तानि संग्रामायोपकल्पितस्यातीव मण्डनाय भवन्तीति, तथा कष्टक:-कवचं सह कण्टको यस्य स सकण्टकः सकङ्कटोऽवतंसा-शेखरो यस्य स सकङ्कटावतंसस्तस्य, तथा सह चापं येषां ते सचापा ये शरा यानि च कुन्तभल्लिमुसण्डिप्रभृतीनि नानाप्रकाराणि प्रहरणानि यानि च कवचकाटकप्रमुखानि आवरणानि तैर्भूत:-परिपूर्णः, तथा योधानां युद्धं तन्निमित्तं सद्यः-प्रगुणीभूतो यः स योषयुद्धसज्जरततः पूर्वपदेन सह विशेषणसमासः तस्य, इत्यंभूतस्य राजाङ्गणे वा अन्तःपुरे वा रम्ये वा मणिकुहिमतले-मणिबद्धभूमितले अभीक्ष्णमभीक्ष्णं कुडिमतलपदेशे वा 'अभिघटिज्जमाणस्से ति अभिखच्यमानस्य वेगेन गच्छतो ये उदारा मनोज्ञा कर्णमनोनिवृतिकराः सर्वतः समन्तात् जीवाभिगममूलटीकायामपि 'उप्पित्य श्वासयुक्तमिति, तथा उत्-प्राबल्येन अतितालमस्थानतालं वा उचालं, इलक्ष्णस्वरेण काकस्वरं, सानुनासिक अनुनासिकाविनिर्गतस्वरानुगतमिति भावा, तथा 'अद्वगुणीववेय'मिति अष्टभिर्गुणैरुऐतमष्टगुणोपेतं, ते चाष्टावमी गुणा:-पूर्ण रक्तमलङ्कृतं Jain Education For Personal & Private Use Only Mw.jainelibrary.org Page #156 -------------------------------------------------------------------------- ________________ मलयगिरीया वृत्ति ॥७७॥ व्यक्तमविघुष्टं मधुरं समं सललितं च, तथा चोक्तम्-" पुणं रत्तं च अलंकिय च वत्तं तहेव अविघुटुं । महुरं समं सललियं अहम सूर्याभदि. | गुगा होति गेयस्स ॥१॥” तत्र यत् स्वरकलाभिः परिपूर्ण गीयते तत्पूर्ण, गेयरागानुरक्तेन यत् गीयते तत् रक्तं, अन्योऽन्यस्व- मानवर्णने रविशेषकरणेन यदलङ्कृतमिव गीयते तदलङ्कृतं, अक्षरस्वरस्फुटकरणतो व्यक्त, विस्वरं क्रोशतीव विघुष्टं न तथा अविघुष्ट, मधुरस्वरेण गीयमानं मधुरं कोकिलारुतवत् , तालवंशस्वरादिसमनुगतं समं, तथा यत् स्वरघोलनाप्रकारेण ललतीव तत् सह ललितेन-ललनेन वर्त्तत इति सललितं, यदिवा यत् श्रोत्रन्द्रियस्य शब्दस्य स्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च प्रतिभासते तत् सललितं । इदानीमेतेषामेवाष्टानां मध्ये कियतो गुणान् अन्यच्च प्रतिपिपादयिषुरिदमाह-'रत्तं तिठाणकरणं सुद्ध' तत् 'कुहरगुंजंतवं सततीतलताललयमहसुसंपउत्तं महुरं समं सल लिय मणोहरं मउयरिभियपयसंचारं सुरई सुनतिं वरचारुरुवं दिवं नह सज्जं गेयं पगीयाण' मिति यथा प्राक नास्थविधी व्याख्यातं तथा भावनीयं 'जारिसए सद्दे हवई' प्रगीतानांगातुमारब्धवतां यादृशः शब्दोऽतिमनोहरो भवति-स्याव-कथंचिद्भवेदेतद्रूपस्तेषां तृणानां मणीनां च शब्दः ?, एवमुक्ते भगवानाह-गौतम! स्यादेवंभृतः शब्दः ।। सू० ३१) _ 'तेसि णं वणसंडाण' मित्यादि, तेषां 'णमिति वाक्यालङ्कारे वनखाडानां मध्ये तत्र तत्र देशे 'तत्र तत्रे' ति तस्यैव देशस्य तत्र तत्र एकदेशे 'बहूई' इति बह्वयः 'खुडाखुड़ियाओ' इति क्षुल्लिकावल्लिका लघवो लघवो इत्यर्थः, वाप्यश्चतुरस्राः पुक्खरियो वृत्ताकारा अथवा पुष्कराणि विद्यते यास ताः पुष्करिण्यो दीर्घिका-ऋज्व्यो नद्यः वक्रा नद्यो गुआलिकाः, बहूनि केवल केवलानि पुष्पावकीर्णकानि सरांसि एकपडूस्तया व्यवस्थितानि सरपङ्क्तिः सललितास्ता बहव्यः सरम्पङ्. Jain Education in For Personal & Private Use Only Nw.jalnelibrary.org Page #157 -------------------------------------------------------------------------- ________________ क्तयः तथा येषु सरःसु पत्त्या व्यवस्थितेषु कूपोदकं प्रणालिकया संचरति सा सर-पक्तिः ता बहव्यः सर सरम्पङ्क्तयः, तथा विलानीव विलानि-कूपास्तेषां पङ्क्तयो बिलपतयः, एताश्च सर्वा अपि कथंभृता इत्याह-अच्छाः-स्फटिकवहाहिर्निर्मलप्रदेशाः इलक्ष्णा:-लक्ष्णपुद्गलनिष्पादितबहिःप्रदेशाः इलक्ष्णदलनिष्पन्नफ्टवत् , तथा रजतमयं-रूप्यमयं कूलं यासांता रजतमयकूलाः, तथा समं न गर्वाभावात् विषमं तीरं तीरवर्तिजलापूरितं स्थानं यासां ताः समतीराः, तथा वज्रमयाः पापाणा यासां ता वज्रमयपापाणाः, तथा तपनीयं-हेमविशेषः तपनीयमयं तल यासां तास्तपनीयतलाः, तथा "सुवण्णसुज्झरययवालुयाउ' इति सुवर्ण-पीतकान्ति हेम सुभं-रूप्यविशेषः रजतं-प्रतीतं तन्मया वालुका यासु ताः सुवर्णसुभरजतवालुकाः, 'वेरुलियमणिफलिहपडलपच्चोयडाओ' इति वैडूर्यमणिमयानि स्फटिकपटलमयानि च प्रत्यवतटानि-तटसमोपवर्तिनः अत्युन्नतप्रदेशा यासां ता वैडूर्यमणिस्फटिकपटलप्रत्यवतटार, 'सुओयारसुउत्ताराउ' इति सुखेनावतारो-जलमध्ये प्रवेशनं यासु ताः सुखावतारा: तथा मुखेन उत्तारो-जलमध्याहहिनिर्गमनं यासु ताः सुखोत्तारास्ततः पूर्वपदेन विशेषणसमासः, 'नानामणितित्थसुबडाउ' इति नानामणिभि:-नानाप्रकारैर्मणिभिस्तीर्थानि मुबद्धानि यासां ता नानामणितीर्थसुबद्धाः, अत्र बहुव्रीहावपि क्तान्तस्य परनिपातः सुखादिदर्शनाद् प्राकृत शैलीवशाद्वा 'चउक्कोणाउ' इति चत्वारः कोणा यासां ताश्चतु कोणाः, एतच्च विशेषणं वापीः कूपांश्च प्रति द्रष्टव्यं, तेषामेव चतुकोणत्वसंभवात् न शेषाणां, तथा आनुपू]ण-क्रमेण नीचैस्तराभावरूपेण सुष्ठु-अतिशयेन यो जातवा-केदारो जलस्थानं तत्र गम्भीर-अलब्धस्ताचं शीतलं जलं यासु ता आनुपूर्व्यमुनातवप्रगम्भीरशीतलजला:, 'संछन्नपत्तभिसमुणा Jain Educationlix For Personal & Private Use Only wali.jainelibrary.org Page #158 -------------------------------------------------------------------------- ________________ सूर्याभवि श्रीराजप्रश्नी मलयगिरी या वृत्तिः मानवर्णनं मू०३० ॥ ७८॥ लाउ' इति संछन्नानि-जलेनान्तरितानि पत्रविसमृणालानि यासु ताःसंछन्नपत्रबिसमृणाला:, इह बिसमृणालसाहचर्यात् पत्राणि पद्मिनीपत्राणि द्रष्टव्यानि, बिसानि-कन्दाः मृणालानि-पद्मनाला:, तथा बहुभिरुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकशतपत्रसहस्रपत्र केसरैः-केसरप्रधानैः फुल्ल:-विकसितैरुपचिता बहूत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकशतपत्रसहस्रपत्रकेसरफुल्लोपचिताः, तथा षट्पदैः भ्रमरैः परिभुज्यमानकमलाः, तथा अच्छेन-स्वरूपतः स्फटिकवत् शुद्धन विमलेन-आगन्तुकमलरहितेन सलिलेन पूर्णा अच्छविमलसलिलपूर्णाः, तथा पडिहत्या-अतिरेकिता अतिप्रभूता इत्यर्थः 'पडिहत्यमुद्धमायं अतिरिययं जाणमाउण्ण' मिति वचनात् , उदाहरणं चात्र-'घणपडिहत्यं गयणं सराइ नवसलिल उद्धमायाई । अइरेइयं मह उण चिंताए मण तुहं विरहे ॥१॥' इति, भ्रमन्तो मत्स्यकच्छपा यत्र ताः परिहत्यभ्रमन्मत्स्यकच्छपाः, तथा अनेकैः शकुनिमिथुनकैः प्रविचरिता-इतस्ततो गमनेन सर्वतो व्याप्ताः अनेकशकुनिमिथुनकाविचरितास्ततः पूर्वपदेन विशेषणसमासः, एता वाप्यादयः सरस्सर पङ्क्तिपर्यन्ताः 'प्रत्येक प्रत्येकं प्रति प्रत्येकमत्राभिमुख्य प्रतिशब्दस्ततो वीप्साविवक्षायां पश्चात्मत्येकशब्दस्य द्विवचनमिति, पद्मवरवेदिकया परिक्षिप्ताः, प्रत्येकं प्रत्येकं वनखण्डपरिक्षिप्ताः, 'अप्पेगइयाउ' इत्यादि, अपिढिाथै बाढमेकका:-काश्चन वाप्यादय आसवमिव-चन्द्रहासादिपरमासवमिव उदकं यासां ता आसवोदकाः, अप्येकका वारुणस्य-वारुणसमुद्रस्येव उदकं यासांता वारुणोदकाः, अप्येकका क्षीरमिव उदकं यासां ताः क्षोरोदकाः, अप्येकका घृतमिव उदकं यासां ता धृतोदकाः, अप्येककाः क्षोद इव-इक्षुरस इव उदकं यासांताक्षोदोदकाः, अप्येककाः स्वाभाविकेन उदकरसेन प्रज्ञप्ताः, 'पासाइया' इत्यादि विशेषणचतुष्टयं प्राग्वन् । 'तासि ण' मित्यादि, तासां क्षुल्लिकानां वापीनां यावद्वि ॥७ ॥ Jain Education For Personal & Private Use Only L.jainelibrary.org Page #159 -------------------------------------------------------------------------- ________________ लपङ्क्तीनामिति यावत्शब्दात् पुष्करिण्यादिपरिग्रहा, प्रत्येक चतुदिशि चखारि एकैकस्यां दिशि एकैकस्य भावात त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपाणि त्रिसोपानानि, त्रयाणां सोपानानां समाहारस्त्रिसोपानं, तानि प्रज्ञप्तानि, तेषां च त्रिसोपानप्रतिरूपकाणामयं-वक्ष्यमाणः एतद्रपः-अनन्तरं वक्ष्यमाणस्वरूपो वर्णकनिवेशः प्रज्ञप्तस्तद्यथा वज्ररत्नमया बंगा इत्यादि पावत् । 'तेसिणं तेषां त्रिसोपानपतिरूपकाणां प्रत्येकं तोरणानि प्रज्ञप्तानि, तोरणवर्णकस्तु निरवशेषो यानविमानवद्भावनीयो यावत् बहवः सहस्रपत्रहस्तका इति, 'तासि ण 'मित्यादि, तासां क्षुल्लिकाक्षुल्लिकानां यावद् विलपङ्क्तीनां, अत्रापि यावच्छब्दात् पुष्करिण्यादिपरिग्रहः, तत्र तत्र देशे तस्यैव देशस्य तत्र तत्र एकदेशे बहव उत्पातपर्वता यत्रागत्य बहवः सूर्याभविमानवासिनो वैमानिका देवा देव्यश्च विचित्रक्रीडानिमित्तं वैक्रियशरीरमारचयंति, नियइपचया' इति नियत्या-नयत्येन व्यवस्थिताः पर्वता नियतिपर्वताः, कचित् 'निययपवया' इति पाठः, तत्र नियता:-सदा भोग्यत्वेनावस्थिताः पर्वता नियतपर्वताः, यत्र सूर्याभविमानवासिनो वैमानिका देवा देव्यश्च भवधारणीयेनैव वैक्रियशरीरेण सदा रममाणा अवतिष्ठन्ते इति भावः, 'जगई पत्वया' इति जगतीपर्वतकाः पर्वतविशेषाः, दारुपर्वतका-दारुनिर्मापिता इव पर्वतकाः, 'दगमंडवा' इति दकमण्डपा:-स्फाटिकाः मंडपाः, उक्तं च जीवाभिगममूलटीकायां-" दगमण्डपा:-स्फाठिका मण्डपा” इति, एवं दकमञ्चकाः दकमालका दकमासादाः, एते च दकमण्डपादयः केचित् 'उसडा' इति उत्सृता उच्चा इत्यर्थः, केचित् 'खुडा खुडत्ति क्षुल्लकाः क्षुल्लका इति, तथा अन्दोलकाः पक्ष्यन्दोलकाच, इह यत्रागत्य मनुष्या आत्मानमन्दोलयति तेऽन्दोलका इति लोके प्रसिद्धाः, यत्र तु पक्षिण आगत्यात्मानमन्दोलयंति ते पक्ष्यन्दोलकाः, तत्र अन्दोलकाः पक्ष्यन्दोलकाश्च तेषु वनखण्डेषु तत्र २ प्रदेशे देव dain Education in For Personal & Private Use Only T wjainelibrary.org Page #160 -------------------------------------------------------------------------- ________________ सूर्याभवि श्रीराजप्रश्नी मलयगिरी या वृतिः मानवर्णन o ॥७९॥ क्रीडायोग्या बहवः सन्ति, एते च उत्पातपर्वतादयः कयंभूता ? इत्याह-'सर्वरत्नमयाः' सर्वात्मना रत्नमयाः, अच्छा सण्हा इत्यादि विशेषणकदम्बकं प्राग्वत् । तेसुण मित्यादि, तेषु उत्पातपर्वतेषु यावत्पक्ष्यन्दोलकेषु, यावत्करणान्नियतिपर्वतकादिपरिग्रहः, बहूनि इंसासनादीनि आसनानि, तत्र येषामासनानामधो भागे हंसा व्यवस्थिता यथा सिंहासने सिंहाः तानि हंसासनानि, एवं क्रोश्चासनानि गरुडासनानि च भावनीयानि, उन्नतासनानि-उच्चासनानि प्रणतासनानि-निम्नासनानि दीर्घासनानि-शय्यारूपाणि भद्रासनानि येषामधो भागे पीठिकावन्धः पक्ष्यासनानि येषामधो भागे नानास्वरूपाः पक्षिणः, एवं मकरासनानि सिंहासनानि च भावनीयानि, पद्मासनानि-पद्माकाराणि आसनानि, 'दिसासोवत्थियासणाणि' येषामधो भागे दिक्सौवस्तिका आलिखिताः सन्ति, अत्र यथाक्रममासनानां संग्रहणिगाथा-'हंसे कोंचे गरुडे उण्णय रणए य दीह भद्दे य । पक्खे मयरे पउमे सीह दिसासोत्थि वारसमे ॥२॥ इति,तानि सर्वाग्यपि कथंभूतानीत्यत आह-'सबरयणामयाई'त्यादि पाग्वत् । 'तेसि ण'मित्यादि, तेषु वनखण्डेषु मध्ये तत्र २ प्रदेशे तस्यैव देशस्य तत्र तत्र एकदेशे बहूनि 'आलिगृहकाणि' आलि:-वनस्पतिविशेषः तन्मयानि गृहकाणि आलिगृहकाणि, मालिरपि वनस्पतिविशेषः तन्मयानि गृहकाणि मालिगृहकाणि, कदलीगृहकाणि लतागृहकाणि च प्रतीतानि, 'अच्छणघरकाणि' इति अवस्थानगृहकाणि येषु यदा तदा वा आगत्य सुखासिकया अवतिष्ठन्ति, मेक्षणकगृहकाणि यत्रागत्य प्रेक्षणकानि विदधति निरीक्षन्ते च, मजनकगृहकाणि यत्रागत्य स्वेच्छया मन्जनकं कुर्वन्ति, 'प्रसाधनगृहकाणि ' यत्रागत्य स्वं परं च मण्डयन्ति 'गर्भगृहकाणि' गर्भगृहाकाराणि 'मोहणघराइन्ति मोहन-मैथुनसेवा 'रमियं मोहणरयाई' इति नाममालावचनात् तत्पधानानि गृहकाणि मोहनगृहकाणि, वासभव ॥७९॥ dain Education For Personal & Private Use Only Pariainelibrary.org Page #161 -------------------------------------------------------------------------- ________________ नानीति भावः, शालागृहकाणि-पट्टशालाप्रधानानि, जालगृहकाणि-गवाक्षयुक्तानि गृहकाणि, कुमुमगृहकाणि-कुमुमप्र करोपचितानि गृहकाणि, चित्रगृहकाणि-चित्रप्रधानानि गृहकाणि गन्धर्वगृहकाणि-गीतनृत्ययोग्यानि गृहकाणि आदर्शग्रहकाणि-आदर्शमयानीव गृहकाणि, एतानि च कथंभूतानीत्यत आह- सबरयणामया' इत्यादि विशेषणकदम्बकं प्राग्वत् । 'तेसि ण' मित्यादि, तेषु आलिगृहकेषु यावदादर्शगृहकेषु, अत्र यावत्शब्दात् मालिगृहकादिपरिग्रहा, 'बहूनि इंसासनानि' इत्यादि माग्वत् । 'तेसि ण' मित्यादि, तेषु वनखण्डेषु तत्र तत्र देशे तस्यैव देशस्य तत्र तत्र एकदेशे बहवो जातिमण्डपका यूथिकामण्डपका मल्लिकामण्डपका नवमालिकामण्डपका वासंतीमण्डपका दधिवासुकामण्डपकाः, दधिवासुका-वनस्पतिविशेपस्तन्मया मण्डपका दधिवासुकामण्डपकाः, सूरुल्लिरपि वनसतिविशेषः तन्मया मण्डपकाः२, ताम्बूली-नागवल्ली तन्मया मण्डपकास्तांबूलीमण्डपकाः, नागो-द्रुमविशेषः, स एव लता नागलता, इह यस्य तिर्यक् तथाविधा शाखा प्रशाखा वा न प्रसता सालतेत्यभिधीयते नागलतापया मण्डपका नागलतामण्डपकाः, अतिमुक्तमण्डपकाः, 'अप्फोया' इति वनस्पतिविशेषस्तन्मया मण्डपका अप्फोयामण्डपकाः, मालुका-एकास्थिकफला वृक्षविशेषास्तद्युक्ता मण्डपका मालुकामण्डपकाः, एते च कथंभूता इत्याह-'सबरयणामया' इत्यादि प्राग्वत्। 'तेसि ण 'मित्यादि, तेषु जातिमण्डपकेषु यावन्मालुकामण्डपकेषु जावशब्दात् यूथिकामण्डपकादिपरिग्रहः, बहवः शिलापट्टकाः प्रज्ञप्तास्तद्यथा-अप्येकका इंसासनवत् संस्थिता हंसासनसंस्थिता यावदप्येकका दिक्सावस्तिकासनसंस्थिताः, यावत्करणात् 'अप्पेगइया हंसासणसंठिया अप्पेगइया गरुडासणसंठिया अप्पेगइया उण्णयासणसंठिया अप्पेगइया पणयासणसंठिया अप्पेगइया दीहासणसंठिया अपेगइया भद्दासणसंठिया अप्पेगइया 1040-400-400100-4200-44004604 For Personal & Private Use Only Jan Education in 19 Nw.jainelibrary.org Page #162 -------------------------------------------------------------------------- ________________ सूर्याभवि श्रीराजपची मलयगिरीया वृत्तिः मानवर्णनं सू०३० ॥८ ॥ पक्खा अप्पे आयसासणसंठिया अप्पेगइया उसभासणसंठिया अप्पेगइया सिहासणसंठिया अप्पेगइया पउमासणसंठिया' इति परिग्रहः, अन्ये च बहवः शिलापट्टका यानि विशिष्टचिन्हानि विशिष्टनामानि च वराणि-प्रधानानि शयनानि आसनानि च तद्वत् संस्थिता वरशयनासनविशिष्टसंस्थानसंस्थिताः, कचित् 'मांसलसुघट्टविसिट्ठसंठाणसंठिया' इति पाठः, तत्रान्ये च बहवः शिलापट्टकाः मांसलाः अकठिना इत्यर्थः सुघृष्टा अतिशयेन महणा इतिभावः विशिष्टसंस्थानसंस्थिताश्चेति, 'आईणगरूयबूरनवणीयतूलफासमउया सबरयणामया अच्छा जाब पडिरूवा' इति. प्राग्वत् , तत्र तेषु उत्पादपर्वतादिगतहंसासनादिषु यावन्नानारूपसंस्थानसंस्थितपृथ्वीशिलापट्टकेषु णमिति पूर्ववत् बहवः सूर्याभविमानवासिनो देवा देव्यश्च यथासुखमासते शेरते-दीर्घकायप्रसारणेन वर्तन्ते न तु निद्रां कुति, तेषां देवयोनिकत्वेन निद्राया अभावात् , तिष्ठन्ति-ऊर्ध्वस्थानेन वर्तन्ते निषीदन्ति-उपविशति तुयटृति-खग्वर्त्तनं कुर्वन्ति, वामपार्श्वत: परात्य दक्षिणपानावतिष्ठन्ति दक्षिणपावतो वा परावृत्य वामपार्बेनेति भावः, रमन्ते-रतिमावनन्ति ललन्ति-मनईप्सितं यथा भवति तथा वर्तन इति भावः, क्रीडन्ति-यथासुखमितस्ततो गमन विनोदेन गीतनृत्यादिविनोदेन वा तिष्ठन्ति मोहन्ति-मैथुनसेवां कुर्वन्ति इत्येवं 'पुरापोराणाण' मित्यादि पुरा-पूर्व प्राग्भवे इति भावः कृतानां कर्मणामिति योगः, अत एव पौराणानां सुचीर्णानां-सुचरितानां, इह सुचरितजनितं कर्मापि कार्य कारणोपचारात् सुचरितं, ततोऽयं भावार्थ:-विशिष्टतथाविधधर्मानुष्ठानविषयाप्रमादकरणक्षान्त्यादिसुचरितजनितानामिति, तथा सुपराक्रान्तानां, अत्रापि कार्य कारणोपचारात् सुपराक्रान्तिजनितानि सुपराक्रान्तानि इत्युक्तं, किमुक्तं भवति ?-सकलसत्त्वमैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिरूपसुप ॥८ ॥ Jain Education in UIA For Personal & Private Use Only ww.jainelibrary.org Page #163 -------------------------------------------------------------------------- ________________ राक्रमजनितानामिति, अत एव शुभानां शुभफलानां, इह किंश्चिदशुभफलमपि इंद्रियमतिविपर्यासात् शुभफलं प्रतिभासते ततस्ताविकशुभत्वप्रतिपयर्थमस्यैव पर्यायशब्दमाह-कल्याणानां, तत्त्ववृत्त्या तथाविधविशिष्टफलदायिनां, अथवा कल्याणानां अनपिशमकारिणां कल्याणरूपं फलविपाक 'पञ्चणुभवमाणा' प्रत्येकमनुभवन्तो विहरन्ति-आसते ॥ (मू०३२)॥ तेसि णं वणसंडाणं बहुमज्झदेसभाए पत्तेयं२ पासायवडंसगा पण्णत्ता, ते णं पासायवडेंसगा पंचजोयणसयाई उडु उच्चत्तेणं अड्डाइजाइं जोयणसयाई विक्खंभेणं अन्भुग्गयमूसियपहसिया इव तहेव बहुसमरमणिज्जभूमिभागो उल्लोओ सीहासणं सपरिवारं, तत्थ णं चत्तारि देवा महिड्डिया जाव पलिओमद्वितीया परिवति, तंजहा-असोए सत्तपण्णे चंपए चूए। सूरियाभस्साणं देवविमाणस्स अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते, तंजहा-वणसंडविहणे जाव बहवे वेमाणिया देवा देवीओ य आसयंति जाव विहरंति, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसे एत्थ णं महेगे उवगारियालयणे पण्णत्ते, एगं जोयणसयसहस्सं आयामविक्खंभेणं तिणि जोयणसयसहस्साई सोलस सहस्साई दोणि य सत्तावीसं जोयणसए तिनि य कोसे अट्ठावीसं च धणुसयं तेरस य अंगुलाई अद्धंगुलं च किंचिविसेसूणं परिक्खेवेणं, जोयणबाहल्लेणं, सबजंबूणयामए अच्छे जाव पडिरूवे ॥ (सू० ३३)॥ 'तेसि ण' मित्यादि, तेषां वनखण्डानां बहुमध्यदेशभागे प्रत्येकं प्रत्येक प्रासादावतंसका इति, अवतंसक इव-शे Jain Education Interia For Personal & Private Use Only LAM.jainelibrary.org Page #164 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरीया वृत्तिः पासादावतं सकवउपरि कालयनव मु०३३ खरक इवावतंसकः प्रासादानामवतंसक इव प्रासादावतंसका प्रासादविशेष इति भावः, ते च प्रासादावतंसकाः पञ्च योजनशतान्यर्ध्वमुच्चैस्त्वेन अर्द्धतृतीयानि योजनशतानि विष्कम्भतः, तेषां च 'अब्भुग्गयमूसियपहसियाविव ' इत्यादिविशेषणजातं माग्वत् , भूमिवर्णनं उल्लोकवर्णनं सपरिवारं च प्राग्वत् , 'तत्थ ण' मित्यादि, तत्र-तेषु वनखण्डेषु प्रत्येकमेकैकदिग्भावेन चत्वारो देवा महर्द्धिका यावत्करणात् ' महज्जुइया महावला महासुक्खा महाणुभावा' इति परिग्रहः, पल्यो- पमस्थितिकाः परिवसन्ति, तद्यथा-'असोए' इत्यादि, अशोकवने अशोकः सप्तपर्णवने सप्तपर्णः चंपकवने चंपकचतवने चूतः' 'ते ण' मित्यादि, ते अशोकादयो देवाः स्वकीयस्य वनखण्डस्य स्वकीयस्य प्रासादावतंसकस्य, सूत्रे बहुवचनं प्राकृतत्वात्, प्राकृते हि वचनव्यत्ययोऽपि भवतीति, स्वस्वकीयानां सामानिकदेवानां स्वासां स्वासामग्रमहिषीणां सपरिवाराणां स्वासां स्वास परिषदां स्वेषां स्वेषामनीकानां स्वेषां स्वेषामनीकाधिपतीनां स्वेषां स्वेपामात्मरक्षाणां आहेवच्चं पोरेवच्चं' इत्यादि प्राग्वत् , 'सूरियाभस्स ण' मित्यादि, सूर्याभस्य विमानस्यान्तः-मध्यभागे बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य 'से जहानामए आलिंगपुक्खरेइ वा' इत्यादि यानविमान इव वर्णनं तावद्वाच्यं यावन्मणीनां स्पर्शः, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र सुमहत् एकं उपकारिकालयनं प्रज्ञप्त, विमानाधिपतिसत्कप्रासादावतंसकादीन् उपकरोति-उपष्टभ्नात्युपकारिका, विमानाधिपतिसत्कप्रासादावतंसकादीनां पीठिका, अन्यत्र खियापकाोपकारिकेति प्रसिद्धा, उक्तं च-" गृहस्थानं स्मृतं राज्ञामुपकार्योपकारिके"ति, उपकारिकालयनमिव उपकारिकालयनं, तत् एक योजनशतसहस्रमायामविष्कम्भाभ्यां त्रोणि योजनशतसहस्राणि षोडश सहस्राणि द्वे योजनशते सप्तविंशत्यधिके अष्टा ८१॥ Jain Education inted For Personal & Private Use Only anbrary.org Page #165 -------------------------------------------------------------------------- ________________ | विशं धनुःशतं त्रयोदश अङ्गलान्याङ्गलं परिक्षेपतः, इदं च परिक्षेपप्रमाणं जबूद्वीपपरिक्षेपप्रमाणवत् क्षेत्रसमासटीकातः परिभावनीयम् ॥ से णं एगाए पउमवरवेइयाए एगेण य वणसंडेण य सबतो समंता संपरिखित्ते, सा णं पउमवरवे. इया अहजोयणं उई उच्चत्तेणं पंचधणुसयाई विक्खंभेणं उवकारियलेणसमा परिक्खेवेणं, तीसे णं पउमवरवेइयाए इमेयारूवे वण्णावासे पण्णत्ते, तंजहा-वयरामया णिम्मा रिहामया पतिहाणा वेरुलियामया खंभा सुवण्णरुप्पमया फलगा लोहियक्खमइओ सूईओ नाणामणिमया कडेवरा णाणामणिमया कडेवरसंघाडगा णाणामणिमया रूवा जाणामणिमया रूवसंघाडगा अंकामया पक्खबाहाओ जोइरसामया वसा वंसकवेलुगा रइयामइओ पट्टियाओ जातरूवमई ओहाडणी वइरामया उवरिपुच्छणी सदरयणामई अच्छायणे, सा णं पउमवरवेइया एगमेगेणं हेमजालेणं गवक्खजालेणं खिंखिणीजालेणं घंटाजालेणं मुत्ताजालेणं मणिजालेणं कणगजालेणं रयणजालेणं पउमजालेणं सवतो समंता संपरिक्खित्ता, ते णं दामा तवणिजलंबूसगा जाव चिट्ठति। तीसे णं पउमवरवेइयाए तत्थर देसे २ तहिं २ वहवे हयसंघाडा जाव उसभसंघाडा सत्वरयणामया अच्छा जाव पडिरूवा पासादीया ४ जाव वीहीतो पंतीतो मिहणाणि लयाओ।से केणटेणं भंते ! एवं वुचति-पउमवरवेइया २१, गोयमा ! परमवरवेइया णं तत्थ २ देसे २ तहिं २ वेइयासु वेइयाबाहासु य वेइयफलतेसु य dain Education in For Personal & Private Use Only alww.jainelibrary.org Page #166 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरी | या वृत्तिः ॥ ८२ ॥ Jain Education Int 派佘派 佘、佘爭染态类*本* वेपुडतरेय खंभे खंभवाहासु खंभसीसेसु खंभपुदंतरेसु सुयीसु सुयीमुखे सु सूईफल एस ईपुतरे पक्खे पक्खवाहासु पक्खपेरंतेसु पक्खपुडंतरेसु बहुयाई उप्पलाई पउमाई कुमुयाई णलिणातिं सुभगाई सोगंधियाई पुंडरीयाई महापुंडरीयाणि सयवत्ताई सहस्सवत्ताई सवरयणामयाई अच्छाई पडिख्वाइं महया वासिक्कयछत्तसमाणाई पण्णत्ताई समणाउसो !, से एएणं अद्वेणं गोयमा ! एवं बुच्चइ - पउमवरवेइया २ । पउमवरवेइया णं भंते! किं सासया० १, गोयमा ! सिय सासया सिय असासया, से केणद्वेणं भंते! एवं बुच्चइ - सिय सासया सिय असासया ?, गोयमा ! याए सासया वन्नपज्जवेहिं गंधपज्जवेहिं रसपज्जवेहिं फासपज्जवेहिं असासया, से तेणट्टेणं गोयमा ! एवं बुच्चति - सिय सासया सिय असासया । पउमवरवेइया णं भंते! कालओ केवचिरं होइ ?, गोमा ! ण कयाविणासि ण कयावि णत्थि न कयावि न भविस्सइ, भुविं च हवइ य भविस्सइ य, धुवाणिया सासवा अक्खया अहया अवट्टिया णिचा पउमवरवेइया । से णं वणसंडे देणाई दो जोयणाई चक्कवाल विक्खंभेणं उवयारियालेणसमे परिक्खेवेणं, वणसंडवण्णतो भाणितो. जाव विहरति । तस्स णं उवयारियालेणस्स चउदिसिं चत्तारि तिसोवाणपडिरूवगा पण्णत्ता वण्ण तोरणा झया छत्ताइच्छत्ता, तस्स णं उवयारियालयणस्स उवरिं बहुसमरमणिले भूमिभागे पण्णत्ते जाव मणीणं फासो ॥ ( सू० ३४ ) 1 ओ, For Personal & Private Use Only ***40******469)*40*6 पन्न वर वेदि काय. सू० ३४ ॥ ८२ ॥ jainelibrary.org Page #167 -------------------------------------------------------------------------- ________________ तच्च एकया पद्मवरवेदिकया एकेन वनखण्डेन सर्वतः-सर्वासु दिक्षु समन्ततः-सामस्त्येन सम्यग् परिक्षिप्तं 'साणं पउमवरवेइया' इत्यादि, सा पद्मवरवेदिका अर्द्ध योजनमूर्ध्वमुच्चैस्त्वेन पञ्च धनुःशतानि विष्कम्भतः परिक्षेपेण 'उपकारिकालयनसमाना' उपकारिकालयनपरिक्षेपपरिमाणा प्रज्ञप्ता, 'तीसे ण, मित्यादि, तस्याः-पद्मवरवेदिकाया अयमेतद्रूपो | 'वर्णावासो' वर्ण:-श्लाघा यथावस्थितस्वरूपकीर्तनं तस्यावासो-निवासो ग्रन्थपद्धतिरूपो वर्णावासो, वर्णकनिवेश इत्यर्थः, प्रज्ञप्तो मया शेषतीर्थकरैश्च, तद्यथेत्यादिना तमेव दर्शयति, इह सूत्रपुस्तकेष्वन्यथाऽतिदेशबहुल: पाठो दृश्यते ततो मा भून्मतिसंमोह इति विनेयजनानुग्रहाय पाठ उपदर्यते-' वयरामया णिम्मा रिहामया पइट्ठाणा वेरुलियामया खंभा सुवन्नरुप्पमया फलया लोहियक्खमईओ सूईओ वइरामया संधी नानामणिमया कडेवरा णाणामणिमया कलेवरसंघाडा नानामणिमया रूवा नानामणिमया रूबसंघाडा अंकामया पक्खा अंकामया पक्खबाहाओ जोईरसामया वसा वैसकवेल्लुया रईयामइओ पट्टियाओ जायरूपमई ओहाडणी वयरामइ उवरिपुंटणी सहरयणामए अच्छायणे' एतत् सर्वं द्वारवत् भावनीयं, नवरं कलेवराणिमनुष्यशरीरागि कलेवरसंघाटा-मनुष्यशरीरयुग्मानि रूपाणि-रूपकाणि रूपसंघाटा-रूपकयुग्मानि, 'सा णं परमवरवेइया | तत्यरदेसे एगमेगेगं हेमजालेणं एगमेगेणं गवक्खजालेणं एगमेगेणं घंटाजालेणं एगमेगेणं खिखिणीजालेणं एगमेगेणं मुत्ताजालेणं एगमेगेणं कणगजालेणं एगमेगेणं मणिजालेणं एगमेगेणं रययजालेणं एगमेगेणं सबरयणजालेणं एगमेगेणं पउमजालेणं सहतो समंता संपरिखिचा, ते णं जाला तवणिजलंबूसमा सुवन्नपयरमंडिया नानामणिरयणविविहहारद्धहारउपसोभियसमुद्धयरूवा इसिमन्नमन्नमसंपत्ता पुवावरदाहिणुत्तरागरहिं वाएहिं मंदाय मंदायमेइज्जमाणा एइज्जमाणा पलंबमाणा२ पझुंझमा For Personal & Private Use Only Page #168 -------------------------------------------------------------------------- ________________ पन्नवरवेदि श्रीराजमश्नी मलयगिरी या वृत्तिः काव. णा पझुंझमाणा ओरालेणं मणुन्नेणं मणहरेण कण्णमणणिव्वुइकरेणं सद्देणं ते पदेसे सबतो समंता आपूरेमाणा सिरीए उबसोमेमाणा चिट्ठति, तीसे पउमवरवेइयाए तत्थर देसे तहिं२ हयसंघाडा नरसंघाडा किंनरसंघाडा किंपुरिससंघाडा महोरगसंघाडा गंधवसंघाडा उसमसंघाडा सबरयणामया अच्छा जाव पडिरूवा, एवं पंतीमोवि वीहीओवि मिहुणाई, तोसे णं पउमवरवेइयाए तत्थर देसे तहिं बहुयाओ पउमलयाओ णागलयाओ असोगलयाओ चंपगलयाओ वणलयाओ वासंतियलयाओ अइमुत्तगलयाओ कुंदलयाओ सामलयाओ निच्चं कुसुमियाओ निच्च मउलियाओ निचं लवइयाओ निच्च थवइयाओ णिचं गुलइयाओ निच्चं गोच्छियाओ णिच्चं जमलियाओ निच्च जुयलियाओ निचं विणमियाओ निच्चं पणमियाओ निच्चं सुविभत्तपडिमंजरिवडंसगधरीओ निचं कुसुमियमउलियलवइयथवइयगुलइयगोच्छियजमलियजुयलियविणमियपणमियसुविभत्तपडिमंजरिवडिंसगधरीओ सत्वरयणामईओ अच्छा जाव पडिरूवाओ' इति, अस्य व्याख्या-'सा' एवंस्वरूपा 'ण' मिति वाक्यालङ्कारे पद्मवरवेदिका तत्र२ प्रदेशे एकैकेन हेमजालेन-सर्वात्मना हेममयेन लम्बमानेन दामसमूहेन एकैकेन गवाक्षजालेन-गवाक्षाकृतिरत्नविशेषदामसमृहेन एकैकेन किङ्किणीजालेन, किङ्किण्या-क्षुद्रघण्टिकाः, एकैकेन घण्टाजालेन-किङ्किण्यपेक्षया किंचिन्मइत्यो घण्टा घण्टाः, तथा एकैकेन मुक्ताजालेन-मुक्ताफलमयेन दामसमूहेन एकैकन मणिजालेन-मणिमयेन दामसमूहेन एकैकेन कनकजालेन-कनक:-पीतरूपः सुवर्णविशेषः तन्मयेन दामसमूहेन एवमेकैकेन रत्नजालेन एकैकेन पद्मजालेन सर्वरत्नमयपद्मात्मकेन दामसमूहेन सर्वतः सर्वासु दिक्षु समन्ततः-सर्वासु विदिक्षु परिक्षिप्ता-व्याप्ता, एतानि च दामसमूहरूपाणि 13 हेमजालादीनि जालानि लम्बमानानि वेदितव्यानि, तथा चाह- ते णं जाला' इत्यादि, तानि सूत्रे पुंस्त्वनिर्देशः प्राकृत ॥८३॥ Meda Jain Education inte For Personal & Private Use Only adjainelibrary.org Page #169 -------------------------------------------------------------------------- ________________ स्वात, प्राकृते हि लिङ्गमनियतं, णमिति वाक्यालङ्कारे, हेमजालादीनि जालानि, कचित् दामा इति पाठः, तत्र तावत् हेमजालादिरूपा दामान इति, 'तवणिज्जलंबूसगा' इत्यादि हयसंघाादिसूत्रं लनासूत्रं च प्राग्वत् । सम्पति पद्मवरवेदिकाशब्दप्रवृत्तिनिमित्तं जिज्ञासुः पृच्छति-' से केणटेणं भंते !' इत्यादि, सेशब्दोऽयशब्दार्थे, केनार्थेन-देन कारणेन भदन्त ! एवमुच्यते-पद्मवरवेदिका पद्मवरवेदिकेति, किमुक्तं भवति ? पद्मवरवेदिकेत्येवंरूपस्य शब्दस्य तत्र प्रवृत्तौ किं निमित्तमिति, एवमुक्ते भगवानाह-गौतम ! पद्मवरवेदिकायां तत्र तत्र एकदेशे तस्यैव देशस्य तत्र तत्र एकदेशे वेदिकामु-उपवेशनयोग्यमत्वारणरूपासु वेदिकाबाहासु-वेदिकापार्येषु 'वेइयपुडंतरेसु' इति द्वे वेदिके वेदिकापुटं तेषामन्तराणि-अपान्तरालानि तानि वेदिकापुटान्तराणि तेषु, तथा स्तम्भेषु सामान्यतः स्तम्भबाहासु-स्तम्भपार्श्वेषु 'खंभसीसेसु' इति स्तम्भशीर्षेषु 'स्तम्भपुटंतरेसु' इति द्वौ स्तम्भौ स्तम्भपुटं तेषामन्तराणि स्तम्भपुटान्तराणि तेषु, मूचीषु-फलकसंबन्धविघटनाभावहेतुपादुकास्थानीयासु तासामुपरीतितात्पर्यार्थः, 'मूईमुहेसु' इति यत्र प्रदेशे शूची फलकं भित्वा मध्ये प्रविशति तत्पत्यासन्नो देशः सूचीमुख तेषु, तथा सूचीफलकेषु सूचीभिः संबन्धिनो ये फलकपदेशास्तेऽप्युपचारात् सूचिफलकानि तेषु सूचीनामधउपरिवर्त्तमानेषु, तथा 'मुईपुटतरेसु' इति द्वे मूच्यौ सूचीपुटं तदन्तरेषु, पक्षाः पक्षबाहा वेदिकैकदेशविशेषास्तेषु, बहूनि उत्पलानिगर्दभकानि पद्मानि-मूर्यविकासोनि कुमुदानि-चन्द्रविकासीनि नलिनानि-ईपद्रक्तानि पद्मानि सुभगानि-पद्मविशेषरूपाणि सौगन्धिकानि-कल्हाराणि पुण्डरीकाणि-सिताम्बुजानि तान्येव महान्ति महापुण्डरीकाणि शतपत्राणि-पत्रशतकलितानि सहस्रपत्राणि-पत्रसहस्रोपेतानि, शतपत्रसहस्रपत्रे च पद्मविशेषौ पत्रसंख्याविशेषाच्च पृथगुपाते, एतानि सर्वरत्नमयानि Jain Education in For Personal & Private Use Only ww.jainelibrary.org Page #170 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरी पन्नवरवेदिकाय. या वृत्तिः || मू०३४ ॥८४॥ 'अच्छा' इत्यादि विशेषणजातं प्राग्वत्, 'महया वासिकछत्तसमाणाई इति महान्ति-महाप्रमाणानि वाषिकाणि-वर्षा- काले पानीयरक्षार्थ यानि कृतानि वार्षिकाणि तानि च तानि छत्राणि च तत्समानानि प्रज्ञप्तानि हे श्रमण ! हे आयुष्मन् !, 'से एएणमटेण' मित्यादि, तदेतेन अर्थेन-अन्वर्थेन गौतम! एवमुच्यते-पद्मवरवेदिकेति, तेषु तेषु यथोक्तरूपेषु प्रदेशेषु यथोक्तरूपाणि पद्मानि पद्मवरवेदिकाशब्दस्य प्रवृत्तिनिमित्तमिति भावः, व्युत्पत्तिश्चैव-पद्मवरा-पद्मप्रधाना वेदिका पद्मवरवेदिकेति । 'पउमवरवेइया णं भंते ! किं सासया' इत्यादि, पद्मवरवेदिका 'ण' मिति पूर्ववत् किं शाश्वती उताशाश्वती, आवन्ततया सूत्रे निर्देश: प्राकृतत्वात् , किं नित्या उतानित्येतिभावः, भगवानाह-गौतम! स्यात् शाश्वती स्यादशाश्वती, कथंचिन्नित्या कयश्चिदनित्या इत्यर्थः, स्याच्छब्दो निपातः कथंचिदित्येतदर्थवाची, 'सेकेणटेण' मित्यादि प्रश्नमूत्रं सुगम, भगवानाह-गौतम ! द्रव्यार्थतया-द्रव्यास्तिकनयमतेन शाश्वती, द्रव्यास्तिकनयो हि द्रव्यमेव तात्विकमभिमन्यते न पर्यायान, द्रव्यं चान्वयि परिणामित्वात् अन्वयित्वाच सकलकालभाषीति भवति द्रव्यार्थतया शाश्वती, वर्णपर्यायैस्तत्तदन्यसमुत्पद्यमानवर्णविशेषरूपैः, एवं गन्धपर्यायैः रसपर्यायः स्पर्शपर्यायः उपलक्षणमेतत् तत्तदन्यपुद्गलविचटनोञ्चटनैश्च अशाश्वती, किमुक्तं भवति ?-प. र्यायारितकनयमतेन पर्यायप्राधान्यविवक्षायामशाश्वती, पर्यायाणां प्रतिक्षणभावितया कियत्कालभावितया विनाशित्वान्, 'से एएणढेण' मित्याद्युपसंहारवाक्यं सुगम, इह द्रव्यास्तिकनयवादी स्वमतप्रतिष्ठापनार्थमेवमाह-नात्यन्तासत उत्पादो नापि सतो नाशः 'नासतो विद्यते भावो, नाभावो विद्यते सतः' इति वचनात् , यौ तु दृश्येते प्रतिवस्तु उत्पादविनाशी तदाविर्भावतिरोभावमात्र, यथा सर्पस्य उत्फणत्वविफणत्वे, तस्मात्सर्व वस्तु नित्यमिति, एवं च तन्मजचिन्तायां संशयः ॥८४॥ Jain Educationa l For Personal & Private Use Only Page #171 -------------------------------------------------------------------------- ________________ किं घटादिवत् द्रव्यार्थतया शाश्वती उत सकलकालमेकरूपेति, ततः संशयापनोदाथ भगवन्तं भूयः पृच्छति-'पउमवरवेइया ण' मित्यादि, पद्मवरवेदिका प्राग्वत् भदन्त ! कालतः कियचिरं-कियन्तं कालं यावद्भवति ?, एवंरूपा हि कि| यन्तं कालमवतिष्ठति इति ?, भगवानाह-गौतम ! न कदाचिन्नासीत् सर्वदैवासीदिति भावः अनादित्वात् , तथा न कदाचिन्न भवति, सर्वदेव वर्तमानकालचिन्तायां भवतीति भावः सदैव भावात् , तथा न कदाचिन्न भविष्यति, किंतु भविष्यच्चिन्तायां सर्वदैव भविष्यतीति प्रतिपत्तव्यं, अपर्यवसितत्वात , तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिषेधं विधाय सम्पत्यस्तित्वं पतिपादयति-'भुवि च' इत्यादि, अभूच्च भवति च भविष्यति चेति, एवं त्रिकालावस्थायित्वात् ध्रुवा मेर्वा दिवत् ध्रुवत्वादेव सदैव स्वस्वरूपनियता नियतत्वादेव च शाश्वती-शश्वद्भवनस्वभावा शाश्वतत्वादेव च सततं गङ्गासिन्धुप्रवाहप्रवृत्तावपि पौण्डीकहद इवानेकपुद्गलविचटनेऽपि तावन्मात्रान्यपुद्गलोचटनसंभवादक्षया, न विद्यते क्षयो-यथोक्तस्वरूपाकारपरिभ्रंशो यस्याः सा अक्षया, अक्षयत्वादेव अव्यया-अव्ययशब्दवाच्या मनागपि स्वरूपचलनस्य जातुचिदप्यभावात् , अव्ययत्वादेव सदैव स्वस्वप्रमाणेऽवस्थिता, मानुषोत्तरादहिः समुद्रवत् , एवं स्वप्रमाणे सदावस्थानेन चिन्त्यमाना नित्या धर्मास्तिकायादिवत , से ण' मित्यादि, सा 'ण' मिति वाक्यालङ्कारे पद्मवरवेदिका एकेन वनखण्डेन सर्वतः समन्तात् परिक्षिप्ता, सच वनखण्डो देशोने द्वे योजने चक्रवालविष्कम्भतः उपकारिकालयनपरिक्षेपपरिमाणो, वनखण्डवर्णकः 'किण्हे किण्होभासे इत्यादिरूपः समस्तोऽपि प्राग्वत् यावद्विहरन्ति, 'तस्स ण' मित्यादि, तस्य-उपकारिकालयनस्य 'चउदिसं'ति चतुर्दिशिचतसृषु दिक्षु एकैकस्यां दिशि एकैकभावेन चत्वारि त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपकाणि त्रिसोपानानि प्रजातानि, Jain Education Inte For Personal & Private Use Only A inelibrary.org Page #172 -------------------------------------------------------------------------- ________________ श्रीराजश्री मलयगिरीया दृतिः ॥ ८५ ॥ Jain Education Inter 泰安 态费》(以 त्रिसोपानवर्णको यानविमानवत् वक्तव्यः, तेषां च त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकमेकैकं तोरणं, तोरणवर्णकोऽपि तथैव, 'तस्स ण' मित्यादि, तस्य उपकारिकालयनस्य ' बहुसमरमणिज्जे भूमिभागे ' इत्यादिना भूमिभागवर्णनकं यानविमानवकवत्तावद्वाच्यं यावन्मणीनां स्पर्शः ॥ ( सूत्र ३४ ) C तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महेंगे पासाथवडेंसए पग्णते से णं पासायवसिते पंच जोयणसयाई उई उच्चत्तेणं अड्डाइज्जाई जोषणसयाई विक्खंभेणं अच्भुग्यमूसिय वण्णतो भूमिभागो उल्लोओ सीहासणं सपरिवारं भाणियां, अट्ठट्ठमंगलगा झथा छत्ताइच्छत्ता, से णं मूलपासायवडेंसगे अण्णेहिं चउहि पासायवडेंस एहिं तयडुचत्तप्पमाणमेते हि सवतो समंता संपरिखित्ता, ते णं पासायवडेंसगा अडाइज्जाई जोयणसयाई उर्दू उच्चत्तेणं पणवीसं जोयणसयं विक्वं भेणं जाव वण्णओ, ते णं पासायवडिंसया अण्णेहिं चउहिं पासा यव डिसएहिं तवद्धुचत्तमाणमेतेहि सहओ समंता संपरिखित्ता, ते णं पासायवडेंसया पणवीसं जोयणसयं उड्डुं उच्चतेणं बाहिं जोयणाई अजोयणं च विक्खंभेणं अन्भुग्गयमूसिय वण्णओ भूमिभागे उल्लोओ सीहासणं सपरिवारं भाणियां, अट्टमंगलगा झया छत्तातिच्छत्ता, ते णं पासायवडेंसगा अेहि चउहिं पासायवडेंस एहिं तदडुच्चत्तपमाणमेतेहिं सबतो समंता संपरिखित्ता, ते णं पासायवडेंसगा बावट्ठ जोयणाई अजोयणं च उड़ उच्चत्तेणं एकतीसं जोयणाई कोसं च विक्खंभेणं वण्णओ उल्लोओ For Personal & Private Use Only ***46) * 6904 पासादावर्त सकवर्णनम् सू० ३५ ।। ८५ ।। ainelibrary.org Page #173 -------------------------------------------------------------------------- ________________ सीहासणं सपरिवार पासायउवरि अट्टमंगलगा झया छत्तातिछत्ता ॥ (मू०३५)॥ तस्य च बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महानेको मूलपासादावतंसकः प्रज्ञप्तः, स च पञ्च योजनशतान्य_मुच्चैस्त्वेन अर्द्धतृतीयानि योजनशतानि विष्कम्भतः 'अन्भुग्गयमूसियपहसियाविवेत्यादि तस्य वर्णनं मध्येभूमिभागवर्णनमुल्लोकवर्णनं द्वारबहिःस्थितप्रासादवद्भावनीयं, तस्य च मूलपासादावतंसकस्य बहुमध्ये देशभागेऽत्र महती एका मणिपीठिका प्रज्ञप्ता, अष्टौ योजनान्यायामविष्कम्भाभ्यां चखारि योजनानि बाहल्यतः सर्वात्मना मणिमयी अच्छा इत्यादि विशेषणकदम्बकं प्राग्वत् । 'तीसे ण' मित्यादि, तस्याश्च मणिपीठिकाया उपरि महदेके सिंहासनं प्रज्ञप्त, तस्य सिंहासनस्य वर्णनं, परिवारभूतानि शेषाणि भद्रासनानि प्राग्वद्वक्तव्यानि, “से ण' मित्यादि, स मूलप्रासादावतंसकोऽन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चलप्रमाणैः सर्वतः समन्ततः परिक्षिप्तः, तदर्बोच्चत्वप्रमाणमेव दर्शयति-अतृतीयानि योजनशतान्यूर्ध्वमुच्चैस्त्वेन, पञ्चविंशं योजनशतं विष्कम्भेन, तेषामपि 'अब्भुग्गयमूसियपहसियाविवे' त्यादि स्वरूपवर्णनं मध्यभूमिभागवर्णन मुल्लोकवर्णनं च माग्वत्, तेषां च प्रासादावतंसकानां बहुमध्यदेशभागे प्रत्येक २ सिंहासन प्रज्ञप्त, तेषां च सिंहासनानां वर्णनं प्राग्वत्, नवरमत्र शेषाणि परिवारभूतानि भद्रासनानि वक्तव्यानि, 'ते णं पासायवडेंसया' इत्यादि, ते प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैः ‘तयच्चत्तपमाणमेत्तेहिं तेषां मूलप्रासादावतंसकपरिवारभूतानां प्रासादावतंसकानां यददै तदुच्चखप्रमाणमात्रैः-मूलपासादावतंसकापेक्षया चतुर्भागमात्रप्रमाणैः सर्वतः समन्तात्संपरिक्षिप्ताः, तदर्बोच्चत्वपमाणमेव दर्शयति-ते ण' मित्यादि, ते प्रासादावतंसका: पंचविंशं योजनशतमूर्ध्वमुच्चैस्त्वेन द्वापष्टियो Jain Education.in For Personal & Private Use Only x jainelibrary.org Page #174 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरी या वृत्तिः पासादातं सकवर्णनम् ॥८६॥ मू० ३५ जनानि अर्द्धयोजनं च विष्कम्भतः, तेषामपि ' अब्भुग्गयमूसियपहसियाविवे 'त्यादि स्वरूपवर्णनं मध्यभागे भूमिवर्णनमुल्लोकवर्णनं सिंहासनवर्णनं च सर्व प्राग्वत् , केवलमत्रापि सिंहासनं सपरिवारं वक्तव्यं, 'ते ण 'मित्यादि, ते च प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चकप्रमाणैः-अनन्तरोक्तपासादावतंसकार्दोच्चत्वप्रमाणैर्मूलपासादावतंसकापेक्षया(अष्ट)भागप्रमाणैः सर्वतः समन्तात् संपरिक्षिप्ताः, तदर्बोच्चत्वपमाणमेव दर्शयति-'ते ण' मित्यादि, ते च प्रासादावतंसका द्वापष्टियोजनानि अर्धयोजनं च ऊर्ध्वमुच्चैस्त्वेन एकत्रिंशतं योजनानि क्रोशं च विष्कम्भतः, एपायपि 'अन्भुम्गयमृसिए 'त्यादि स्वरूपवर्णनं मध्यभागे भूमिवर्णनं उल्लोकवर्णनं सिंहासनवर्णनं च परिवाररहितं प्राग्वत् , 'ते ण' मित्यादि, तेऽपि प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चखप्रमाणैः-अनन्तरोक्तप्रासादावतंसकाढ़ेंच्चत्वप्रमाणैर्मूलपासादावतंसकापेक्षया षोडशभागप्रमाणैः सर्वतः समंतात् संपरिक्षिप्ताः, तदर्बोच्चत्वप्रमाणमेव दर्शयति-एकत्रिंशद्योजनानि क्रोशं च ऊर्ध्वमुच्चैस्त्वेन पञ्चदश योजनानि अर्द्धतृतीयांश्चैव क्रोशान् विष्कम्भतः, एतेषामपि स्वरूपादिवर्णनमनन्तरोक्तं, 'ते ण' मित्यादि, तेऽपि च प्रासोदावतंसका अन्यैश्चतुर्भिः प्रासादायतंसकैस्तदोच्चखप्रमाणैः-अनन्तरोक्तप्रासादावतंसकार्बोच्चत्वप्रमाणैः सर्वतः समन्तात् संपरिक्षिप्ताः, तदर्दोच्चत्वप्रमाणमेव दर्शयति-पंचदश योजनानि अर्द्धतृतीयांश्च क्रोशान् ऊर्ध्वमुच्चैस्त्वेन देशोनान्यष्टौ योजनानि विष्कम्भेन, एषामेव स्वरूपव्यावर्णनं भूमिभागवर्णनं उल्लोकवर्णनं सिंहासनवर्णनं च परिवारवर्जितं प्राम्वत् ॥ (मू०३५) . तस्स णं मूल पासायवडेंसयस्स उत्तरपुरच्छिमेणं एत्थ णं सभा सुहम्मा पण्णत्ता, एगं जायणसयं ॥८६॥ For Personal & Private Use Only Page #175 -------------------------------------------------------------------------- ________________ आयामेणं पपणासं जोयणाई विक्खंभेणं बावत्तरि जोयणाई उर्दू उच्चत्तेणं अणेगखंभसयसंनिविदा अभुग्गयसुकयव यरवेइयातोरणवररइयसालिभंजिया जाव अच्छरगणसंघविप्पकिण्णा पासादीया ४, सभाए णं सुहम्माए तिदिसिं तओ दारा पण्णत्ता, तंजहा-पुरस्थिमेणं दाहिणेणं उत्तरेणं, ते ण दारा सोलस जोयणाई उडु उच्चत्तेणं अट्ट जोयणाई विक्खंभेणं तावतियं चेव पवेसेणं सेया चरकणगथूभियागा जाव वणमालाओ, तेसि णं दाराणं उवरिं अट्ठ मंगलगा झया छत्ताइछत्ता, तेसि णं दाराणं पुरओ पत्तेयं २ मुह मंडवा पण्णत्ता, ते णं मुहमंडवा एगं जोयणसयं आयामेणं पण्णासं जोयणाई विक्खंभेणं साइरेगाई सोलस जोयणाई उडू उच्चत्तेणं वण्णओ सभाए सरिसो, तेसि णं मुहमंडवाणं तिदिसिं ततो दारा पण्णता, तंजहा-पुरथिमेणं दाहिजेणं उत्तरेणं, ते णं दारा सोलस जोयणाई उई उच्चत्तेणं अट्ट जोयणाई विक्खंभेणं तावइयं चेव पवेसेणं सेया वरकणगथूभियागा जाव वणमालाओ । तेसि णं मुहमंडवाणं भूमिभागा उल्लोया, तेसि णं मुहमंडवाणं उवरिं अट्ठमंगलगा झया छत्ताइछत्ता।तेसिणं मुहमंडवाणं पुरतो पत्तेयं २ पेच्छाघरमंडवे पण्णत्ते,मुहमंडववत्तवया जाव दारा भूमिभागा उल्लोया । तेसिणं बहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं २ वइरामए अक्खाडए पण्णत्ते, तेसि णं वयरामयाणं अक्खाडगाणं बहुमज्झदेसभागे पत्तेयं२ मणिपेढिया पण्णत्ता, ताओ णं मणिपेढियातो अट्ट जोयणाई आयामबिक्खंभेणं चत्तारि जो Jain duetionin For Personal & Private Use Only m.jainelibrary.org Page #176 -------------------------------------------------------------------------- ________________ श्रीराममनी मलयगिरी या वृत्तिः मण्डपस्तुप प्रतिमाचैत्य क्षेन्द्रध्वज *जिनसकयी | नि . सू० ३६ यणाई बाहल्लेणं सबमणिमईओ अच्छाओ जाव पडिरूवाओ, तासि णं मणिपेढियाणं उवरि पत्तयं २ सीहासणे पण्णत्ते, सीहासणवण्णओ सपरिवारो, तेसि णं पेच्छाघरमंडवाणं उवरिं अट्ठमंगलगा झया छत्तातिछत्ता, तेसि णं पेच्छाघरमंडवाणं पुरओ पत्तेयं २ मणिपेढियाओ पणत्ताओ, ताओ णं मणिपेढियातो सोलस जोयणाई आयामविक्खंभेणं अट्ठ जोयणाई बाहल्लेणं सबमणिमइओ अच्छाओ पडिरूवाओ, तेसिणं उवरिं पत्तेयं २ थूभे पण्णत्ते, ते णं थूभा सोलस जोयणाई आयामविक्खंभेणं साइरेगाइं सोलस जोयणाई उर्दू उच्चत्तेणं, सेया संखंककुंददगरयअमयमहियफेणपुंजसंनिगासा सवरयणामया अच्छा जाव पडिरूवा, तेसि णं थूभाणं उवरिं अट्ठट्टमंगलगा झया छत्तातिछत्ता, तेसिणं थूभाणं चउद्दिसिं पत्तेयं २ मणिपेढियातो पण्णत्ताओ, ताओणं मणिपेढियातो अट्ठजोयणाइं आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सबमणिमईओ अच्छाओ जाव पडिरूवातो, तेसि णं मणिपेढियाणं उवरिं चत्तारि जिणपडिमातो जिगुस्सेहपमाणमेत्ताओ संपलियंकनिसन्नाओ धृभाभिमुहीओ सन्निखित्ताओ चिट्ठति, तंजहा-उसभा १ वडमाणा २ चंदाणणा३ वारिसेणा४, तेसि णं थूभाणं पुरतो पत्तेयं २ मणिपेढियातो पण्णत्ताओ, ताओ णं मणिपेढियातो सोलस जोयणाई आयामविक्खंभेणं अट्ठ जोयणाई बाहल्लेणं सहमणिमईओ जाव पडिरूवातो, तासि णं मणिपेढियाणं उवरिं पत्तेयं २ चेइयरुक्खे पण्णत्ते, ते णं चेइयरुक्खा अट्ट जोयणाई उई ॥८७॥ Jain Education inninal For Personal & Private Use Only jainelibrary.org Page #177 -------------------------------------------------------------------------- ________________ उच्चत्तेणं अट्ट जोयणाई उल्वेहणं दो जोयणाई खंधा अडजोयण विखभेणं छजोयणाई विडिमा बहुमज्झदेसभाए अट्ट जोयणाई आयामविक्खंभेणं साइरेगाइं अट्ट जोयणाई सवग्गेणं पण्णत्ता, तेसिणं चेइयरुक्खाणं इमेयारूवे वण्णावासे पण्णत्ते, तंजहो-वयरामया मूला रययसुपइडिया सुविडिमा रि. ट्ठामयविउला कंदा वेरुलिया रुइला खंधा सुजायवरजायरूवपढमगा विसालसाला नाणामणिमयरयणविविहसाहप्पसाहरुलियपत्ततवणिज्जपत्तबिंटा जंबूणयरत्तमउयसुकुमालपवालसोभिया वरंकुरग्गसिहरा विचित्तमणिरयणसुरभिकुसुमफलभरेणनमियसाला अहियं मणनयणणिव्वुइकरा अमयरससमरसफला सच्छाया सप्पभा सस्सिरीया सउज्जोया पासाईया ४, तेसि णं चेइयरुक्खाणं उवरिं अट्ठमंगलगा झया छत्ताइछत्ता, तेसि णं चेइयरुक्खाणं पुरतो पत्तेयं २ मणिपेढियाओ पण्णत्ताओ, ताओ णं मणिपेढियाओ अट्ट जोयणाई आयामविक्खंभेग चत्तारि जोयणाई बाहल्लेण सबमणिमईओ अच्छाओ जाव पडिरूवाओ, तासि णं मणिपेढियाणं उरि पत्तेयं २ महिंदज्झया पण्णता, ते णं महिंदज्झया सद्धिं जोयणाई उडु उच्चत्तेणं जोयण उल्वेहेणं जोयणं विक्खंभेणं वइरामयो वदलहसुसिलिट्टपरिघट्टमहसुपतिहिया विसिट्टा अणेगवरपेचवण्णकुडभिसहस्सपरिमंडियाभिरामा वाउद्धयविजयवेजयंतीपडागा छत्ताइच्छत्तकलिथा तुंगा गयणतलमभिलंघमाणसिहरा पासादीया ४, अट्टमंगलगा झया छत्तातिछत्ता, तेसि णं Jain Education in For Personal & Private Use Only xnainelibrary.org Page #178 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्ना मलयगिरीया वृत्तिः 11 66 11 Jain Education I -费 葖 费费贵费费辛费要 महिंदझयाणं पुरतो पत्तेयं २ नंदा पुक्खरिणीओ पण्णत्ताओ, ताओ णं पुक्खरिणीओ एगं जोयसयं आया मेणं पण्णासं जोयणाई विक्खंभेण दस जोयणाई उद्देहेणं अच्छाओ जाव वण्णओ एगइयाओ उदगरसेणं पण्णत्ताओ, पत्तेयं २ पउमवरवेइयापरिखित्ताओ पत्तेयं २ वणसंडपरिखित्ताओ, तासि णं णंदाणं पुक्खरिणीणं तिदिसिं तिसोवाणपडिरूवगा पण्णत्ता, तिसोवाणपडिवगाणं वण्णओ, तोरणा झया छत्तातिछता । सभाए णं सुहम्माए अडयालीसं मणोगुलियासाहस्सीओ पण्णत्ताओ, तंजहा - पुरच्छिमेणं सोलससाहस्सीओ पञ्चच्छिमेणं सोलससाहस्सीओ दाहिणेणं अट्टसाहस्सीओ उत्तरेणं अट्ठसाहस्सीओ, तासु णं मणोगुलियासु बहवे सुवण्णरूप्पमया फलगा पण्णत्ता, तेसु णं सुवन्नरुप्पमएसु फलगेसु बहवे वद्दरामया णागदंता पण्णत्ता, तेसु णं वइरामएसु णागत किन्हसुत्तवदृवग्घारियमल्लदामकलावा चिति, सभाए णं सुहम्माए अडयालीसं गोमासियासाहरसीओ पन्नत्ताओ, जह मणोगुलिया जाव णागदंतगा, तेसु णं णागदंतएसु बहवे रथयामया सिक्का पण्णत्ता, तेसु णं रययामएमु सिक्कगेमु बहवे वेरुलियामइओ धूवघडियाओ पण्णत्ताओ, ताओ धूवघडियाओ कालागुरुपवरजावचि ंति, सभाए णं सुहम्माए अंता बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव मणीहिं उब सोभिए मणिफासो य उल्लोयओ य, तस्स णं बहुसमरमणिजस्स भूमिभागस्त बहुमज्झदेसभाए एत्थ णं महेगा मणिपेढिया पण्णत्ता सोलस जोयणाई आयामवि For Personal & Private Use Only *********************** मण्डपस्पत् प्रतिमाचैत्य वृक्षेन्द्रध्वज जिनसक्थी | नि सू० ३६ ॥ ८८ ॥ jainelibrary.org Page #179 -------------------------------------------------------------------------- ________________ क्खंभेणं अट्ठ जोयणाई बाहल्लेण सबमणिमयी जाव पडिरूवा, तीसे णं मणिपेढियाए उवरिं एत्थ णं माणवए चेइयखंभे पण्णत्ते, सहि जोयणाई उडूं उच्चत्तेणं जोयणं उन्हेणं जोयणं विक्खंभेणं अडयालीसं अंसिए अडयालीसं सइकोडीए अडयालीसं सइविग्गहिए सेसं जहा महिंदज्झयस्स, माणवगस्स णं चेइयखंभस्स उवरिं बारस जोयणाई ओगाहेत्ता हेट्ठावि बोरस जोयणाई वज्जेता मज्झे बत्तीसाए जोयणेसु एत्थ णं बहवे सुवष्णरुप्पमया फलगा पण्णत्ता, तेसु णं सुवण्णरुप्पामएसु फलएसु बहवे वइरामया णागदंता पप्णता, तेसु णं वइरामएसु नागदंतेसु बहवे रययामया सिगा पण्णत्ता, तेसु णं रययामएमु सिक्कएसु बहवे वइरामया गोलवदृसमुग्गया पण्णता, तेसुणं वयरामएसु गोलवहसमुग्गएसु बहवे जिणसकहातो संनिखित्ताओ चिट्ठति । तातो णं सूरियाभस्स देवस्स अन्नेसिं च बहूणं देवाण य देवीण य अच्चणिजाओ जाव पज्जुवासणिज्जातो माणवगस्स चेइयखंभस्स उवरि अट्ठ मंगलगा झया छत्ताइच्छत्ता ॥ (सू० ३६) _ 'तस्स ण' मित्यादि, तस्य मूलप्रासादावतंसकस्य 'उत्तरपुरच्छिमेणं'ति उत्तरपूर्वस्यामीशानकोणे इत्यर्थः, अत्र सभा सुधर्मा प्रज्ञप्ता, सुधर्मा नाम विशिष्टच्छन्दकोपेता, सा एक योजनशतमायामतः पञ्चाशत् योजनानि विष्कम्भतः | द्वासप्ततियोजनानि ऊर्ध्व मुच्चैस्त्वेन, कथंभूता सा ? इत्याह-'अणेगे 'त्यादि, अनेकस्तम्भशतसन्निविष्टा 'अब्भुग्गयसुकयवयरवेइ यातोरणवररइयसालिभंजियासुसिलिट्टविसिट्ठल हसं ठियपसत्थवेरुलियविमलखंभा' इति, अभ्यु Jain Education Inte For Personal & Private Use Only w inelibrary.org Page #180 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरीया वृत्तिः मण्डपस्तूप पतिमाचैत्य क्षेन्द्रध्वज |जिनसकथी ॥८९॥ सू०३६ दूता-अतिरमणीयतया द्रष्टणां प्रत्यभिमुखं उत्-पावल्येन स्थिता सुकृतेव सुकृता निपुणशिल्पिरचितेतिभावः, अभ्युद्गता चासौ सुकृताच अभ्युद्गतसुकृता वज्रवेदिका-द्वारमुण्डिकोपरि वज्ररत्नमया वेदिका तोरणं च अभ्युद्गतसुकृतं यत्र सा तथा, वराभिः- प्रधानाभिः रचिताभिःरतिदाभिर्वा शालिभनिकाभिः सुश्लिष्टा:-संबद्धा विशिष्ट-प्रधानं लष्ट-मनोज्ञ संस्थितं-संस्थानं येषां ते विशिष्टलष्टसंस्थिताः प्रशस्ताः-प्रशंसास्पदीभृता वैडूर्यस्तम्भा-वैडूर्यरत्नमयाः स्तम्भा यस्यां सा तथा, वररचितशालभञ्जिकासुश्लिष्टविशिष्टलष्टसंस्थितप्रशस्तवैडूर्यस्तम्भास्ततः पूर्वपदेन कर्मधारयः समासः, तथा नानामणिकनकरत्नानि खचितानि यत्र स नानामणिकनकरत्नखचितः, क्तान्तस्य परनिपात: सुखादिदर्शनात, नानामणिकनकरत्नखचित उज्ज्वलो-निर्मलो बहुसमः-अत्यन्तसमः सुविभक्तो निचितो-निविडो रमणीयश्च भूमिभागो यस्यां सा नानामणिकनकखचितरत्नोज्ज्वलबहुसमसुविभक्त (निचित) भूमिभागा, 'इहामियउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवरवेइयाभिरामा विजाहरजमलजुगलजंतजुत्ताविव अच्चीसहस्समालिणीया रूबगसहस्सकलिया भिसिमीणा भिभिसमीणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा कंचणमणिरयणभियागा नानाविहपंचवण्णघंटापडागपरिमंडियग्गसिहरा धवला मरीइकवचं विणिम्मुयंती लाउल्लोइयमहिया गोसीससरससुरभिरत्तचंदणददरदिन्नपंचंगुलितला उपचियचंदणकलसवंदणघडमुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलववग्धारियमल्लदामकलावा पंचवण्णसरससुरभिमुक्कपुप्फपुंनोवयारकलिया कालागुरुपवरकुंदुरुकतुरुक्कधुवडझंतमघमतगंधुद्धयाभिरामा सुगंधवरगंधिया गंधव भिया अच्छरगणसंघसंविकिण्णा दिवतुडियसहसंपणादिया सत्वरयणामया अच्छा जाव पडिरूवा 'इति प्राग्वत । 'सभाए ण' मित्यादि, सभायाश्च सुधर्मायास्त्रिदिशि Jain Education Intel For Personal & Private Use Only Lainelibrary.org Page #181 -------------------------------------------------------------------------- ________________ तिसृषु दिक्षु एकैकस्यां दिशि एकैकद्वारभावेन त्रीणि द्वाराणि प्रज्ञप्तानि, तद्यथा-एक पूर्वस्यामेकं दक्षिणस्यामेकमुत्तरस्यां, तानि च द्वाराणि प्रत्येकं पोडश २ योजनान्यूर्ध्वमुच्चैस्त्वेन अष्टौ योजनानि विष्कम्भतः 'तावइयं चेवेति तावन्त्येवाष्टौ योजनानीतिभावःप्रवेशेन, 'सेया वरकणगथूभिया'इत्यादि प्रागुक्तद्वारवर्णनं तदेव तावद्वक्तव्यं यावदनमाला इति, तेषां च द्वाराणां पुरतः प्रत्येकं २ मुखमण्डपः प्रज्ञप्तः, ते च मुखमण्डपा एक योजनशतमायामतः पञ्चाशत् योजनानि विष्कम्भतः सातिरेकाणि पोडश योजनानि ऊर्ध्वमुच्चैस्त्वेन, एतेषामपि 'अणेगखंभसयसंनिविट्ठा' इत्यादि वर्णनं सुधर्मसभाया इव निरवशेषं द्रष्टव्यं, तेषां च मुखमण्डपानां पुरतः प्रत्येकं २ प्रेक्षागृहमण्डपः प्रज्ञप्तः, ते च प्रेक्षागृहमण्डपा आयामविष्कम्भोच्चैस्त्वैः प्राग्वत् तावद्वाच्य यावन्मणीनां स्पर्श, तेषां च बहुरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं २ वज्रमयोऽक्षपाटकः प्रज्ञप्तः, तेषां च | वज्रमयानामक्षपाटकानां बहुमध्यदेशभागे प्रत्येक २ मणिपीठिका अष्ट योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्येन-पिण्डभावेन सर्वात्मना मणिमयाः 'अच्छाओ' इत्यादि विशेषणजातं प्रागिव । तासां च मणिपीठिकानामुपरि प्रत्येक २ सिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानां वर्णनं परिवारश्च प्राग्वद्वक्तव्यः, तेषां च प्रेक्षागृहमण्डपानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि प्राग्वत् , तेषां प्रेक्षागृहमण्डपानां पुरतः प्रत्येकं २ मणिपीठिका प्रज्ञप्ता, ताश्च मणिपीठिकाः प्रत्येक षोडश योजनान्यायामविष्कम्भाभ्यामष्टौ योजनानि बाहल्येन सर्वात्मना मणिमयाः 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत , तासां च मणिपीठिकानामुपरि प्रत्येकं २ चैत्यस्तूपः प्रज्ञप्तः, ते च चैत्यस्तूपाः षोडश योजनान्यायामविष्कम्भाभ्यां सातिरेकाणि पोडश योजनान्यूर्ध्वमुच्चैस्त्वेन : संखके 'त्यादि तवर्णनं सुगम, तेषां च चैत्यस्तूपानामुपर्यष्टावष्टौ स्वस्तिकादीनि JainEducation Inte For Personal & Private Use Only aajainelibrary.org Page #182 -------------------------------------------------------------------------- ________________ श्रीराजपशी मलयगिरा-1 या वृत्तिः | मण्डपस्तुप Xपतिमाचैत्य वृक्षेन्द्रध्वज * जिनसक्यी नि मू०३६ ॥९ ॥ मङ्गलकानि 'जाव सहस्सपत्तहत्थया' इति यावत्करणात 'तेसिं चेइयथूभाणं उप्पि बहवे किण्हचामरज्झया जाव सुकिल्लचामरज्झया अच्छा सण्डा रुप्पपट्टवाइरदंडा जमलजामलगंधी सुरूवा पासाइया जाव पडिरूवा, तेसिं चेइयथूभाणं उप्पि बइवे छत्ताइच्छत्ता पडाया घंटाजुगला उप्पलहत्थगा जाब सयसहस्सपत्तहत्थगा सवरयणामया जाव पडिरूवा' इति, एतच्च समस्तं प्राग्वत् । 'तेसि ण' मित्यादि, तेषां चैत्यस्तूपानां प्रत्येकं २ 'चउदिसिं'ति चतुर्दिशि-चतसृषु दिक्षु एकैकस्यां दिशि एकैकमणिपीठिकाभावेन चतस्रो मणिपीठिकाः प्रज्ञप्ताः अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि वाहल्येन सर्वात्मना मणिमया अच्छा इत्यादि प्राग्वत् , तासां च मणिपीठिकानामुपरि एकैकमतिमाभावेन चतस्रो जिनप्रतिमा जिनोत्सेधप्रमाणमात्राः, जिनोत्सेध उत्कर्षतः पञ्च धनुःशतानि जघन्यतः सप्त हस्ताः, इह तु पञ्च धनुःशतानि संभाव्यन्ते, 'पलियंकसंनिसन्नाउ'इति पर्यडूकासनसन्निषण्णाः, स्तुपाभिमुख्यः संनिक्षिप्ताः, तथा जगत्स्थितिस्वाभाव्येन सम्यग्निवेशिता स्तिष्ठन्ति, तद्यथा-ऋषभा बर्द्धमाना चन्द्रानना वारिषेणा इति, 'तेसि ण' मित्यादि, तेषां चैत्यस्तूपानां पुरतः प्रत्येकं २ मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिकाः षोडश योजनान्यायामविष्कम्भाभ्यामष्टौ योजनानि बाहल्यतः 'सबमणिमइओ' इत्यादि प्राग्वत् , तासां च मणिपीठिकानामुपरि प्रत्येकं २ चैत्यक्षा अष्टौ योजनान्यूर्ध्वमुच्चैस्त्वेनाईयोजनमुद्वेधेन-उण्डत्वेन द्वे योजने उच्चस्त्वेन स्कन्धः स एवाध योजनं विष्कम्भतया बहुमध्यदेशभागे विडिमा-ऊर्ध्व विनिर्गता शाखा सा ऊर्ध्वमुच्चैस्त्वेन षड् योजनानि अष्टौ योजनानि विष्कम्भेन सर्वाग्रेण सातिरेकेणाष्टौ योजनानि प्रज्ञप्तास्तेषां च चैत्यक्षाणामयमेतद्रपो वर्णावासः प्रज्ञप्तस्तद्यथा-'बइरामयमूला रययसुपइट्ठियविडिमा' बज्राणि-वज्रमयानि मूलानि येषां dain Education For Personal & Private Use Only Page #183 -------------------------------------------------------------------------- ________________ ते वज्रमयमूला रजते सुप्रतिष्ठिता विडिमा-बहुमध्यदेशभागे ऊर्ध्वं विनिर्गता शाखा येषां ते रजतमुप्रतिष्ठितविडिमास्ततः पूर्वपदेन कर्मधारयः समासा, 'रिट्ठामयकंदे वेरुलियरुइलखंधे' रिष्ठमयो-रिष्ठरत्नमयः कन्दो येषां ते रिष्ठमयकन्दाः, तथा वैड्यरत्नमयो रुचिरः स्कन्धो येषां ते तथा, ततः पूर्वपदेन कर्मधारयः, 'सुजायवरजायरूवपढमगविसालसाला' सुजातं-मूलद्रव्यशुद्धं वरं-प्रधानं यत् जातरूपं तदात्मकाः प्रथमका-मूलभूता विशालाः शाखा येषां ते सुजातवरजातरूपप्रथमकविशालशाला: 'नानामणिरयणविविहसाहप्पसाहवेरुलियपत्ततवणिज्जपत्तबिंटा' इति नानामणिरत्नात्मिका विविधाः शाखाः प्रशाखा येषां ते तथा वैडूर्याणि-चैडूयमयानि पत्राणि येषां ते तथा तपनीयमयानि पत्रवृन्तानि येषां ते तथा, ततः पूर्ववत् पदद्वयरमीलनेन कर्मधारयः, 'जंबूणयरत्तमउयसुकुमालपवालपल्लववरंकुरधरा' जाम्बूनदा-जाम्बूनदसुवर्णविशेषमया रक्ता-रक्तवर्णा मृदवःमनोज्ञाः सुकुमारा:-सुकुमारस्पर्शाः प्रवाला-ईषदुन्मीलितपत्रभावाः पल्लवाः-संजातपरिपूर्णप्रथमपत्रभावरूपा वराङ्कुराः-प्रथममुद्भिद्यमाना अङ्कारास्तान् धरन्तीति जाम्बूनदरक्तमृदुसुकुमारप्रवालपल्लवाङ्कुरधराः 'विचित्तमणिरयणसुरभिकुसुमफलभरेणनमियसाला' इति विचित्रमणिरत्नमयानि यानि सुरभीनि कुसुमानि फलानि च तेषां भरेण नमिताः शाला:-शाखा येषां ते तथा, तथा सती-शोभना छाया येषां ते सच्छायाः, सती-शोभना प्रभा-कान्तिर्येषां ते सत्यभाः, अत एव सश्रीकाः, तथा सह उद्योतेन वर्तन्ते मणिरत्नानामुद्योतभावात् सोद्योताः, अधिक नयनमनोनितिकरा अमृतरससमरसानि फलानि येषां ते तथा, 'पासाईया' इत्यादिविशेषणचतुष्टयं प्राग्वत् । एते च चैत्यक्षा अन्यैर्बहुभिस्तिलकलवकच्छत्रौपगशिरीषसप्तपर्णदधिपर्णलुब्धकधवलचन्दननीपकुटजपनसतालतमालप्रियालमिय१पारापतराजवृक्षनन्दिा सर्वतः समन्तात संपरिक्षिप्ता, ते च तिलका HAA Jain Education in For Personal & Private Use Only minutjainelibrary.org Page #184 -------------------------------------------------------------------------- ________________ | मण्डपस्तूप पतिमाचैत्य | वृक्षेन्द्रध्वज जिनसक्यो श्रीराजप्रश्नी यावन्नन्दिवृक्षा मूलमन्तः कन्दमन्त इत्यादि सर्वमशोकपादपवर्णनायामिव तावद्वक्तव्यं यावत् परिपूर्ण लतावर्णनं, 'तेसि ण'मलयगिरी-IAN मित्यादि, तेषां चैत्यवृक्षाणामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि चैत्यस्तूप इव तावद्वक्तव्यं यावदहव: था वृत्तिः । सहस्रपत्रहस्तकाः सर्वरत्नमया यावत् प्रतिरूपका इति, 'तेसिण' मित्यादि, तेषां च चैत्यक्षाणां पुरतः प्रत्येकं मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिका अष्टौ योजनान्यायामविष्कम्माभ्यां चत्वारि योजनानि बाहल्यतः 'सहरयणामईओ' इत्यादि पाग्वत्, तासां च मणिपीठिकानामुपरि प्रत्येक महेन्द्रध्वजाः प्रज्ञप्ताः, तेच महेन्द्रध्वजाःषष्टियोजनान्यूर्ध्वमुच्चैस्त्वेन अर्द्धक्रोश-अ गव्यूतमुधेिन-उण्डत्वेन अर्द्धक्रोश विष्कम्भतः 'वइरामयवहलठ्ठसंठियसुसिलिट्ठपरिघट्टमहसुपइडिया' इति वज्रमया-बज्ररत्नमया तथा वृत्त-वर्तुलं लष्ठं-मनोज्ञं संस्थित-संस्थानं येषां ते वृत्तलष्टसंस्थितास्तथा सुश्लिष्टा यया भवन्ति एवं परिघृष्टा इव खरशाणया पाषाणप्रतिमेव मुश्लिष्टपरिघृष्टाः मृष्टाः सुकुमारशाणया पाषाणप्रतिमावत् सुप्रतिष्ठिता मनागपि चलनासंभवात् , ततो विशेषणसमासः, 'अणेगवरपंचवन्नकुडभीसहस्सपरिमंडियाभिरामा वाउध्धूयविजयवेजयंतीपडागा छत्ताइच्छत्तकलिया तुंगा गगनतलमभिलंघमाणसिहरा पासाईया जावपडिरूवा' इति प्राग्वत् , 'तेसि ण' मित्यादि, तेषां महेन्द्रध्वजानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि तोरणवत् सबै वक्तव्यं, तेषां च महेन्द्रध्वजानां पुरतः प्रत्येकं नन्दाभिधाना पुष्करिणी प्रज्ञप्ता, एकं योजनशतमायामतः पश्चाशत् योजनानि विष्कम्भतः द्वासप्ततियोजनान्युद्वेधेन-उण्डत्वेन, तासां च नन्दापुष्करिणीनां 'अच्छाओ सहाओ रययामयकूलाओ' इत्यादि वर्णनं प्राग्वत् , ताश्च नन्दापुष्करिण्यः प्रत्येकं २ पद्मवरवेदिकया प्रत्येकं २ बनखण्डेन परिक्षिप्ताः, तासां च नन्दा ॥११॥ dain Education For Personal & Private Use Only w wjainelibrary.org Page #185 -------------------------------------------------------------------------- ________________ सभाए सहस्राणिस्थानविशेषास्तेषां पुष्करिणीनां प्रत्येकं त्रिदिशि त्रिसोपानप्रतिरूपकतोरणवर्णनं प्रागिव । 'सभाए णं सुहम्माए' इत्यादि, सभायां सुध `यामष्टचत्वारिंशन्मनोगुलिकासहस्राणि-पीठिकासहस्राणि प्रज्ञप्तानि, तद्यथा-पूर्वस्यां दिशि षोडश मनोगुलिकासहस्राणि, षोडश सहस्राणि पूर्वतः षोडश सहस्राणि पश्चिमायामष्टौ सहस्राणि दक्षिणतोऽष्टौ सहस्राणि उत्तरतः, तेष्वपि फलकनागदन्तकमाल्यदामवर्णनं प्राग्वत्, सिक्कगवर्णनं धृपघटिकावर्णनं द्वारवत् । सभाए णं सुहम्माए' इत्यादि, सभायां सुधर्मायां अष्टाचखारिंशत् गोमानसिका:-शय्यारूपस्थानविशेषास्तेषां सहस्राणि प्रज्ञप्तानि, तद्यथा-पोडश सहस्राणि पूर्वतः षोडश सहस्राणि पश्चिमायामष्टौ सहस्राणि दक्षिणतोऽष्टौ सहस्राणि उत्तरतः, तास्वपि फलकवर्णनं नागदन्तवर्णनं सिकगवर्णनं धूपघटिकावर्णनं च द्वारवत् , 'सभाए णं सुहम्माए' इत्यादिना भूमिभागवर्णनं 'सभाए णं सुहम्माए' इत्यादिना उल्लोकवर्णनं च प्राग्वत् , 'तस्स ण' मित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्र महती एका मणिपीठिका प्रज्ञप्ता, पोडश योजनान्यायामविष्कम्भाभ्यां अष्टौ योजनानि बाहल्यतः सर्वरत्नमयी इत्यादि प्राग्वत् , नस्याश्च मणिपीठिकाया उपरि महानेको माणवकनामा चैत्यस्तम्भः प्रज्ञप्तः, पष्टियोजनान्यूर्ध्वमुच्चैस्त्वेन योजनमुधेिन योजनं विष्कम्भेण अष्टाचत्वारिंशदनिकः 'अडयालीसइकोडीए अडयालीसइविग्गहिए' इत्यादि सम्प्रदायगम्यं, 'वहरामयवलट्ठसंठिए' इत्यादि महेन्द्रध्वजवत् वर्णनं निरवशेष तावद्वक्तव्यं यावत् 'सहस्सपत्तहत्थगा सबरयणामया जाव पडिरूबा' इति, तस्य च माणवकस्य चैत्यस्तम्भस्य उपरि द्वादश योजनानि अवगाह्य, उपरितनभागात् द्वादश योजनानि वर्जयित्वेति भावः, अधस्तादपि द्वादश योजनानि वर्जयित्वा मध्ये पत्रिंशति योजनेषु 'बहवे सुवणरुप्पामया फलका' इत्यादि फलकवर्णनं नागदन्तवर्णनं सिक्ककवर्णनं च For Personal & Private Use Only Page #186 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी । मळयगिरीया वृत्तिः ] माणवकस्तभदेवशयनी यवर्णनम् ॥९२॥ प्राग्वत् , तेषु च रजतमयेषु सिक्केषु बहवो वज्रमया गोलवृत्ताः समुद्काः प्रज्ञप्ताः, तेषु च वज्रमयेषु समुद्केषु बहूनि जिनसक्थीनि सन्निक्षिप्तानि तिष्ठन्ति, यानि सूर्याभस्य देवस्य अन्येषां च बहूनां वैमानिकानां देवानां देवीनां च अर्चनीयानि चन्दनैः वन्दनीयानि स्तुत्यादिना पूजनीयानि पुष्पादिना माननीयानि बहुमानतः सत्करणीयानि वस्त्रादिना कल्याणं मङ्गलं दैवतं चैत्यमितिबुद्धया पर्युपासनीयानि, 'तस्स ण चेइयखंभस्स उवरि बहवे अट्ठमंगलगा' इत्यादि प्राग्वत् ॥ (मु०३६) तस्स माणवगस्स चेइयखंभस्स पुरच्छिमेणं एत्थ णं महेगा मणिपेढिया पण्णत्ता, अट्ठ जोयणाई आयामविक्खंभेणं चत्तारि जोअणोई बाहल्लेणं सहमणिमई अच्छा जाव पडिरूवा, तीसे णं मणिपेढियाए उवरिं एत्थ णं महेगे सीहासणवण्णतो सपरिवारो, तस्स णं माणवगस्स चेइयखंभस्स पञ्चथिमेणं एत्थ णं महेगा मणिपेढिया पण्णत्ता अट्ट जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सत्वमणिमई अच्छा जाव पडिरूवा, तीसे णं मणिपेढियाए उवरि एत्थ णं महेगे देवसयणिज्जे पण्णते, तस्स णं देवसयणिज्जस्स इमेयारवे वण्णावासे पण्णते, तंजहाणाणामणिमया पडिपाया सोवन्निया पाया णाणामणिमयाइं पायसीसगाई जंबूणयामयाई गत्तगाई णाणामणिमए विच्चे रययामया तुली तवणिज्जमया गंडोवहाणया लोहियक्खमया बिब्बोयणा, से णं सयणिज्जे उभओ बिब्बोयणं दुहतो उपणते मज्झे णयगंभीरे सालिंगणवहिए गंगापुलिनवालुयाउद्दालसालिसए सुविरइयरयत्ताणे उवचियखोमदुगुल्लपट्टपडिच्छायणे रसुयसंवुए सुरम्मे आईणगरूयबूरण ॥९२॥ Jain Education in For Personal & Private Use Only Ixllainelibrary.org Page #187 -------------------------------------------------------------------------- ________________ वणोयतूल फासे मउते॥ (सू० ३७)॥ . 'तस्स ण' मित्यादि, तस्य माणवकस्य चैत्यस्तम्भस्य पूर्वस्यां दिशि अत्र महत्येका मणिपीठिका प्रज्ञप्ता, सा च अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्येन 'सहमणिमया' इत्यादि प्राग्वत् । तस्याश्च मणिपीठिकाया उपरि अत्र महदेकं देवशयनीयं प्रज्ञतं, तस्य च देवशयनीयस्य अयमेतद्रुपो वर्णावासो-वर्णकनिवेश: प्रज्ञप्तः, तद्यथा-नानामणिमया:प्रतिपादा-मूलपादानां प्रति विशिष्टोपष्टम्भकरणाय पादाःप्रतिपादाः,सौवर्णिकाः-सुवर्णमयाः पादाः-मूलपादाः, नानामणिमयानि पादशीर्षकाणि जाम्बूनदमयानि गात्राणि-ईषादीनि वज्रमया-बज्ररत्नापूरिताः सन्धयः 'नानामणिमये विच्चे' इति नानामणिमयं व्यूत-विशिष्टवानं रजतमयी तूली लोहिताक्षमयानि 'बिब्बोयणा' इति उपधानकानि, आह च जीवाभिगममूलटीकाकार:-'बिब्बोयणा-उपधानकान्युच्यन्ते' इति, तपनीयमय्यो गण्डोपधानिकाः, 'से णं देवसयणिज्जे' इत्यादि, तद्देवशयनीयं सालिङ्गनवतिक-सह आलिङ्गनवा-शरीरप्रमाणेनोपधानेन यत् तत्तथा, 'उभओ बिब्बोयणे' इति उभयत:उभौ-शिरोऽन्नपादान्तावाश्रित्य बिब्बोयणे-उपधानं यत्र तत् उभयतो बिब्बोयणं 'दुहतो उन्नते' इति उभयत उन्नतं 'मज्झेणयगंभीरे' मध्ये नतं च तत् निम्नत्वात् गम्भीरं च-महत्वान्नतगम्भीरं गङ्गापुलिनवालुकाया अवदालो-विदलनं पादादिन्यासे अधोगमन मिति भावः तेन 'सालिसए' इति सदृशकं गङ्गापुलिनवालुकावदातसदृशकं, दृश्यते चाय प्रकारो हंसतूल्यादिष्विति, तथा 'उयविय' इति विशिष्ट परिकर्मितं क्षोम-कासिकं दुकूलं-वस्त्रं तदेव पट्टः उयवियक्षौमद्कूलपट्टः स प्रतिच्छदन-आच्छादनं यस्य तत्तथा ' आईणगरूयबूरनवणीयतूलफासे' इति प्राग्वत् , 'रत्तंसुयसंवुए' इति रक्तांशुके Jain Education.inde For Personal & Private Use Only lanelbrary.org Page #188 -------------------------------------------------------------------------- ________________ श्रीराजमश्नी मलयगिरीया वृत्तिः क्षुल्लकमहेन्द ध्वज चोप्पा लवर्णनम् मू०३८ न संवृतं रक्तांशुकसंवृतं अत एव सुरम्यं 'पासाइय' इत्यादिपदचतुष्टयं प्राग्वत् ॥ (सू० ३७)॥ तस्स णं देवसयणिज्जस्स उत्तरपुरच्छिमेणं महेगा मणिपेढिया पण्णत्ता, अट्ट जोयणाई आयामविक्खंभेणं चत्तारि जोअणाई बाहल्लेणं सबमणिमयी जाव पडिरूवा, तोसेणं मणिपेढियाए उवरि एत्थ णं महेगे खुडुए महिंदज्झए पण्णत्ते, सढि जोयणाई उडू उच्चत्तेणं जोयणं विक्खंभेणं वइरामया वलसंठियसुसिलिट्ठजावपडिरूवा, उवरिं अट्टमंगलगा झया छत्तातिच्छत्ता, तस्सणं खुड्डागमहिदज्झयस्स पच्चत्थिमेणं एत्थ णं सूरियाभस्स देवस्स चाप्पाले नाम पहरणकोसे पन्नत्ते सवइरामए अच्छे जाव पडिरूवे, तत्थ णं सूरियाभस्स देवस्स फलिहरयणखग्गगयाधणुप्पमुहा बहवे पहरणरयणा संनिखित्ता चिटुंति, उज्जला निसिया सुतिक्खधारा पासादीया ४। सभाए णं सुहम्माए उवरिं अट्ठमंगलगा झया छत्तातिच्छत्ता ॥ (सू० ३८) 'तस्स ण' मित्यादि, तस्य देवशयनीयस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका मणिपीठिका प्रज्ञप्ता, सा चाष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्यतः 'सबमणिमयी' इत्यादि प्राग्वत् , तस्याश्च मणिपीठिकाया उपरि क्षुल्लको महेन्द्रध्वजः प्राप्तः, तस्य प्रमाण वर्णकश्च महेन्द्रध्वजवद्वक्तव्यं, 'तस्स ण' मित्यादि तस्य क्षुल्लकमहेन्द्रध्वजस्य पश्चिमायामत्र सूर्याभस्य देवस्य महानेकः चोपालो नाम प्रहरणकोश:-प्रहरणस्थानं प्रज्ञप्तं किंविशिष्ट ? इत्याह-'सहवरामए अच्छे जावपडिरुवे' इति प्राग्वत्, 'तत्थ ण' मित्यादि, तत्र चोप्पालकाभिधाने प्रहरणकोशे बहूनि परिघरत्नखड्गगदा JainEducation.in For Personal & Private Use Only Hjainelibrary.org Page #189 -------------------------------------------------------------------------- ________________ धनुम्ममुखादीनि प्रहरणरत्नानि सन्निक्षिप्तानि तिष्ठन्ति, कथंभतानीत्यत आह-उज्ज्वलानि-निर्मलानि निशितानि-अतितेजितानि अत एव तीक्ष्णधाराणि प्रासादीयानीत्यादि प्राग्वत् , तस्याश्व सभायाः सुधर्माया उपरि बहून्यष्टावष्टौ मङ्गलकानीत्यादि सर्व प्राग्वद्वक्तव्यम् ॥ (सू० ३८) सभाए णं सुहम्माए उत्तरपुरच्छिमेणं एत्थ णं महेगे सिद्धायतणे पण्णत्ते, एग जोयणसयं आयामेणं पन्नासं जोयणाई विक्खंभेणं बावत्तरि जोयणाई उडू उच्चत्तेणं सभागमेणं जाव गोमाणसियाओ भूमिभागा उल्लोया तहेव, तस्स णं सिद्धायतणस्स बहुमज्झदेसभाए एत्थ णं महेगा मणिपेढिया पण्णत्ता, सोलस जोयणाई आयामविक्खंभेणं अट्ट जोयणाई बाहल्लेणं, तीसे णं मणिपेढियाए उबरिं एत्थ णं महेगे देवछंदए पण्णत्ते,.सोलस जोयणाई आयामविक्खंभेणं साइरेगाई सोलस जोयणाई उड़ उच्चत्तेणं सव्वरयणामए जाव पडिस्वे, एत्थ णं अट्ठसयं जिणपडिमाणं जिणुस्सेहप्प. माणमित्ताणं संनिखित्तं संचिट्ठति, तासि णं जिणपडिमाणं इमेयाख्वे वण्णावासे पण्णत्ते, तंजहातवणिजमया हत्थतलपायतला अंकामयाइं नक्खाइं अंतोलोहियक्खपडिसेगाई कणगामईओ जंघाओ कणगामया जाणू कणगामया ऊरु कणगामईओ गायलट्ठीओ तवणिजमयाओ नाभीओ रिहामइओ रोमराइओ तवणिज्जमया चुचूया तवणिज्जमया सिरिवच्छा सिलप्पवालमया ओट्ठा फालियामया दंता तवणिज्जमईओ जीहाओ तवणिज्जमया तालुया कणगामईओ नासिगाओ अंतो Jain Education Int For Personal & Private Use Only M.jainelibrary.org Page #190 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरी या वृत्तिः सिद्धायतन जिनप्रतिमा वर्णनम् १ ॥९६॥ लोहियक्खपडिसेगाओ अंकामयाणि अच्छीणि अंतोलोहियवखपडिसेगाणि रिट्ठामईओ ताराओ रिटामयाणि अच्छिपत्ताणि रिहामईओ भमुहाओ कगगामया कवोला कणगामया सवणा कणगामईओ णिडालपट्टियातो वइरामईओ सीसघडीओ तवणिजमईओ केसंतकेसभूमीओ रिद्वामया उवरि मुद्धया, तासि जिणपडिमाणं पिट्टतो पत्तेयं २ छत्तधारगपडिमाओ पण्णत्ताओ, ताओ णं छत्तधारगपडिमाओ हिमरययकुंदेंदुप्पगासाई सकोरेंटमल्लदामाई धवलाई आयवत्ता सलील धारेमाणीओ २ चिट्ठति, तासि णं जिणपडिमाणं उभओ पासे पत्तेयं २ चामरधारपडिमाओ पण्णत्ताओ, ताओ णं चामरधारपडिमातो नानामणिकणगरयणविमलमहरिह जाव सलील धारेमाणीओ २ चिट्ठति, तासि णं जिणपडिमाणं पुरतो दो दो नागपडिमातो भूयपडिमातो जक्खपडिमाओ कुंडधारपडिमाओ सबरयणामईओ अच्छाओ जाव चिट्ठति, तासि णं जिणपडिमाणं पुरतो अट्ठसयं घंटाणं अट्ठसयं कलसाणं अट्ठसयं भिंगाराणं एवं आयंसाणं थालाणं पाईणं सुपइढाणं मणोगुलियाणं वायकरगाणं चित्तगराणं रयणकरंडगाणं हयकंठाणं जाव उसमकंठाणं पुप्फचगेरीणं जाव लोमहत्थचंगेरीणं पुप्फपडलगाणं तेल्लसमुग्गाणं जाव अंजणसमुग्गाणं अट्ठसयं धूवकइच्छुयोणं संनिखित्तं चिट्ठति, सिद्धायतणस्सणं उवरिंअट्टमंगलगा झया छत्तातिच्छत्ता॥ (सू.३९)॥ 'सभाए ण' मित्यादि, सभाया: सुधर्मायाः 'उत्तरपुरच्छिमेण' मिति उत्तरपूर्वस्यां दिशि महदेकं सिद्धायतनं Milm९४॥ Jain Educa For Personal & Private Use Only T a nelibrary.org Page #191 -------------------------------------------------------------------------- ________________ प्रज्ञप्तम्, एक योजनशतमायामतः पश्चाशत् विष्कम्भतो द्वासप्ततिर्योजनान्यूर्ध्वमूच्चैस्त्वेनेत्यादि सर्व सुधर्मावत् वक्तव्यं यावत् गोमानसीवक्तव्यता, तथा चाह-'सभागमएण जाव गोमाणसियाओ' इति, किमुक्तं भवति ?-यथा सुधर्माया सभायाः पूर्वदक्षिणोत्तरवर्तीनि त्रीणि द्वाराणि तेषां च द्वाराणां पुरतो मुखमण्डपाः तेषां च मुखमण्डपानां पुरतः प्रेक्षागृहमण्डपा तेषां च प्रेक्षागृहमण्डपानां पुरतश्चैत्यस्तूपाः सप्रतिमाः तेषां च चैत्यस्तूपानां पुरतः चैत्यक्षाः तेषां च चैत्यवृक्षाणां पुरतो महेन्द्रध्वजाः तेषामपि पुरतो नन्दापुष्करिण्यस्तदनन्तरं गुलिका गोमानस्यश्चोक्ताः तथाऽत्रापि सर्वमनेनैव क्रमेण निरवशेषं वक्तव्यं, उल्लोकवर्णनं भूमिभागवर्णनं च प्राग्वत् , 'तस्स ण' मित्यादि, तस्य सिद्धायत नस्यान्तर्बहुमध्यदेशभागेऽत्र महत्येका मणिपीठिका प्रज्ञप्ता, सा षोडश योजनान्यायामविष्कम्भाभ्यामष्टौ योजनानि बाहल्यतः 'सहमणिमयी' त्यादि मागत् । 'तीसे ण'मित्यादि, तस्याश्च मणिपीटिकाया उपरि अत्र महानेको देवच्छन्दकः प्रज्ञप्तः, स च षोडश योजनान्यायामविष्कम्भाभ्यां सातिरेकाणि पोडश योजनान्यूर्ध्वमुच्चैस्त्वेन 'सहरयणामए' इत्यादि प्राग्वत् , तत्र च देवच्छन्दके 'अष्टशतं' अष्टाधिकं शतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां, पञ्चधनु शतप्रमाणानामिति भावः, सन्निक्षिप्तं तिष्ठति । 'तासि णं जिणपडिमाण'मित्यादि, तासां जिनप्रतिमानामयमेतद्रपो 'वर्णावासो' वर्णकनिवेशः प्रज्ञप्तः, तपनीयमयानि इस्ततलपादतलानि अङ्करत्नमया अन्तः-मध्ये लोहिताक्षरत्नपतिसेका नखाः कनकमया जवाः कनकमयानि जानूनि कनकमया ऊरवः कनकमय्यो गात्रयष्टयः तपनीयमया नाभयो रिष्ठमय्यो रोमराजयः तपनीयमयाः चुचुकाः-स्तनाग्रभागाः तपनीयमयाः श्रीवृक्षाः शिलाप्रवालमयाविद्रुममया ओष्ठाः स्फटिकमया दन्ताः तपनीयमया जिह्वा तपनीयमयानि तालुकानि कनकमय्यो नासिकाः अन्तर्लोहिताक्षम वर्णावासोभावः, सनि रत्नमतिसेका Jain Education a l For Personal & Private Use Only A w .jainelibrary.org Page #192 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरीया वृत्तिः सिद्धायतन जिनप्रतिमा वर्णनम् मू०३९ तिसेकाः अङ्कमयान्यक्षीणि अन्तलौंहिताक्षप्रतिरेकानि रिष्ठरत्नमयानि अक्षिपत्राणि रिष्ठरत्नमय्यो भ्रवः कनकमयाः कपोला: कनकमयाः श्रवणाः कनकमय्यो ललाटपट्टिकाः वज्रमय्यः शीर्षघटिकाः तपनीयमय्यः केशान्तकेशभूमयः, केशान्तभूमयः केशभूमयश्चेति भावः, रिष्ठमया उपरि मृर्द्धनाः-केशाः, तासां जिनप्रतिमानां पृष्ठत एकैका छत्रधारप्रतिमा हिमरजतकुन्देन्दुप्रकाशं सकोरेण्टमाल्यादिधवलमातपत्रं गृहीत्वा सलील धरन्ती तिष्ठति, तथा तासां जिनप्रतिमानां प्रत्येकमुभयोः पार्श्वयो द्वे चामरधारप्रतिमे प्रज्ञप्ते, ते च 'चंदप्पभवयरवेरुलियनानामणिरयणखचियचित्तदंडाओ' इति चन्द्रप्रभा-चन्द्रकान्तो वज्रं वैडूर्यं च प्रतीतं चन्द्रप्रभवज्रवैडूर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषु दण्डेषु ते तथा, एवंरूपाश्चित्रा-नानाप्रकारा दण्डा येषां तानि तथा, सूत्रे स्त्रीत्वं प्राकृतत्वात, 'सुहमरययदीहवालाउ' इति सूक्ष्मा रजतमया दीर्घा वाला येषां तानि तथा 'संखंककुंगरयअमयमहियफेणपुंजसन्निकासाओ धवलाओ' इति प्रतीतं, चामराणि गृहीत्वा सलील बीजयन्त्यस्तिष्ठन्ति, ताश्च 'सबरयणामईओ अच्छाओ' इत्यादि प्राग्वत , 'तासि ण' मित्यादि, तासां जिनप्रतिमानां पुरतो वे द्वे नागप्रतिमे द्वे द्वे यक्षप्रतिमे द्वे द्वे भूतप्रतिमे द्वे द्वे कुण्डधारपतिमे सन्निक्षिप्ते तिष्ठतः, तस्मिंश्च देवच्छन्दके तासां जिनप्रतिमानां पुरतः अष्टशतं घण्टानामष्टशतं चन्दनकलशानामष्टशतं मङ्गलकलशानोमष्टशतं भृङ्गाराणामष्टशतमादर्शानामष्टशतं स्थालानामष्टशतं पात्रीणामष्टशतं सुप्रतिष्ठानामष्टशतं मनोगुलिकानां-पीठिकाविशेषाणामष्टशतं वातकरकाणामष्टशतं चित्राणां रत्नकरण्डकाणामष्टशतं हयकण्ठानामष्टशतं गजकण्ठानां अष्टशतं नरकण्ठानामष्टशतं किन्नरकण्ठानामष्टशतं किंपुरुषकण्ठानामष्टशतं महोरगकण्ठानामष्टशतं वृपभकण्ठानामष्टशतं पुष्पचङ्गेरीणामष्टशतं माल्यचङ्गेरीणां, मुकुलानि पुष्पाणि ग्रथितानि माल्यानि, ॥९५॥ dan Education Intel For Personal & Private Use Only nelibrary.org Page #193 -------------------------------------------------------------------------- ________________ अष्टशतं चूर्णचङ्गेरीणामष्टशतं गन्धचङ्गेरोणामष्टशतं वस्त्रचङ्गेरीणामष्टशतमाभरणचङ्गेरीणामष्टशतं सिद्धार्थचङ्गेरीणामष्टशतं लोमहस्तचङ्गेरीणां, अष्टशतं लोमहस्तकानां, लोमहस्तकं च मयूरपुच्छपुननिका, अष्टशतं पुष्पपटलकानामेवं माल्यचूर्णगन्धवस्त्राभरणसिद्धार्थकलोमहस्तकपटलकानामपि प्रत्येकं २ अष्टशतं वक्तव्यं, अष्टशतं सिंहासनानामष्टशतं छत्राणामष्टशतं चामराणामष्टशतं तैलसमुद्कानामष्टशत कोष्ठसमुद्गकानामष्टशतं पत्रसमुद्गकानामष्टशतं चोयकसमुद्गकानामष्टशतं तगरसमुद्गकानामष्टशतमेलासमुद्गकानामष्टशतं हरितालसमुद्गकानामष्टशतं हिङ्गलकसमुद्गकानामष्टशतं मनःशिलासमुद्गकानामष्टशतमजनसमुद्गकानां स ण्यपि अनि तैलादीनि परमसुरभिगन्धोपेतानि, अष्ठशतं ध्वजानाम् , अत्र सङ्ग्रहणिगाथा-" चंदणकलसा भिंगारगा य आयसया य थाला य। पातीई सुपइट्टा मणगुलिका वायकरगा य ॥१॥ चित्ता रयणकरंडा हयगयनरकंठगा य चंगेरी। पडलगसीहासणछत्त चामरा समुग्गक झया य ॥२॥ अष्टशतं धृपकडुच्छुकानां संनिक्षिप्तं तिष्ठति, तस्य च सिहायतनस्य उपरि अष्टायष्टौ मङ्गलकानि ध्वजच्छत्रातिच्छत्रादीनि तु प्राग्वत् ॥ (मू०३९)॥ तस्सणं सिद्धायतणस्स उत्तरपुरच्छिमेणं एत्थ णं महेगा उववायसभा पण्णत्ता, जहा सभाए सुहम्माए तहेव जाव मणिपेढिया अढ जोयणाई देवसयणिज तहेव सयणिज्जवण्णओ अट्टमंगलगा झया छत्तातिच्छत्ता। तीसे णं उववायसभाए उत्तरपुरच्छिमेणं एत्थणं महेगे हरए पण्णत्ते एग जोयणसयं आयामेणं पण्णासं जोयणाई विक्खंभेणं दस जोयणाई उवेहेणं तहेव, तस्स णं हरयस्स उत्तरपुरच्छिमे णं एत्थ णं महेगा अभिसेगसभा पण्णत्ता, सुहम्मागमएणं जाव गोमाणसियाओ मणिपेढिया Jain Education in For Personal & Private Use Only ainelibrary.org Page #194 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी । मलयगिरीया वृत्तिः ॥९४॥ सीहासणं सपरिवारं जाव दामा चिट्ठति, तत्थ णं सूरियाभस्स देवस्स बहुअभिसेयभंडे संनिखित्ते उपपातादि चिट्ठइ, अट्टमंगलगा तहेव, तीसे णं अभिसेगसभाए उत्तरपुरच्छिमेणं एत्थ णं अलंकारियसभा समावर्णनम् पण्णता, जहा सभा सुधम्मा मणिपेढिया अट्ट जोयणाई सीहासणं सपरिवारं, तत्थ णं सूरिया सामू०४० भस्त देवस्स सुबहुअलंकारियभंडे संनिखित्ते चिट्टति, सेसं तहेव, तीसे णं अलंकारियसभाए उत्तरपुरच्छिमेणं एत्थ णं महेगा ववसायसभा पण्णत्ता, जहा उववायसभा जाव सीहासणं सपरिवार मणिपेढिया अट्टमंगलगा०, तत्थ णं सूरियाभस्स देवस्स एत्थणं महेगे पोत्थयरयणे सन्निखित्ते चिट्टइ, तस्स णं पोत्थयरयणस्स इमेयारूवे वण्णावासे पण्णत्ते, तंजहा-रयणामयाइ पत्तगाइं रिट्टामइयो कंबिआओ तवणिजमए दोरे नाणामणिमए गंठी वेरुलियमए लिप्पासणे रिहामए छंदणे तवणिजमई संकला रिद्वामई मसी वइरामई लेहणी रिहामयाई अक्खराई धम्मिए सत्थे, ववसायसभाए णं उवरिं अट्ठमंगलगा, तीसे णं ववसायसभाए उत्तरपुरच्छिमेणं एत्थ णं नंदापुक्खरिणी पण्णत्ता हरयसरिसा, तीसे णं णदाए पुक्खरणीए उत्तरपुरच्छिमेणं महेगे बलिपीढे पण्णने सहरयणामए अच्छेजाव पडिरूवे ॥ (सू. ४०)॥ तस्य च सिद्धायतनस्य उत्तरपूर्वस्यामत्र महत्येका उपपातसभा प्रज्ञप्ता, तस्याश्च सुधर्मागमेन स्वरूपवर्णनपूर्वादिद्वारजयवर्णनमुखमण्डपप्रेक्षागृहमण्डपादिवर्णनादिप्रकाररूपेण तावद्वक्तव्यं यावदुल्लोकवर्णनं, तस्याश्च बहुसमरमणीयभूमिभागस्य IAAI॥९ ॥ dain Education in For Personal & Private Use Only Jjainelibrary.org Page #195 -------------------------------------------------------------------------- ________________ बहमध्यदेशभागेऽत्र महत्येका मणिपीठिका प्रज्ञप्ता, सा चाष्टौ योजनान्यायापविष्कम्भाभ्यां चखारि योजनानि बाहल्येन 'सवमणिमयी' इत्यादि प्राग्वत् , तस्याश्च मणिपीठिकाया उपरि अब महदेकं देवशयनीयं प्रज्ञप्तं, तस्य स्वरूपं यथा सुधर्मायां सभायां देवशयनीयस्य, तस्या अप्युपपातसभाया उपरि अष्टाष्टमङ्गलकादीनि पाग्वत् । 'तोसे ण' मित्यादि, तस्या उपपातसभाया उतरपूर्वस्यां दिशि महानेको हुदः प्रज्ञप्तः, स चैकं योजनशतमायामतः पञ्चाशत् योजनानि विष्कम्भतो दश योजनान्युद्वेधेन 'अच्छे रययामयकूले' इत्यादि नन्दापुष्करिण्या इव वर्णनं निरवशेषं वक्तव्यं, 'से ण'मित्यादि, स हद एकया पद्मवरवेदिकया एकेन च वनखण्डेन सर्वतः समन्तात् संपरिक्षिप्तः, पद्मवरवेदिकावर्णनं वनखण्डवर्णनं च प्राग्वत् , तस्य इदस्य त्रिदिशि-तिसृषु दिक्षु त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, तेषां च त्रिसोपानप्रतिरूपकाणां तोरणानां च वर्णनं प्राग्वत् , तस्य च हृदस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका अभिषेकसभा प्रज्ञप्ता, सा च सुधर्मसभावत् प्रमाणस्वरूपद्वारत्रयमुखमण्डपादिप्रकारेण तावद्वक्तव्या यावद् गोमानसीवक्तव्यता, तदनन्तरं नथैव उल्लोकवर्णनं भूमिभागवर्णनं च तावत् यावन्मणीनां स्पर्शः, तस्या अभिषेकसभाया बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे महत्येका मणिपीठिका प्रज्ञप्ता, साऽप्यष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्यतः 'सबरयणामयी' इत्यादि प्राग्वत् , तस्या मणिपीठिकायो उपरि अत्र महदेकं सिंहासन, सिंहासनवर्णकः प्राग्वत् , नवरमत्र परिवारभूतानि भद्रासनानि च वक्तव्यानि, तस्मिंश्च सिंहासने सूर्याभस्य देवस्य सुबहु अभिषेकमाण्डम्-अभिषेकयोग्य उपस्कारः सन्निक्षिप्तः तिष्ठति, तीसे णं अभिसेयसभाए अट्ठमंगलका' इत्यादि प्राग्वत् , तस्याश्च अभिषेकसभाया उत्तरपूर्वस्यां दिशि अत्र महत्येका अलङ्कार dain Education in ITIL For Personal & Private Use Only LUw.jainelibrary.org Page #196 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरीया वृत्तिः ॥९७॥ सभा प्रज्ञप्ता, सा चाभिषेकसभावत् प्रमाणस्वरूपद्वारत्रयमुखमण्डपप्रेक्षागृहमण्डपादिवर्णनप्रकारेण तावद्वक्तव्या यावद् परिवार || जिनस सिंहासनं, तत्र सूर्याभस्य देवस्य अलङ्कारिक-अलङ्कारयोग्य भाण्डं संनिक्षिप्तमस्ति, शेष प्राग्वत् । तस्याच अलङ्कारसमाया ||| थ्यादीनां पूजा उत्तरपूर्वस्यां दिशि अत्र महत्येका व्यवसायसभा प्रज्ञप्ता, सा च अभिषेकसभावत् प्रमाणस्वरूपद्वारत्रयमुखमण्डपादिवर्णनप्र कर्तव्यता. कारेण तोवद्वक्तव्या यावत् सिंहासनं सपरिवारं, तत्र महदेकं पुस्तकरत्नं सन्निक्षिप्तमस्ति, तस्य च पुस्तकरत्नस्य अयमेत- म०४१ द्रपो 'वर्णावासो' वर्णकनिवेशः प्रज्ञप्तः, रिष्ठमय्यौ-रिष्ठरत्नमय्यौ कम्बिके पृष्ठके इति भावः, रत्नमयो दव. रको यत्र पत्राणि प्रोतानि सन्ति, नानामणिमयो ग्रन्थिः दवरकस्यादौ येन पत्राणि न निर्गच्छन्ति, अङ्करत्नमयानि पत्राणि, नानामणिमयं लिव्यासनं, मषीभाजनमित्यर्थः, तपनीयमयी शृङ्खला मषोभाजनसत्का, रिष्ठरत्नमयं उपरितनं तस्य छादनं, रिष्ठमयी-रिष्ठरत्नमयी मषी, वज्रमयी लेखनी, रिष्ठमयान्यक्षराणि, धार्मिकं लेख्य, कचित्-'धम्मिए सत्थे' इति पाठः, तत्र धार्मिकं शास्त्रमिति व्याख्येय, तस्याश्च उपपातसभाया उत्तरपूर्वस्यां दिशि महदेकं बलिपीठं प्रज्ञतं, तच्चाष्टौ योजनानि आयामविष्कम्भतः चत्वारि योजनानि बाहल्यतः सर्वरत्नमयं अच्छ' मित्यादि प्राग्वत् । तस्य च बलिपीठस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका नन्दापुष्करिणी प्रज्ञप्ता, सा च ह्रदप्रगणा, हृदस्येव च तस्या अपि त्रिसोपानवर्णनं तोरणवर्णनं च प्राग्वत् (सू. ४०)॥ तदेवं यत्र यागुरूपं च सूर्याभस्य देवस्य विमानं तत्र ताग्रपंचोपवर्णितं, सम्पति सूर्याभो देव उत्पन्न: सन् यदकरोत् यथा च तस्याऽभिषेकोऽभवत् तदुपदर्शयतितेणं कालेणं तेणं समएणं मूरियाभे देवे अहुणोववष्णमित्तए चेव समाणे पंचविहाए पजत्तीए ॥ ९७ ॥ dain Education Intel For Personal & Private Use Only jainelibrary.org Page #197 -------------------------------------------------------------------------- ________________ पज्जत्तीभावं गच्छइ, तंजहा-आहारपजत्तीए सरीरपजत्तीए इंदियपजत्तीए आणपाणपजत्तीए भासामणपजत्तीए, तए णं तस्स सूरियाभस्स देवस्स पंचविहाए पज्जत्तीए पजत्तीभावं गयस्स समाणस्स इमेयाख्वे अन्भत्थिए चितिए पत्थिए मणोगए संकप्पे समुपन्जित्था-किं मे पुyि करणिजं ? किं मे पच्छा करणिज्ज ? किं मे पुरि सेयं ? किं मे पच्छा सेयं ? किं मे पुर्विपि पच्छावि हियाए सुहाए खमाए णिस्सेसाए आणुगामियत्ताए भविस्सइ?,तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसो. ववनगा देवा सूरियाभरस देवस्स इमेयारूवमन्भत्थियं जाव समुप्पन्नं समभिजाणित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छंति, सूरियाभं देवं करयलपरिग्गहियं सिरसावत् मत्थए अंजलि कटु जएणं विजएणं बडाविन्ति वडावित्ता एवं वयासी-एवं खलु देवाणुपियाणं सूरियाभे विमाणे सिडायत सि जिणपडिमाणं जिणुस्सेहपमाणमित्ताणं अट्ठसयं संनिखित्तं चिट्ठति, सभाए णं सुहम्माए माणवए चेइए खंभे वइरामएसु गोलबद्दसमुग्गएसु बहूओ जिणसकहाओ संनिखित्ताओ चिट्ठति, ताओ णं देवाणुप्पियाणं अण्णेसिं च बहूणं वेमाणियाणं देवाण य देवीण य अञ्चणि जाओ जाव पज्जुवासणिजाओ, तं एयं णं देवाणुप्पियाणं पुर्वि करणिजं, त एयं णं देवाणुप्पियाणं पच्छा करणिजं तं एयं णं देवाणुप्पियाणं पुर्वि सेयं त एयं णं देवाणुप्पियाणं पच्छा सेयं तं एयं णं देवाणुप्पियाणं पुर्विपि पच्छावि हियाए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सति ॥ (सू०४१)। Jain Education a l For Personal & Private Use Only 1ANIw.jainelibrary.org Page #198 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरीया वृत्तिः सूर्याभस्याभिषेक सू०४२ ॥९८॥ तए णं से सूरियाभे देवे तेसि सामाणियपरिसोववन्नगाणं देवाणं अंतिए एयमटुं सोचा निसम्म हहतुट्ठ जाव यहियए सयणिजाओ अब्भुतुति सयणिजाओ अब्भुढेत्ता उववायसभाओ पुरच्छिमिल्लेणं दारेणं निग्गच्छइ, जेणेव हरए तेणेव उवागच्छति, उवागच्छित्ता हरयं अणुपयाहिणीकरेमाणे० करेमाणे पुरच्छिमिल्लेणं तोरणेणं अणुपविसइ अणुपविसित्ता पुरच्छिभिल्लेणं तिसोवाणपडिरूवएणं पचोरुहइ पचोरुहिता जलावगाहं जलमज्जणं करेइ २ जलकिडं करेइ २ जलाभिसेयं करेइ२आयंते चोक्खे परमसुईभूए हरयाओ पच्चोत्तरइ २ जेणेव अभिसेयसभा तेणेव उवागच्छति तेणेव उवागच्छित्ता अभिसेयसभं अणुपयाहिणीकरेमाणे०करेमाणे पुरच्छिमिल्लेणं दारेणं अणुपविसइ २ जेणेव सीहासणे तेणेव उवागच्छइ २ सीहासणवरगए पुरत्थाभिमुहे सन्निसन्ने । तए णं सूरियाभस्स देवस्स सामाणियपरिसोववन्गा देवा आभिओगिए देवे सहावेंति सद्दावित्ता एवं वयासी-खिप्पामेव भो ! देवाणुप्पिया! सूरियाभस्स देवस्स महत्थं महग्धं महरिहं बिउलं इंदाभिसेयं उवट्ठवेह, तए णं ते आभिओगिआ देवा सामाणियपरिसोववन्नेहिं देवेहिं एवं वुत्ता समाणा हट्ठा जाव हियया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु एवं देवो ! तहत्ति आणाए विणएणं वयणं पडिसुणंति,पडिसुणित्ता उत्तरपुरच्छिमंदिसीभागं अवक्कमंति,उत्तरपुरच्छिमंदिसीभागं अवक्कमित्ता वेउबियसमुग्घाएणं समोहणंति समोहणित्ता संखेजाई जोयणाई जाव दोच्चपि वेउब्वियसमुग्घाएणं | ॥९ ॥ Jain Educationa loma For Personal & Private Use Only I w w.jalinelibrary.org Page #199 -------------------------------------------------------------------------- ________________ समोहणित्ता अट्ठसहस्सं सोवनियाणं कलसाणं अट्ठसहस्सं रुप्पमयाणं कलसाणं २ अट्ठसहस्सं मणिम याणं कलसाणं ३ अट्ठसहस्सं सुवण्णरुप्पमयाणं कलसाणं ४ अट्ठसहस्सं सुवन्नमणिमयाणं कलसाणं ५अट्ठसहस्सं रुप्पमणिमयाणं कलसाणं ६ अट्ठसहस्सं सुवष्णरुप्पमणिमयाणं कलसाणं७ अट्ठसहस्सं भोमिजाणं कलसाणं ८, एवं भिंगाराणं आयंसाणं थालीणं पाईणं सुपतिवाणं रयणकरंडगाणं पुप्फचंगेरीणं जाव लोमहत्थचंगेरीगं पुप्फपडलगागं जाव लोमहत्वपडलगाण छत्ताणं चामराणं तेल्लसमुग्गाणंजाव अंजणसमुग्गाणं अट्ठसहस्सं धूवकडच्छुयाणं विउच्वंति,विउवित्ता ते साभाविए य वेउबिए यकलसे य जाव कडुच्छुए य गिण्हंति गिण्हित्ता सूरियाभाओ विमाणाओ पडिनिक्खमंति पडिनिक्खमित्ता ताए उक्किटाए चवलाए जाव तिरियमसंखेजाणं जाववीतिवयमाणे वीतिवयमाणे जेणेव खीरोदयसमुद्दे तेणेव उवागच्छति उवागच्छित्ता खीरोयगं गिण्हंति जाई तत्थुप्पलाइं ताई गेण्हंति जावसयसहस्सपत्ताई गिण्हंति २ जेणेव पुक्खरोदए समुद्दे तेणेव उवागच्छति उवागच्छित्ता पुक्खरोदयं गेण्हंति गिण्हित्ता जाई तत्थुप्पलाइंसयसहस्सपत्ताईताई जाव गिण्हंति गिण्हित्ता जेणेव समयखेत्ते जेणेव भरहेरवयाई वासाइं जेणेव मागहवरदामपभासाई तित्थाई तेणेव उवागच्छति तेणेव उवागच्छित्ता तित्थोदगं गे गेण्हेत्ता तित्थमट्टियं गेण्हति २ जेणेव गंगासिंधुरत्तारत्तवईओ महानईओ तेणेव उवागच्छंतिर सलिलोदगं गेण्हति सलिलोदगं गेण्हित्ता उभओकूलमट्टियं गेण्हति in Education in t o For Personal & Private Use Only aw.jainelibrary.org Page #200 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी सूर्याभस्याभिषेक: मलयगिरीया वृत्तिः मू०४२ महियं गेम्हित्ता जेणेव चुल्लहिमवंतसिहरीवासहरपवया तेणेव उवागच्छंति तेणेव उवागच्छित्ता दगं गेण्हंति सदतुयरे सबपुप्फे सदगंधे सघमल्ले सवोसहिसिद्धत्यए गिव्हंति गिम्हित्ता जेणेव पउमपुंडरीयदहे तेणेव उवागच्छति उवागच्छित्ता दहोदगं गेण्हंति गेण्हित्ता जाई तत्थ उप्पलाइं जाव सयसहस्सपत्ताई ताई गेहंति गेण्हित्ता जेणेव हेमवयएरवयाई घासाई जेणेव रोहियरोहियंसासुवण्णकूलरूप्पकूलाओ महाणईओ तेशेव उवागच्छंति, सलिलोदगं गेहंति २ उभओकूलमट्टियं गिण्हति २ जेणेव सद्दावतिवियडावतिपरियागा वट्टवेयडूपया तेणेव उवागच्छन्ति उवागच्छित्ता सन्तुयरे तहेव जेणेव महाहिमवंतरप्पिवासहरपबया तेणेव उवागच्छति तहेव जेणेव महापउममहापुंडरीयद्दहा तेणेव उवागच्छंति उवागच्छित्ता दहोदगं गिरहंति तहेव जेणेव हरिवासरम्मगवासाई जेणेव हरिकंतनारिकताओ महाणईओ तेणेव उवागच्छति तहेव जेणेव गंधावइमालवंतपरियाया ववेयडपचया तेणेव तहेव जेणेव णिसढणीलवंतवासधरपवया तहेव जेणेव तिगिच्छिकेसरिद्दहाओ तेणेव उवागच्छंति उवागच्छित्ता तहेव जेणेव महाविदेहे वासे जेणेव सीतासीतादाओ महाणदीओ तेणेव तहेव जेणेव सवचक्षवहिविजया जेणेव सहमागहवरदामपभासाइं तित्थाई तेणेव उवागच्छंति तेगेव उवागच्छित्ता तित्थोदगं गेहति गेण्हित्ता सर्वतरणईओ जेणेव सजवक्खारपच्या तेगेव उवागच्छंति सक्तुयरे तहेव जेगेव मंदरे पवते जेणेव भद्दसालवगे ॥ ९९॥ Jaln Education interest For Personal & Private Use Only Mainelibrary.org Page #201 -------------------------------------------------------------------------- ________________ तेणेव उवागच्छंति सहतुयरे सबपुप्फे सदमल्ले सबोसहिसिद्धत्थए य गेण्हंति गेण्हित्ता जेणेव गद्णवणे तेणेव उवागच्छति उवागच्छित्ता सन्तुयरे जाव सयोसहिसिडत्थए य सरसगोसीसचंदणं गिण्हति गिम्हित्ता जेणेव सोमणसवणे ते गेव उवागच्छंति सवतुयरे जाव सबोसहिसिडत्थए य सरसगोसीसचंदणं च दिव्वं च सुमणदामं दद्दरमलयसुगंधिए य गंधे गिण्हंति गिण्हित्ता एगतो मिलायंति २ ता ताए उक्किट्ठाए जाव जेणेव सोहम्मे कप्पे जेणेव सूरियाभे विमाणे जेणेव अभिसेयसभा जेगेव मूरियाभे देवे तेणेव उवागच्छति उवागच्छित्ता मूरिया देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं वडाविति वडावित्ता तं महत्थं महग्धं महरिहं विउलं इंदाभिसेयं उववेति । तर णं तं सूरियाभं देवं चत्तारि सामाणियसाहस्सीओ अग्गमहिसीओ सपरिवारातो तिन्नि परिसाओ सत्त अणियाहिवइणो जाव अन्नेवि बहवे सूरियाभविमाणवासिणो देवा य देवीओ य तेहिं साभाविएहि य वेउविएहि य वरकमलपइटाणेहि य सुरभिवरवारिपडिपुन्नेहिं चंदणकयचच्चिएहि आविडकंठेगुणेहि पउमुप्पलपिहाणेहिं सुकुमालकोमलकरयलपरिग्गहिएहिं अट्ठसहस्सेणं सोवनियाणं कलसाणं जाव असहस्सेणं भोमिज्जाणं कलसाणं सब्बोदएहिं सब्वमट्टियाहिं सव्वतूयरेहिं जाव सव्वोसहिसिद्धत्थएहि य सव्विड्ढीए जावं वाइएणं महया २इंदाभिसेएणं अभिसिंचंति, तए णं तस्स मूरियाभस्स देवस्स महयार इंदाभिसेए वट्टमाणे अप्पे dain Education International For Personal & Private Use Only Page #202 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरी- * या वृत्तिः सूर्याभस्याभिषेक मू०४२ गतिया देवा मूरियाभं विमाणं नच्चोयगं नातिमट्टियं पविरलफुसियरयरेणुविणासणं दिव्वं सुरभिगंधोदगं वासं वासंति,अप्पेगतिया देवा हयरयं नहरयं भट्टरयं उवसंतरयं पसंतरयं करेंति,अप्पेगतिया देवा सूरियाभं विमाणं आसियसंमजिओवलित्तं सुइसंमट्टरत्थंतरावणवीहियं करेंति, अप्पेगतिया देवा मूरियाभं विमाणं मंचाइमंचकलियं करेंति, अप्पेगइयो देवा सूरियाभं विमाणं णाणाविहरागोसियं झयपडागाइपडागमंडियं करेंति अप्पेगतिया देवा सूरियाभं विमाणं लाउल्लोइयमहियं गोसीससरसरत्तचंदणदद्दरदिष्णपंचंगुलितलं करेंति अप्पेगतिया देवा मूरियाभं विमाणं उवचियचंदणकलसं चंदणघडसुकयतोरणपडिदुवारदेसभागं करेंति, अप्पेगतिया देवा सूरिया विमाणं आसत्तोसत्तविउलवटवग्घारियमल्लदामकलावं करेंति अप्पेगतिया देवा सूरियाभ विमाणं पंचवण्णसुरभिमुक्कपुप्फपुंजोवयारकलियं करेंति, अप्पेगतिया देवा सूरियाभं कालागुरुपवरकुंदुरुचतुरुक्कधूवमघमघंतगंधुध्धूयाभिरामं करेंति, अप्पेमइया देवा सूरियाभविमाणं सुगंधगंधियं गंधवहिभृतं करेंति अप्पेगतिया दवा हिरण्णवासं वासंति सुवरणवासंवासंतिरययवासं वासंति व इरवासं० पुप्फवासं०फलवासं.मल्लवासंगंधवासं चुण्णवासं०आभणवासंवासंति अप्पेगतिया देवा हिरणविहिं भाएंति,एवं मुवन्नविहिं भाएंति रयणविहिं पुप्फविहि फल विहिं मल्लविहिं चुण्णविहिं वत्थविहिं गंधविहिं०,तत्थ अप्पेगतिया देवा आभरणविहि भाएंति,अप्पेगतिया चउविहं वाइतं वाइंति-ततं ॥१००॥ Jain Education For Personal & Private Use Only .jainelibrary.org Page #203 -------------------------------------------------------------------------- ________________ विततं घणं झुसिरं,अप्पेगइया देवा चउव्विहंगेयं गायंति,तं०-उक्रिखत्ताय पायत्तायं मंदायं रोइताव. साणं,अप्पेगतिया देवा दुयं नविहिं उवदसिंति अप्पेगतिया विलंबियणहविहिं उवदंसेंति अप्पेगतिया देवा दुतविलंबियं विहिं उवदसेंति, एवं अप्पेगतिया अंचियं नविहिं उबदसेंति अप्पेगतिया देवा आरभ भसोलं आरभडभसोलं उप्पयनिचयपमत्तं सकुचियपसारियं रियारियं भंतसंभंतणामं दिवं णविहिं उवदंसंति अप्पेगतिया देवाचउबिहं अभिणयं अभिणयंति,तंजहा-दितियं पाडंतियं सामंतोवणिवाइयं लोगअंतोमज्झावसाणियं, अप्पेगतिया देवा बुक्कारेंति अप्पेगतिया देवापीणेति अप्पेगतियऽ वासेंति अप्पेगतिया हक्कारेंति अप्पेगतिया विणतितडवेंति अप्पेगइया वग्गंति अप्फोडेतिअप्पेगतिया अप्फोडेंतिवगंति अप्पे तिवई छिदंति अप्पेगतिया यहेसियं करेंति,अप्पेगतिया हत्थिगुलगुलाइय करेंति, अप्पेगतिया रहघणघणाइयं करेंति,अप्पेगतिया हयहेसियहत्थिगुलगुलाइयरघणघणाइयं करेंति अप्पेगतिया उच्छोलेंति अप्पेगतिया पच्छोलेंति अप्पेगतिया उक्किद्वियं करेंतिअ० उच्छोलेंति पच्छोलेंतिउ०अप्पेगतिया तिन्निवि, अप्पेगतिया उवायंति अप्पेगतिया उववायति अप्पेगतिया परिवयंति अप्पेगइया तिन्निवि, अप्पेगइया सीहनायति अप्पेगतिया दद्दरयं करेंति अप्पेगतिया भूमिचवेड दलयंति अप्पे० तिन्निवि अप्पेगतिया गज्जति अप्पेगतिया विज्जुयायंति अप्पेगइया वासं वासंति अप्पेगतिया तिन्निवि करेंति, अप्पेगतिया जलंति अप्पेगतिया तवंति Jain Education Interial For Personal & Private Use Only HAREinelibrary.org Page #204 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरी सूर्याभस्या भिषेक मू०४२ या वृत्तिः ॥१०१॥ अप्पेगतिया पतवेंति अप्पेगतिया तिन्निवि, अप्पेगतिया हक्कारेंति अप्पेगतिया थुक्कारेंति अप्पेगतिया धक्कारेंति, अप्पेगतिया साई २ नामाइं साहति अपेगतिया चत्तारिवि, अप्पेगइया देवा देवसनिवार्य करेंति, अप्पेगतिया देवुज्जोयं करेंति, अप्पेगइया देवुक्कलियं करेंति, अप्पेगइया देवा कहकहगं करेंति, अप्पेगतिया देवा दुहृदुहगं करति, अप्पेगतिया चेलुखेवं करेंति, अप्पेगइया देवसन्निवायं देवुजोयं देवुक्कलियं देवकहकहगं देवदुहदुहगं चेलुक्खेवं काति, अप्पेगतिया उप्पलहत्थगया जाव सयसहस्सपत्तहत्थगया अप्पेगतिया कलसहत्थगया जाव धूवकडुच्छयहत्थगया हट्ट तुट्ठ जाव हियया सक्तो समंता आहावंति परिधावति । तए णं तं सूरियाभं देवं चत्तारि सामाणियसाहस्सीओ जाव सोलस आयरक्खदेवसाहस्सीओ अण्णे य बहवे सूरियाभरायहाणिवत्थवा देवा य देवीओ य महया महया इंदाभिसेगेणं अभिसिंचंति अभिसिंचित्ता पत्तेयं २ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी-जय २ नंदा जय २ भद्दा जय जय नंदा भई ते अजियं जिणाहि जियं च पालेहि जियमज्झे वसाहि इंदो इव देवाणं चंदो इव ताराणं चमरो इव असुराणं धरणो इव नागाणं भरहो इव मणुयाणं बरई पलिओवमाई बहई सागरोवमाई बहूई पविओवमसागरोवमाई चउण्हं सामाणियसाहस्सीणं जाव आयरक्खदेवसाहस्सीणं सूरियाभस्स विमाणस्स अन्नेसिं च बहूणं सूरियाभविमाणवासीणं देवाण य देवीण य आहेवचं जाव महया २ कारे * ॥१०१ ॥ Join Education For Personal & Private Use Only w.jainelibrary.org Page #205 -------------------------------------------------------------------------- ________________ माणे पालेमाणे विहराहित्तिकट्ठ जयसई पउजति । तए णं से सूरियामे देवे महया २ इंदाभिसेगेणं अभिसित्ते समाणे अभिसेयसभाओ पुरच्छिमिल्लेणं दारेणं निग्गच्छति निग्गच्छित्ता जेणेव अलंकारियसभा तेणेव उवागच्छति उवागच्छित्ता अलंकारियसभं अणुप्पयाहिणीकरेमाणे २ अलंकारियसभं पुरच्छिमिल्लेणं दारेणं अणुपविसति २ जेणेव सीहासणे तेणेव उवागच्छति सीहासणवरगते पुरत्याभिमुहे सन्निसन्ने । तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा अलंकारियभंडं उवट्ठति, तए णं से सूरियाभे देवे तप्पढमयाए पम्हलसूमालाए सुरभीए गंधकासाइए गायाई लूहेति लूहित्ता सरसेणं गोसीसचंदणं गायाई अणुलिंपति अणुलिंपित्ता नासा. नीसासवायवोज्झं चक्खुहरं वन्नफरिसजुत्तं हयलालापेलवातिरेगं धवलं कणगखचियन्तकम्म आगासफालियसमप्पभं दिवं देवदूसजुयलं नियंसेति नियंसेत्ता हारं पिणडेतिरअहहारं पिणद्धे इ२ एगावलि पिण तिरमुत्तावलिंपिणद्धेति रत्ता रयणावलिं पिणडेइ२त्ता एवं अंगयाई केयूराई कडगाई तुडियाई कडिसुत्तगं दसमुदाणंतगं विकच्छसुत्तगं मुरवि पालंब कुंडलाइं रचूडामणिं मउडं पिणडेइ २ गंथिमवेढिमपूरिमसंघाइमेणं चउविहेणं मल्लेणं कप्परुक्खगंपिव अप्पाणं अलंकियविभूसियं करेइ २ दद्दरमलयसुगंधगंधिराहिं गायाई भुखंडे दिव्वं च सुमणदाम पिणडेइ ।। (सू० ४२)॥ 'तेणं कालेणं तेणं समएण' मित्यादि, तस्मिन् काले तस्मिन् समये सूर्याभो देवः सूर्याभे विमाने उपपातसभायां Jain Educa For Personal & Private Use Only n ary.org Page #206 -------------------------------------------------------------------------- ________________ मलयगिरीया वृत्तिः * मूर्याभस्या भिषेक मू०४२ ॥१०२॥ देवशयनीये देवष्यान्तरे प्रथमतोऽगुलासंख्येयभागमात्रयाऽवगाहनया समुत्पन्न: 'तए ण' मित्यादि सुगम, नवरं इह भाषामनःपर्याप्त्योः समाप्तिकालान्तरस्य मायः शेषपर्याप्तिसमाप्तिकालान्तरापेक्षया स्तोकत्वादेकत्वेन विवक्षणमिति 'पंचविहाए पज्जतीए पज्जत्तीभावं गच्छइ' इत्युक्तं 'तए ण' मित्यादि, ततस्तस्य सूर्याभस्य देवस्य पञ्चविधया पर्याप्त्या पर्याप्तभावमुपगतस्य सतोऽयमेतद्रूपः संकल्पः समुदपद्यत-'अभत्थिए ' इत्यादि पदव्याख्यान पूर्ववत्, कि 'मे' मम पूर्व करणीयं कि मे पश्चात्करणीय? किं मे पूर्व क श्रेयः ? किं मे पश्चात् कत्तुं श्रेयः ?,तथा कि मे पूर्वपपि च पश्चादपि च हिताय भावप्रधानोऽयं निर्देशो हितत्वाय-परिणामसुन्दरतायै सुखाय-शर्मणे क्षमाय-अयमपि भावप्रधानो निर्देश: संगतत्वाय निश्रेियसायनिश्चितकल्याणाय अनुगामिकतायै-परम्परशुभानुबन्धसुखाय भविष्यतीति, इह प्राक्तनो ग्रन्थः प्रायोऽपूर्वो भूयानपि च पुस्तकेषु वाचनाभेदस्ततो माऽभूत शिष्याणां सम्मोह इति कापि सुगमोऽपि यथावस्थितवाचनाक्रममदर्शनार्थं लिखितः, इत ऊर्ध्वं तु प्रायः सुगमः प्राग्व्याख्यातस्वरूपश्च न च वाचनाभेदोऽप्यतिवादर इति स्वयं परिभावनीयो, विषमपदव्याख्या तु विधास्यते इति । 'तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा देवा इममेयारूव' मित्यादि 'आयंते' इति नवानामपि श्रोतसां शुद्धोदकप्रक्षालनेन आचान्तो-गृहीताचमनश्चोक्षः स्वल्पस्यापि शङ्कितमलस्यापनयनात् अत एव परमशुचिभूतो, 'महत्थं महग्धं महरिहं विउलं इंदाभिलेय' मिति, महान् अर्थो-मणिकनकरत्नादिक उपयुज्यमानो यस्मिन् स महार्थः तं, तथा महान् अर्घ:-पूजा यत्र स महार्यः तं, महम्-उत्सवमहतीति महार्हस्तं, विपुलं-विस्तीर्ण शक्राभिषेकवत् इन्द्राभिषेकमुपस्थापयत 'असहस्सं सावणियाण कलसाणं विउवंती' त्यादि, अत्र भूयान् वाचना ॥ १०२॥ Jain Education Intel For Personal & Private Use Only Allainelibrary.org Page #207 -------------------------------------------------------------------------- ________________ भेद इति यथावस्थित वाचनाप्रदर्शनाय लिख्यते, अष्टसहस्र-अष्टाधिकं सहस्रं सौवर्णिकानां कलशानां १ अष्टसहस्रं रूप्यमयानां २ अष्टसहस्रं मणिमयानां ३ अष्टसहस्र सुवर्णमणिमयानां ४ अष्टसहस्रं सुवर्णरूप्यमयानां ५ अष्टसहस्रं रूप्यमणिमयानां ६ अष्टसहस्रं सुवर्णमणिमयानां ७ अष्टसहस्र भौमेयानां कलशानां ८ अष्टसहस्र भृङ्गाराणामेवमादर्शस्थालपात्रीसुप्रतिष्ठितवात करकचित्ररत्नकरण्डकपुप्पचङ्गेरी यावल्लोमहरतकपटलकसिंहासनच्छत्रचामरसमुद्कध्वजधृपकडुन्छुकानां प्रत्येक २ मष्टसहस्र २ विकुर्वति विकुर्खित्वा 'ताए उक्किट्टाए' इत्यादि व्याख्याताथै, 'सहतुवरा' इत्यादि, सर्वान् तूवरान्-कपायान् सर्वाणि पुष्पाणि सर्वान् गन्धान-गन्धवासादीन् सर्वाणि माल्यानि ग्रन्थितादिभेदभिन्नानि सवौंषधीन सिद्धार्थकान्-सर्षपकान् गृह्णन्ति, इहैवं क्रम:पूर्व क्षीरसमुद्रे उपागच्छन्ति तत्रोदकमुत्पलादीनि च गृह्णन्ति, ततः पुष्करोदे समुद्रे तत्रापि तथैव, ततो मनुष्यक्षेत्रे भरतैरावतवर्षेषु मागधादिषु तीर्थषु तीर्थोदकं तीर्थमृत्तिकां च गृह्णन्ति, ततो गङ्गासिन्धुरक्तारक्तवतीषु नदीषु सलिलोदक-नादकमुभयतटमृत्तिकां च गृह्णन्ति, ततः क्षुल्लहिमवशिखरिषु सर्वतूवरसर्वपुष्पसर्वमाल्यसौंषधिसिद्धार्थकान्, ततस्तत्रैव पाहूदपौण्डरीकहदेषु इदोदव मुत्पलादीनि च तद्गतानि, ततो हेमवतरण्यवतवर्षेषु रोहिताराहितांशासुवर्णकूलारूप्यकूलासु महानदीषु सलिलोदकमुभयतटमृत्तिका, तदनन्तरं शब्दापातिविकटापातिवृत्तवैताढयेषु सर्वतूवरादीन् , ततो महाहिमवद्रूप्पिवर्षधरपर्वतेषु सर्वतूवरादीन ,ततो महापद्मपुण्डराकहदेषु इदोदकादीनि, तदनन्तरं हरिवर्षरम्यकवर्षेषु हरिसलिलाहरिकान्तानरकान्तानारीकान्तासु महानदीषु सलिलोदकमुभयतटमृत्तिकां च, ततो गन्धापातिमाल्यवत्पर्यायवृत्तवैताढयेषु तूवरादीन् , ततो निषधनीलवद्वर्षधरपर्वतेषु सर्वतूवरादीन्, तदनन्तरं तद्गतेषु तिगिच्छिवे.सरिमहाइदेषु इदोदका For Personal & Private Use Only Page #208 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरीया वृत्तिः दीनि, ततः पूर्व विदेहापरविदेहेषु सीतासीतोदानदीषु सलिलोदकमुभयतटमृत्तिकां च, ततः सर्वेषु चक्रवर्तिविजेतव्येषु सूर्याभस्यामागधादिषु तीर्थषु तीर्थोदकं तीर्थमृत्तिकां च, तदनन्तरं वक्षरकारपर्वतेषु सर्वतूबरादीन, ततः सर्वासु अन्तरनदीषु भिषेक ०४२ सलिलोदक मुभयतटमृत्तिको च, तदनन्तरं मन्दरपर्वते भद्रशालरने तूवरादीन , तो नन्दनवने तूवरादीन् सरसं च गोशीर्षचन्दन, तदनन्तरं सौमनसबने सर्वतूबरादीन् सरसं च गोशोपचन्दनं दिव्यं च सुमनोदाम गृह्णन्ति, ततः पडकरने तूबरपुष्पगन्धमाल्यसरसगोशीपचन्दनदिव्या मनोदामानि, 'दद्दरमलए सुगंधिए य गंधे गिरोहंति' इति दईर:-चीवरावनद्धं कुप्डिकादिभाजनमुखं तेन गालितं तत्र एक वा यत् मलयोद्भवतया प्रसिद्धत्वात् मलयज-श्रीखण्डं येषु तान् सुगन्धिकान्परमगन्धोपेतान् गन्धान गृहति, 'आसियसंमजिवलितं सुइसरमट्टरत्यंतरावणवीहियं करेइ ' इति आसिक्तम्-उदकच्छटकेन सन्मानित-संभाव्यमानकचवरशोधनेन उपलिप्तमिव गोमयादिना उपलितं तथा सित्तानि जलेनात एव शुचीनि-पवित्राणि संमृष्टानि कचरापनयनेन रथ्यान्तराणि आपणवीथय इव-हमार्गा इवापणवीथयो-रथ्याविशेषा यस्मिन् । तत्तथा कुर्वन्ति, 'अप्पेगइया देवा हिरणविहिं भाएंति' अप्येकका:-केचन देवा दिरप्यविधि-हिरण्यरूपं मङ्गलभूतं प्रकार भाजयन्ति-विश्राणयन्ति, शेषदेवेभ्यो ददतीति भावः, एवं सुवर्णरत्नपुष्पफलमाल्यगन्धचूभरणविधिभाजनमपि भावनीयम् । 'उप्पायनिवयेत्यादि, उत्पातपूर्वो निपातो यस्मिन् स उत्पात निपातरतं, एवं निपातोत्पात संकुचितप्रसारित 'रियारिय' मिति गमनागमनं भ्रान्तसंभ्रान्तनाम आरभटभसोलं दिव्यं नाट्यविधिमुपदर्शयंति, अप्येकका देवा 'वुकारेंति' बुक्काशब्दं कुर्वन्ति, 'पीणंति' पीनयन्ति--पीनमात्मानं कुर्वन्ति स्थूला भवतीत्यर्थः, 'लासंतिलासयन्ति लास्यरूपं नृत्यं ॥ १०॥ 0 Jain Education Intel For Personal & Private Use Only PLjainelibrary.org Page #209 -------------------------------------------------------------------------- ________________ कुर्वन्ति, 'तंडवंति' त्ति ताण्डवयन्ति-ताण्डवरूपं नृत्यं कुर्वन्ति, 'चुकारेंति' बुक्कारं कुर्वन्ति 'अल्फोडंति' आस्फोटयन्ति, भूम्यादिकमिति गम्यते, 'उच्छलंति' ति उच्छलयन्ति 'पोच्छति'पोच्छलयन्ति 'उवयंति'त्ति अवपतन्ति 'उप्पयंतिति उत्पतन्ति 'परिवयंति 'त्ति परिपन्तन्ति तिर्यक निपतन्तीत्यर्थः 'जलंतित्ति ज्वालामालाकुला भवन्ति 'तविति' त्ति तप्ता भवन्ति प्रतप्ता भवन्ति थुक्कारैति'त्ति महता शब्देन चत्कुर्वन्ति 'देवोक्कलियं करेंति त्ति देवानां वातस्येवोत्कलिका देवोकलिका तां कुर्वन्ति, 'देवकहकहं करेंति'त्ति प्राकृतानां देवानां प्रमोदभरवशतः स्वेच्छावचोलकोलाहलो देवकहकहकस्तं कुर्वन्ति 'दुहदुहकं करेंति' दुहदुहकमित्यनुकरणमेतत् । 'तप्पढमयाए पम्हलाए सुकुमालाए सुरभीए गंधकासाइयाए गायाइं लूहइ'इति तत्मथमतया-तस्यामलङ्कारसभायां प्रथमतया पक्ष्मला च सा सुकुमारा च पक्ष्मलसुकुमारा तया सुरभ्या गन्धकापायिक्या-सुरभिगन्धकषायद्रव्यपरिकर्पितया लघुशाटिकया गात्राणि रुक्षयंति, 'नासानीसासवायवोज्झ' मिति नासि-. कानिश्वासवातवाह्यमनेन तवलक्षणतामाह, 'चक्खुहर' मिति चक्षुहरति-आत्मवशं नयति विशिष्टरूपातिशयकलितखात इति चक्षुईरं 'वष्णफरिसजुत्त' मिति वर्णेन स्पर्शेन चातिशयेने ति गम्यते युक्तं वर्णस्पर्शयुक्तं, 'हयलालापेलवाइरेग' मिति हयलाला-अश्वलाला तस्या अपि पेलवमतिरेकेण हयलालापेलवातिरेक 'नाम नाम्नकाथै समासो बहुल 'मिति समासः, अतिविशिष्टमृदुत्वलघुसगुणोपेतमिति भावः,धवल-श्वेतं, तथा कनकेन खचितानि-विच्छुरितानि अन्तकर्माणि-अञ्चलयोनिलक्षणानि यस्य तत् कनकखचितान्तकर्म आकाशस्फटिक नामातिस्वच्छः स्फटिकविशेपस्तत्समप्रभ दिव्यं देवदृष्ययुगल नियंसेई': परिधत्ते परिधाय हारादीन्याभरणानि पिनाति, तत्र हार:--अष्टादशसरिकः अहारो-नवसरिकः एकावली-विचित्रमणिका For Personal & Private Use Only Jain Education Inter Page #210 -------------------------------------------------------------------------- ________________ श्रीराजमनी मलयगिरी - या वृत्तिः ॥ १०४ ॥ Jain Education 1 态夔合 佘** * 态语态. मुक्तावली - मुक्ताफलमयी रत्नावली - रत्नमयमणिकात्मिका प्रालम्बः- तपनीयमयो विचित्रमणिरत्नभक्तिचित्र आत्मनः प्रमाणेन सुप्रमाण आभरण विशेषः, कटकानि-- कलाचिकाभरणानि त्रुटितानि - बाहुरक्षिकाः अङ्गदानि-बाह्राभरणविशेषाः दशमुद्रिकानन्तकं हस्ताङ्गुलिसंवन्धि मुद्रिकादशकं कुण्डले - कर्णाभरणे 'चूडामणि' मिति चूडामणिर्नाम सकलपार्थिव रत्न सर्वसारो देवेन्द्रमनुष्येन्द्रमूर्द्धकृत निवासो निःशेषामङ्गलाशान्ति रोगप्रमुख दोषापहारकारी प्रवरलक्षणोपेतः परममङ्गलभूत आभरणविशेषः 'चित्तरयणसंकडं मउडमिति' चित्राणि नानाप्रकाराणि यानि रत्नानि तैः संकटश्चित्ररत्नसङ्कटः प्रभूतरत्ननिचयोपेत इति भावः तं 'दिवं सुमणदामं' वि पुष्पमालां, 'गंधिमे' त्यादि, ग्रन्थिमं-- ग्रन्थनं ग्रन्थस्तेन निर्वृत्तं ग्रन्थिमं 'भावादिमः प्रत्ययः' यत्सूत्रादिना ग्रन्थ्यते तद्गन्थिममिति भावः, पूरिमं यत् ग्रथितं सत् वेष्टयते, तथा पुष्पलभ्बूसको गण्डक इत्यर्थः, पूरिमं येन वंशशलाकामयं पञ्जरादि पूर्यते, संघातिमं यत् परस्परतो नालसंघातेन संघात्यते ॥ ( सू० ४१ ॥ ४२ ॥ ) तए से सूरिया देवे केसालंकारेणं मल्लालंकारेण आभरणालंकारेण वत्थालंकारेणं चउfar अलंकारेण अलंकियविभूसिए समाणे पडिपुण्णालंकारे सीहासणाओ अब्भुट्टेति २ अलंकारियसभाओ पुरच्छिमिल्लेणं दारेणं पडिणिक्खमइ२त्ता जेणेव ववसायसभा तेणेव उवागच्छति ववसायसभं अणुपयाहिणीकरेमाणे २ पुरच्छिमिल्लेणं दारेणं अणुपविसति, जेणेव सीहासणवरए जव सन्निसन्ने । तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा देवा पोत्थयरयणं उवति, तते णं से सूरियाभे देवे पोत्थयरयणं गिन्हति २ पोत्थयरयणं मुयइ २ पोत्थयरयणं विहाडेइ २ For Personal & Private Use Only 9) **0% 469) ** ** *** 169)**** पुस्तक रत्न वाचन सू० ४३ जिनप्रतिमा पूजादि सू० ४४ ॥ १०४ ॥ w.jainelibrary.org Page #211 -------------------------------------------------------------------------- ________________ पोत्थयरयणं वाएति पोत्थयरयणं वाएत्ता धम्मियं ववसायं गिण्हति गिण्हित्ता पोत्थयरयणं पडिनिक्खिवइ सीहासणातो अन्भुढेति अन्भुटेता ववसायसभातो पुरच्छिमिल्लेणं दारेणं पडिनिकुखमइत्ता जेणेव नंदा पुक्खरणी तेणेव उवागच्छति उवागच्छित्ता गंदापुक्खराण पुरच्छिमिल्लेणं तोरणेणं पुरच्छिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरहइ पच्चोरुहित्ता हत्थपादं पक्खालेति पक्खालित्ता आयंते चोक्खे परमसुइभूए एगं महं सेयं रययामयं विमलं सलिलपुण्णं मत्तगयमुहागितिकुंभसमाणं भिंगारं पगेण्हति २ जाई तत्थ उप्पलाइं जाव सतसहस्सपत्ताईताई गेण्हति २ णंदातो पुक्खरिणीतो पच्चोरुहति पच्चोरुहिता जेणेव सिहायतणे तेणेव पहारेत्थ गमणाए ॥ (सू०४३)॥ तए णं तं सूरियाभं देवं चत्तारि य सामाणियसाहस्सीओ जाव सोलस आयरक्खदेवसाहस्सीओ अन्ने य बहवे सूरियाभ जाव देवीओ य अप्पेगतिया देवा उप्पलहत्थगया जावसयसहस्सपत्तहत्थगया सूरियाभं देव पिट्टतो २ समणुगच्छति । तए णं तं सूरियाभं देवं बहवे आभिओगिया देवा य देवीओ य अप्पेगतिया कलसहत्थगया जाव अप्पेगतिया धूवकडुच्छयहत्थगता हह.. तुट्ट जाव सूरियाभं देवं पिट्टतो समणुगच्छति । तए णं से सूरियामे देवे चाह सामाणियसाहस्सीहिं जाव अन्नेहि य बहूहि य सूरियाभ जाव देवेहि य देवीहि य सद्धिं संपरिवुडे सविट्टीए जाव णातियरवेणं जेणेव सिडायतणे तेणेव उवागच्छति २ सिहायतणं पुरथिमिल्लेणं दारेणं For Personal & Private Use Only Page #212 -------------------------------------------------------------------------- ________________ पुस्तक रत्न वाचन श्रीराजप्रश्न मलयगिरीया वृत्तिः ॥१०५॥ जिनप्रतिमा पूजादि मू०४४ अणुपविसति अणुपविसित्ता जेणेव देवच्छंदए जेणेव जिणपडिमाओ तेणेव उवागच्छतिर जिगपडिमाणं आलोए पणामं करेति २ लोमहत्थगं गिण्हति २ जिणपडिमाणं लोमहत्थएणं पमन्जइ पमजित्ता जिणपडिमाओ सुरभिणागंधोदएणं पहाणेइण्हाणित्ता सरसेणं गोसीसचंदणेणं गायाई अणुलिंपइ अणुलिंपइत्ता सुरभिगंधकासाइएणं गायाई लूहेति लूहित्ता जिणपडिमाणं अहयाई देव. दूसजूयलाई नियतेइ नियसित्ता पुष्फारुहणं मल्लारहणं गंधारहणं चुणारुहणं वतारहणं वत्थारुहणं आभरणारुहणं करेइ करित्ता आसत्तोसत्तविउलवडवग्यारियमल्लदामकलावं करेइ मल्लदामकलावं करेत्ता कयग्गहगहियकरयलपन्भविष्पमुक्केणं दसवनेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलियं करेति करिता जिणपडिमाण पुरतो अच्छेहिं सहेहिं रययामएहिं अच्छरसातंदुलेहिं अट्ठ मंगले आलिहइ, तंजहा-सोत्थिय जाव दप्पणं, तयाणतरं च णं चंदप्पभरयणवइरवेरुलियविमलदंड कंचगमजिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुकतुरुक्कधूवमघमघंतगंधुत्तमाणुविद्धं च धूवव िविणिम्नुयंत वेरुलियमयं कडुच्छुयं पग्गहिय पयत्तेणं धृवं दाऊण जिगवराणं अट्ठसयविसुद्धगन्धजुत्तेहिं अत्यजुत्तेहिं अपुणरुत्तेहिं महावित्तेहिं संथुणइ २ सत्तह पयाई पच्चोसकइ २ चा वामं जाणुं अंबेइ २त्ता दाहिणं जाणुं धरणितलंसि निहह तिक्खुत्तो मुद्धाणं धरणितलंसि निवाडेइ २त्ता ईसिं पच्चुण्णमइ २ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिंक एवं वयासी-नमोत्थुणं अरहताणं जाव ॥१०५॥ Jain Education in For Personal & Private Use Only fw.jainelibrary.org Page #213 -------------------------------------------------------------------------- ________________ संपत्ताणं, वदह नमंसह २त्ताजेणेव देवच्छंदएजेणेव सिद्धायतणस्स बहुमज्झदेसभाए तेणेव उवागच्छइ २त्ता लोमहत्थगं परामुसइ २ सिडायतणस्स बहुमज्झदेसभाग लोमहत्थेगं पमजति, दिवाए दगधाराए अब्भुक्खेइ, सरसेणं गोसीसचंदणेणं पंचंगुलितलं मंडलगं आलिहइ २ कयग्गाहगहियं जावपुंजोवयारकलियं करेइ करेत्ताधूवं दलयइ,जेणेव सिद्धायतणस्स दाहिणिल्ले दारे तेणेव उवागच्छतिरलोमहत्थगंपरामुसइत्ता दारचेडीओय सालभंजियाओय वालरूवए य लोमहत्थरग पम जइ२ त्ता दिदाए दगधाराए अभुक्खेइ२ सरसेणं गोसीसचंदणं.चच्चए दलयइ दलइत्ता पुप्फारुहणं म. ल्ला जाव आभरणारुहणं करेइ करेत्ता आसत्तोसत्त जाव धूवं दलयइ२त्ता जेणेव दाहिणिल्ले दारे मुहमंडवे जेणेव दाहिणिल्लस्स मुहमंडवस्स बहुमज्झदेसभाए तेणेव उवागच्छइ २त्ता लोमहत्वगं परामुसइ २त्ता बहुमज्झदेसभागं लोभहत्थेणं पमजइ २त्ता दिवाए दगधाराए अभुक्खेइ २ सरसेणे गोसीसचंदणेणं पंचंगुलितलं मंडलगं आलिहइ २ कयग्गाहगहिय जाय धुवं दलयात्ता जेणेव दाहिणिल्लस्स मुहमंडवस्स पचस्थिमिले दारे तेणेव उवागच्छद रत्ता लोमहत्वगं परामुसइ २त्ता दारचेडीओ य सालिभंजियाओ य बालरूवए य लोमहत्येणं पमजइ २त्ता दिवाए दगधाराए. सरसेगं गोसीसचंदशेणं चच्चए दलयइ २ पुप्फारुहर्ण जाव आभरणारुहणं करेह २ आसत्तोसत्त० कयगाहग्गहियं० धूवं दलयइ २ त्ता जेणेव दाहिणिल्लमुहमंडवस्त उत्तरिल्ला Jain Education in For Personal & Private Use Only Hainelibrary.org Page #214 -------------------------------------------------------------------------- ________________ श्रीराजपनी मलयागरीया वृत्तिः पुस्तक रत्न | वाचन ॥१०॥ जिनप्रतिमा | पूजादि ०४४ खंभपंती तेणेव उवागच्छह २त्ता लोमहत्थं परामुसइ २ त्ता थंभे य सालिभंजियाओ य वालरूवए य लोमहत्थएणं पम० जहा चेव पञ्चस्थिमिल्लस्स दारस्स जाव धूवं दलयइ २ त्ता जेणेव दाहिणिल्लस्स मुहमंडवस्स पुरथिमिल्ले दारे तेणेव उवागच्छइ २त्ता लोमहत्थगं परामुसति दारचेडीओ तं चेव सर्व जेणेव दाहिणिल्लस्स मुहमंडवस्स दाहिणिल्ले दारे तेणेव उवागच्छइ २त्ता दारचेडीओ य तं चेव सवं जेणेव दाहिणिल्ले पेच्छाघरमंडवे जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स बहुमज्झदेसभागे जेणेव वइरामए अक्खाडए जेणेव मणिपेढिया जेणेव सीहासणे तेव उवागच्छह २त्ता लोमहत्थगं परामुसइ २त्ता अक्खाडगं च मणिपेढियं च सीहासणं च लोमहस्थएणं पमज्जइ २त्ता दिवाए दगधाराए.सरसेणं गोसीसचंदणेणं चच्चए दलयइ, पुप्फारुहणं आसत्तोसत्तजाव धूव दलेइरत्ता जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स पचत्थिमिल्ले दारे उत्तरिल्ले दारे तं चेव जं चेव पुरथिमिल्ले दारे तं चेव, दाहिणे दारे तं चेव, जेणेव दाहिणिल्ले चेइयथूभे तेणेव उवा- . गच्छइ २ ता थूभं च मणिपेढियं च० दिवाए दगधाराए अब्भु० सरसेण गोसीस चच्चए दलेइ २ पुप्फारु०आसत्तो० जावधूवं दलेइ,जेणेव पञ्चस्थिमिल्ला मणिपेढिया जेणेवपच्चथिमिल्ला जिणपडिमा तं चेव, जेणेव उत्तरिल्ला जिणपडिमा तंचेव सव्वं, जेणेव पुरथिमिल्ला मणिपेढिया जेणेव पुरत्थिमिल्ला जिणपडिमा तेणेव उवागच्छइ २ तं चेव, दाहिणिल्ला मणिपेढिया दाहिणिल्ला जिणपडिमा तं Jain Education For Personal & Private Use Only A sanelibrary.org Page #215 -------------------------------------------------------------------------- ________________ चेव, जेणेव दाहिणिल्ल चेइयरुकखे तेणेव उवागच्इ २ तं चेव, जेणेव महिंदज्झए जेणेव दाहिणिल्ला खरण तेणेव उवगच्छति लोमहत्थगं परामुसति तोरणे य तिसोवाणपडिरूवए सालिभंजियाओ य वालरूवए य लोमहत्थएण पमजइ दिव्वाए दगधाराए सरसेणं गोसीसचदणेणं० पुप्फारुहणं आसत्तोसत्त० धूवं दलयति, सिद्धाययण अणुपयाहिणीकरेमाणे जेणेव उत्तरिल्ला गंदापुकखरणी तेणेव उवागच्छति २तं चेव, जेणेव उत्तरिल्ले चेइयरुकूखे तेणेव उवागच्छति,जेणेव उत्तरिल्ले चेइयथूभे तहेव, जेणेव पच्चथिमिल्ला पेढिया जेणेव पच्चथिमिल्ला जिणपडिमा तं चेव,उत्तरिल्ले पेच्छाघरमंडवे तेणेव उवागच्छति २ ता जा चेव दाहिणिल्लवत्तव्वया सा चेव सव्वा पुरथिमिल्ले दारे,दाहिणिल्ला खंभपंती तं चेव सवं, जेणेव उत्तरिल्ले मुहमंडवे जेणेव उत्तरिल्लस्स मुहमंडवस्स बहुमज्झदेसभाए तं चेव सव्वं, पचत्थिमिल्ले दारे तेणेव० उत्तरिल्ले दारे दाहिणिला खंभपंती सेसंत चेव सव्वं,जेणेव सिद्धायतणस्स उत्तरिल्ले दारे ते चेव,जेणेव सिद्धायतणस्स पुरथिमिल्ले दारे तेणेव उवागच्छइ २ ता तंचेव, जेणेव पुरथिमिले मुहमंडवे जेणेव पुरथिमिल्लस्स मुहमडवस्स बहुमज्झदेसभाए तेणेव उवागच्छइ २त्ता तं चेव, पुरथिमिल्लस्स मुहमंडवस्स दाहिणिल्ले दारे पचत्थिमिल्ला खंभपंती उत्तरिल्ले दारे तं चेव, पुरथिमिल्ले दारे तं चेव, जेणेव पुरथिमिल्ले पेच्छाघरमंडवे,एव थूभे जिणपडिमाओ चेइयरुवखा महिंदज्झया गंदा पुक्खरिणी त चेव जाव धूवं दलहरता जेणेव Jain Education in all For Personal & Private Use Only V iainelibrary.org Page #216 -------------------------------------------------------------------------- ________________ श्रीराजमश्नी मलयगिरी या वृत्तिः ॥१७॥ पुस्तक रत्न | वाचन जिनपतिमा पूजादि सू०४४ सभा सुहम्मा तेणेव उवागच्छति २त्ता सभं सुहम्म पुरथिमिल्लेणं दारेणं अणुपविसइ २त्ता जे. व माणवए चेइयखंभे जेणेव वइरामए गोलवदृसमुग्गे तेणेव उवागच्छह उवागच्छइत्ता लोमहत्थगं परामुसइ२ वइरामए गोलवद्दसमुग्गए लोमहत्थेणं पनजइ २ वइरामए गोलवद्दसमुग्गए विहाडेइ २ जिणसगहाओ लोमहत्थेणं पमज्जइ २त्ता सुरभिणा गंधोदएणं पक्खालेइ पक्खालित्ता अग्गेहिं वरेहि गधेहि य मल्लेहि य अच्चेइ धूवं दलयइ २ ता जिणसकहाओ वइरामएसु गोलवसमुग्गएसु पडिनिक्खिवइ माणवगं चेइयखंभं लोमहत्थएणं पमज्जइ दिदाए दगधाराए सरसेणं गोसीसचंदणेणं चच्चए दलयइ, पुप्फारुहणं जाव धृवं दलयइ, जेणेव सीहासणे तं चेय, जेणेव देवसयणिज्जे तं चेव, जेणेव खुडागमहिंदज्झए तं चेव, जेगेव पहरणकोसे चोप्पालए तेणेव उवागच्छर त्ता लोमहत्थगं परामुसइ २ ता पहरणकोसं चोप्पालं लोमहत्थएणं पमज्जइ २त्ता दिवाए दगधाराए सरसेणं गोसीसचंदणेणं चचा दलेइ पुकारुहणं आसत्तोसत्त जाव धूवं दलयइ, जे गेय सभाए सुहम्माए बहुमज्झदेसभाए जेणेव मणिपेढिया जेणेव देवसयणिज्जे तेणेव उवागच्छह २त्ता लोमहत्थगं परामुसइ देवसयणिज्जं च मणिपेढियं च लोमहत्थएणं पमज्जइजाव धूवं दलयइ २ त्ता जेणेव उववायसभाए दाहिणिल्ले दारे तहेव अभिसेयसभासरिसंजाव पुरथिमिल्ला गंदा पुक्खरिणी जेणेव हरए तेणेव उवागच्छइ२त्ता तोरणे य तिसोवाणे य सालिभंजियाओ य वालरूवए य तहेव,जेणेव. । १०७॥ Jain Education Inmlod For Personal & Private Use Only Pramiljalnelibrary.org Page #217 -------------------------------------------------------------------------- ________________ अभिसेयसभा तेणेय उवागच्छइ २ चा तहेव सोहासणं च मणिपेढियं च सेसं तहेव आययणसरिसं जाव पुरथिमिल्ला गंदा पुक्खरिणी जेणेव अलंकारियसभा तेणेव उवागच्छइ २त्ता जहा अभिसेयसभा तहेव सई, जेणेव ववसायसभातेगेव उवागच्छइ २ ता तहेव लोमहत्थयं परामुसति पोत्ययरयणं लोमहत्थएणं पमज्जइ पमज्जित्ता दिवाए दगधाराए अग्गेहि वरेहि य गंधेहिं मल्लेहि य अञ्चेति २ ता मणिपेढियं सीहासणं च सेसं तं चेव, पुरथिमिल्ला नंदा पुक्खरिणी जेणेव हरए तेगेव उवागच्छइ २ ता तोरणे य तिसोवाणे य सालिभंजियाओ य वालरूवए य तहेव । जेणेव बलिपीढं तेणेव उवागच्छइ २ ता बलिविसज्जणं करेइ, आभिओगिए देवे सहावेइ सद्दावित्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया ! सूरियाभे विमाणे सिंघाडएसु तिएसु चउकेसु चच्चरेसु चउमुहेसुमहा. पहेसु पागारेसु अहालएसु चरियासु दारेसु गोपुरेसु तोरणेसु आरामेसु उज्जाणेसु वणेसु वणराईसु काणणेसु वणसंबेसु अचणियं करेह अचणियं करेत्ता एवमाणत्तियं खिप्पामेव पच्चप्पिणह, तए णं ते आभिओगिया देवा सूरिभामेणं देवेणं एवं वुत्ता समाणा जाव पडिसुडिणित्ता सूरियाभे विमाणे सिंघाडएसुतिएमःचउक्कएमुचच्चरेसु चउम्मुहेसुमहापहेसुपागारेसु अद्यालएसु चरियासु दारेसु गोपुरेसु तोरणेसु आरामेसु उज्जासु वणेसुवणरातीसुकाणणेसु वणसंडेसु अच्चणियं करेइ २त्ता जेणेव सूरियाभे देवे जाव पच्चप्पिणंति,तते णं से सूरियाभे देवे जेणेव नंदा पुक्खरिणी तेणेव उवागच्छइ JainEducation Inter For Personal & Private Use Only whaw.janelibrary.org Page #218 -------------------------------------------------------------------------- ________________ | वाचन मू० ४३ जिनप्रतिमा पूजादि सू०४४ श्रीराजपनी मलयगिरी-IA २त्ता नंदापुक्खरिणिं पुरथिमिल्लेण तिसोमाणपडिरूवएणं पच्चोरहति २त्ता हत्थपाए पक्खालेइ या हित्तः २त्ता गंदाओ पुक्खरिणीओ पच्चुत्तरइ जे व सभा सुधम्मा तेणेव पहारित्व गमणाए। तए णं से सूरियामे देवे चरहिं सामाणियसाहस्सीहिं जाव सोलसहिं आयरकूखदेवसाहस्सीहिं अन्नेहि य ॥१०८॥ बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवीहिं देवीहि य सद्धिं संपरिबुडे सविड्डीए जाव ना इयरवेणं जेजेव सभा सुहम्मा तेणेव उवागच्छइ समं सुधम्म पुरथिमिल्लेणं दारेणं अणुपविसति २ अणुपविसित्ता जेणेव सीहास तेथे,व उवागच्छइ २ ता सीहासणवरगए पुरत्याभिमुहे सण्णिसण्णे ॥ (सू० ४४)॥ 'जेणेव ववसायसभा' इति व्यवसायसभा नाम व्यवसायनिबन्धनभूता सभा,क्षेत्रादेरपि कदियादिनिमित्तत्वात , उक्तं च-"उदयक्खयक्खोवसमोवसमा जं च कम्मुणो भणिया।दई खेतं कालं भावं च भव च संपप्पे ॥१॥" ति, 'पोत्थयरयणं मुयइ'इति उत्सङ्गे स्थान विशेषे वा उत्तमे इति द्रष्टव्यं, 'विहाडेइ' इति उद्घाटयति, 'धम्मियं ववसायं ववसई' इति धार्मिक-धर्मानुगतं व्यवसाय व्यवस्यति, कर्तुमभिलपतीति भावः । 'अच्छरसातंदुलेहिं ' अच्छो रसो येषु ते अच्छरसाः, प्रत्यासन्नवस्तुप्रतिविम्बाधारभूता इवातिनिर्मला इत्यर्थः, अच्छरसाश्च ते तन्दुलाश्च तः, दिव्यतन्दुलरिति भावः, पुप्फपंजोवयारकलियं करित्ता''चंदप्पभवइरवेरुलियविमलदंड' मिति चन्द्रप्रभवज्रवैडूर्यमयो विमलो दण्डो यस्य स तथा तं, काश्चनमणिरत्नभक्तिचित्रं कालागुरुपवरकुंदुरुक्कतुरुक्कसत्केन धृपेन उत्तमगन्धिनाऽनुविद्धा कालागुरुपवरकुंदुरु ॥१० ॥ - in Education ! For Personal & Private Use Only Ow.jainelibrary.org Page #219 -------------------------------------------------------------------------- ________________ कतुरुकधृपगन्धोत्तमानुविद्धा माकृतत्वात् पदव्यत्ययः धूपवत्ति विनिर्मुश्चन्तं वैड्यमयं धृपकडुच्छुयं प्रगृह्य प्रयत्नतो धूपं दवा जिनवरेभ्यः, सूत्रे षष्ठी प्राकृतत्वात्, सप्लाष्टानि पदानि पश्चादपमृत्य दशाङ्गुलिमञ्जलिं मस्तके रचयित्वा प्रयत्नतो 'अट्टसयविसुद्धगंथजुत्तेहि 'न्ति विशुद्धो-निमलो लक्षणदोपरहित इति भावः यो ग्रन्थः-शब्दसंदर्भस्तेन युक्तानि, अष्टशतं च तानि विशुद्धग्रन्थयुक्तानि च तैः अर्थयुक्तैः-अर्थसारैरपुनरुक्तैर्महावृत्तैः, तथाविधदेवलब्धिप्रभाव एषः, संस्तौति संस्तुत्य वाम जानु अञ्चति इत्यादिना विधिना प्रणाम कुर्वन् प्रणिपातदण्डकं पठति, तद्यथा-'नमोऽत्थु णमरिहंताण' मित्यादि, नमोऽस्तु 'ण' मिति वाक्यालङ्कारे देवादिभ्योऽतिशयपूजामहन्तीत्यर्हन्तस्तेभ्यः, सूत्रे षष्ठी 'छट्ठीविभत्तीए भन्नइ चउत्यो' इति प्राकृतलक्षणवशात् , ते चाईन्तो नामादिरूपा अपि सन्ति ततो भावाईत्यतिपत्त्यर्थमाह-'भगवद्भय भगः-समग्रैश्वर्यादिलक्षणः स एषामस्तीति भगवन्तस्तेभ्यः, आदिः-धर्मस्य प्रथमा प्रवृत्तिस्तत्करणशीलाः आदिकरास्तेभ्यः, तीर्यते संसारसमुद्रोऽनेनेति तीर्थ-प्रवचनं तत्करणशीलास्तीर्थकराः तेभ्यः, स्वयम्-अपरोपदेशेन सम्यग् वरबोधिमाप्त्या बुद्धा-मिथ्यात्वनिद्रापगमसंबोधेन स्वयंसंबुद्धास्तेभ्यः, तथा पुरुषाणामुत्तमाः पुरुषोत्तमाः, भगवन्तो हि संसारमप्यावसन्तः सदा परार्थव्यसनिन उपसर्जनीकृतस्वार्था उचितक्रियावन्तोऽदीनभावाः कृतज्ञतापतयोऽनुपहतचित्ता देवगुरुबहुमानिन इति भवन्ति पुरुषोत्तमास्तेभ्यः, तथा पुरुषाः सिंहा इव कमंगज़ान् प्रति पुरुषसिंहास्तेभ्यः, तथा पुरुषवरपुण्डरीकाणीव संसारजलासकादिना कर्ममलाभा| वतो वा पुरुषेषु वरपुण्डरीकाणि तेभ्यः, तथा पुरुषवरगन्धहस्तिन इव परचक्रदुर्भिक्षमारिप्रभृतिक्षुद्रगजनिराकरणेनेति पुरुषवरगन्धहस्तिनस्तेभ्यः, तया लोको-भव्यसत्त्वशीकः तस्य सकलकल्याणैकनिबन्धनतया भव्यत्वभावेनोत्तमा लोकोत्तमा For Personal & Private Use Only Page #220 -------------------------------------------------------------------------- ________________ पुस्तक रल |वाचनं | सू०४३ जिनप्रतिमा पूजादि | सू०४४ श्रीराजमनास्तेभ्यः, तथा लोकस्य नाथा-योगक्षेमकृतो लोकनाथास्तेभ्यः, तत्र योगो चीजाधानोद्भेदपोषणकरण क्षेमं च तत्तदुपद्रवाद्य- मरुयगिरी-1 भावापादनं, तथा लोकरय-प्राणिलोकस्य पश्चास्तिकायात्मकस्य वा दिता-हितोपदेशेन सम्यमरूपणया वा लोकहितास्तेया वृत्तिः भ्यः, तथा लोकस्य-देशनायोग्यस्य प्रदीपा देशनांशुभिर्यथावस्थितवस्तुप्रकाशका लोकप्रदीपास्तेभ्यः, तथा लोकस्य-उत्कृष्ट॥१०९॥ मतेर्भव्यसत्त्वलोकस्य प्रद्योतनं प्रद्योतकत्वविशिष्टा ज्ञानशक्तिस्तकरणशीला लोकप्रद्योतकराः, तथा च भवन्ति भगवत्प्रसादा चत्क्षणमेव भगवन्तो गणभृतो विशिष्टज्ञानसंपत्समन्विता यशाद् द्वादशाङ्गमारचयन्तीति, तेभ्यः, तथा अभयं-विशिष्टमात्मनः स्वास्थ्य, निःश्रेयसधर्मभूमिकानिबन्धनभूता परमा धृतिरिति भावः, ततः अभयं ददतीत्यभयदास्तेभ्यः, सूत्रे च का प्रत्ययः स्वार्थिकः प्राकृतलक्षणवशात, एवमन्यत्रापि, तथा चक्षुरिव चक्षुः-विशिष्ट आत्मधर्मः तत्त्वावबोधनिबन्धनः श्रद्धास्वभावः, श्रद्धाविहीनस्याचक्षुष्मत इव रूपं तत्त्वदर्शनायोगात, तद् ददतीति चक्षुर्दास्तेभ्यः, तथा मा-विशिष्टगुणस्थानावाप्तिमगुण: स्वरसवाही क्षयोपशमविशेषरतं ददतीति मार्गदाः, तथा शरणं-संसारकान्तारगतानामतिप्रवल रागादिपीडितानां समाश्वासनस्थानकल्प तत्त्वचिन्तारूपमध्यवसानं तद्ददतीति शरणदास्तेभ्यः, तथा बोधिः-जिनमणीतधर्ममाप्तिस्तत्त्वार्थश्रद्धानलक्षणसम्यग्दर्शनरूपा तां ददतीति बोधिदास्तेभ्यः, तथा धर्म-चारित्ररूपं ददतीति धर्मदास्तेभ्यः, कथं धर्मदा ? इत्याद-धर्म | दिशन्तीति धर्मदेशकास्तेभ्यः, तथा धर्मस्य नायकाः-स्वामिनस्तदशीकरणभावात् तत्फलपरिभोगाच धर्मनायकाः तेभ्यः, धर्मस्य सारथय इव सम्यक् प्रवर्तनयोगेन धमसारथयस्तेभ्यः, तथा धर्म एव वरं-प्रधानं चतुरन्त हेतुत्वाव चतुरन्तं चक्रमिव चतुरन्तचक्रं तेन वत्तुिं शीलं येषां ते तथा तेभ्यः, तथा अप्रतिहते-अप्रतिरखलिते क्षायिकत्वात् वरे-प्रधाने ज्ञानदर्शने धरन्तीति . II Jain Education For Personal & Private Use Only w elbrary.org Page #221 -------------------------------------------------------------------------- ________________ अप्रतिहतवरज्ञानदर्शनधरास्तेभ्यः, तथा छादयन्तीति छद्म-घातिकर्मचतुष्टयं व्यावृत्तम्-अपगतं छद्म येभ्यस्ते व्यावृत्तच्छमानस्तेभ्यः, तथा रागद्वेषकपायेन्द्रियपरीपहोपसर्गघातिकर्मशत्रून् स्वयं जितवन्तोऽन्यांश्च जापयन्तीति जिनाः जापकास्तेभ्यो जिनेभ्यो जापकेभ्यः, तथा भवार्णवं स्वयं वीर्णवन्तोऽन्याँश्च तारयन्तीति तीस्तारकास्तेभ्यः, तथा केवलवेदसा अवगततत्वा बुद्धा अन्याँश्च बोधयन्तीति बोधकास्तेभ्यः, मुक्ताः कृतकृत्या निष्ठितार्था इति भावस्तेभ्योऽन्याँश्च मोचयन्तीति मोचकास्तेभ्यः, सर्वज्ञेभ्यः सर्वदर्शिभ्यः, शिवं सर्वोपद्रवरहितत्वात् अचलं स्वाभाविकमायोगिकचलनक्रियाऽपोहात् अरुजं शरीरमनसोरभावेनाधिव्याध्यसम्भवात् अनन्तं केवलात्मनाऽनन्तत्वात अक्षयं विनाशकारणाभावात अव्याबा, केनापि वाधयितुमशक्यममूर्तत्वात् न पुनरावृत्तिर्यस्मात् तदपुनरावृत्ति सिध्यन्ति-निष्ठितार्था भवन्त्यस्यामिति सिद्धिः-लोकान्तक्षेत्रलक्षणा सैव गम्यमानत्वात् गतिः सिद्धिगतिरेव नामधेयं यस्य तद सिद्धिगतिनामधेयं तिष्ठत्यस्मिन् इति स्थान-व्यवहारतः सिद्धिक्षेत्र निश्चयतो यथावस्थितं स्वस्वरूपं स्थानस्थानिनोरभेदोपचारात् तत् सिद्धिगतिनामधेय स्थानं तत्समाप्तेभ्यः,एवं प्रणिपातदण्डकं पठित्वा ततो 'वंदइ नमसइ' इति वन्दते वा प्रतिमाश्चैत्यवन्दनविधिना प्रसिद्धेन, नमस्करोति पश्चात्मणिधानादियोगेनेत्येके, अन्ये त्वभिदधति-विरतिमतामेव प्रसिद्धश्चैत्यवन्दनविधिरन्येषां तथाऽभ्युपगमपुरस्सरकायव्युत्सर्गासिद्धेरिति वन्दते सामान्येन नमस्करोति आशयंढेरभ्युत्थाननमस्कारेणेति, तत्त्वमत्र भगवन्तः परमर्षयः केवलिनो विदन्ति, अत ऊय सूत्रं सुगमं केवलं भृयान् विधिविषयो वाचनाभेद इति यथावस्थितवाचनाप्रदर्शनार्थ विधिमात्रमुपदर्यते-तदनन्तरं लोमहस्तकेन देवच्छन्दक प्रमार्जयति पानीयधारया अभ्युक्षति, अभिमुखं सिञ्चतीत्यर्थः, तदनन्तरंगोशीर्षचन्दनेन पञ्चाङ्गलितलं ददाति, ततः पुष्पारो Jain Education Inte For Personal & Private Use Only Tww.jainelibrary.org Page #222 -------------------------------------------------------------------------- ________________ श्रीराजपनी मळयगिरीया वृत्तिः ॥११०॥ हणादि धृपदहनं च करोति, तदनन्तरं सिद्धायतनबहुमध्यदेशभागे उदकथाराभ्युक्षणचन्दनपश्चाङ्गुलितलप्रदानपुष्पपुञोपचा- पुस्तक रत्न रधूपदानादि करोति, ततः सिद्धायतनदक्षिणद्वारे समागत्य लोमहस्तकं गृहीला तेन द्वारशाखे शालिभमिकाव्यालरूपाणि च I वाचन प्रमार्जयति,तत उदकधारयाऽभ्युक्षणं गीशीर्षचन्दनचर्चापुष्पाचारोहणं धूपदानं करोति । ततोदक्षिणद्वारेण निर्गत्य दाक्षिणात्यस्य all v०४३ मुखमण्डपस्य बहुमध्यदेशभागे लोमहस्तकेन प्रमार्योदकधाराभ्युक्षणं चन्दनपञ्चांगुलितलपदानपुष्पपुझोपचारधूपदानादि करोति, जिनप्रतिमा पूजादि कृत्वा पश्चिमद्वारे समागत्य पूर्ववत् द्वारार्च निकां करोति कृत्वा च तस्यैव दाक्षिणात्यस्य मुखमण्डपस्योचरस्यां स्तम्भपतौ समागत्य सू०४४ पूर्ववत्तदनिकां विधत्ते, इह यस्यां दिशि सिद्धायतनादिद्वारं तत्रेतरस्य मुखमण्डपस्य स्तम्भपतिः, ततस्तस्यैव दाक्षिणात्यस्य मुखमण्डपस्य पूर्वद्वारे समागत्य तत्पूजां करोति, कृत्वा तस्य दाक्षिणात्यस्य मुखमण्डपस्य दक्षिणद्वारे समागत्य पूर्ववत्पूजां विधाय तेन द्वारेण विनिर्गत्य प्रेक्षागृहमण्डपस्य बहुमध्यदेशभागे समागत्याक्षपाटकं मणिपीठिका सिंहासनं च लोमहस्तकेन प्रमाज्योदकधारयाऽभ्युक्ष्य चन्दनचर्चापुष्पपूजाधूपदानानि कृत्वा तस्यव प्रेक्षामण्डपस्य क्रमेण पश्चिमोत्तरपूर्वदक्षिणद्वाराणामर्चनिकां कृत्वा दक्षिणद्वारेण विनिर्गत्य चैत्यस्तूपं मणिपीठिकां च लोमहस्तकेन प्रमार्योदकधारयाऽभ्युक्ष्य सरसेन गोशीर्षचन्दनकेन पञ्चांगुलितलं दवा पुष्पाचारोहणं च विधाय धूपं ददाति, ततो यत्र पाश्चात्या मणिपीठिका तत्रागच्छति, तत्रागत्यालोके प्रणामं करोति; कृत्वा लोमहस्तकेन प्रमार्जनं सुरभिगन्धोदकेन स्नानं सरसेन गोशीर्षचन्दनेन गात्रानुलेपनं देवदृष्ययुगलपरिधानं पुष्पाचारोहणं पुरतः पुष्पपुञोपचारं धूपदानं पुरतो दिव्यतन्दुलैरष्टमङ्गलकालेखनमष्टोतरशतवृत्तैः स्तुर्ति प्रणिपातदण्डकपाठं च कृत्वा वन्दते नमस्यति, तत एवमेव क्रमेण उत्तरपूर्वदक्षिणप्रतिमा..| ॥.११०॥ Jain Education Int e ll For Personal & Private Use Only Nijainelibrary.org Page #223 -------------------------------------------------------------------------- ________________ 97 नामप्यचनिकां कृत्वा दक्षिणद्वारेण विनिर्गत्य दक्षिणस्यां दिशि यत्र चैत्यवृक्षः तत्र समागत्य चैत्यवृक्षस्य द्वारवदनिकां करोति, ततो महेन्द्रध्वजस्य ततो यत्र दाक्षिणात्या नन्दा पुष्करिणी तत्र समागच्छति, समागत्य तोरणत्रिसोपानप्रतिरूपकगतचालभञ्जिकाव्यालकरूपाणां लोमहस्तकेन प्रमार्जनं जलधारयाऽभ्युक्षणं चन्दनचर्चा पुष्पाचारोहणं धूपदानं च कृत्वा सिद्धायतनमनुप्रदक्षिणीकृत्योसरस्यां नन्दापुष्करिण्यां समागत्य पूर्ववत्तस्या अनिकां करोति, तत उत्तराहे महेन्द्रध्वजे तदनन्तरमुत्तराहे चैत्यवृक्षे तत उत्तराहे चैत्यस्तुपे ततः पश्चिमोत्तरपूर्वदक्षिणजिनप्रतिमानां पूर्ववत् पूजां विधायोत्तराहे प्रेक्षागृहमण्डपे समागच्छति, तत्र दाक्षिणात्यप्रेक्षागृहमण्डपवत् सर्वा वक्तव्यता वक्तव्या,ततो दक्षिणस्तम्भपंक्त्या विनिर्गत्योत्तराहे मुखमण्डपे समागच्छति, तत्रापि दाक्षिणात्यमुखमंडपवत् सर्व पश्चिमोत्तरपूर्वद्वारक्रमेण कृत्वा दक्षिणस्तम्भपत्त्या विनिर्गत्य सिद्धायतनस्योत्तरद्वारे समागत्य पूर्ववदर्च निकां कृत्वा पूर्वद्वारेण समागच्छति, तत्रार्च निकां पूर्ववत् कृत्वा पूर्वस्य मुखमण्डपस्य दक्षिणद्वारे पश्चिमस्तम्भपंत्योत्तरपूर्वद्वारेषु क्रमेणोक्तरूपां पूजां विधाय पूर्वद्वारेण विनिर्गत्य पूर्वप्रेक्षागृहमण्डपे समागत्य पूर्ववत् द्वारमध्यभागदक्षिणद्वारपश्चिमस्तम्भपंक्तयोत्तरपूर्वदारेषु पूर्ववदर्च निकां करोति, ततः पूर्वप्रकारेणैव क्रमेण चैत्यस्तूपजिनप्रतिमा- चैत्यक्षमहेन्द्रध्वज़नंदापुष्करिणीनां, ततः सभायां सुधर्मायां पूर्वद्वारेण प्रविशति, प्रविश्य यत्रैव मणिपीठिका तत्राऽऽगच्छति, 4 आलोके च जिनप्रतिमानां प्रणाम करोति, कृत्वा यत्र माणकचैत्यस्तम्भो यत्र वज्रमया गोलवृत्ताः समुद्काः तत्रागत्य समु द्रकान् गृह्णाति, गृहीत्वा विघाटयति विघाट्य च लोपहस्तकं परामृश्य तेन मंमार्योदकधारया अभ्युल्य गोशीर्षचन्दनेनानुलिHम्पति, ततः प्रधानैगंधमाल्यैरर्चयति धूपं दहति, तदनन्तरं भूयोऽपि वज्रमयेषु गोलवृत्तसमुद्षु प्रतिनिक्षिपति, प्रतिनिक्षिप्य For Personal & Private Use Only Page #224 -------------------------------------------------------------------------- ________________ श्रीराजपनी मलयगिरीया वृत्तिः पुस्तक रत्न CI वाचन | पूजादि तान् वज्रमयान् गोलवृत्तसमुद्कान् स्वस्थाने प्रतिनिक्षिपति, तेषु पुष्पगन्धमाल्यवस्त्राभरणानि चारोपयत्ति, ततो लोमहस्तकेन माणकचैत्यस्तम्भं प्रमार्योदकधारयाऽभ्युक्षणचन्दनचर्चापुष्पाधारोपणं धूपदानं च करोति, कृत्वा च सिंहासनप्रदेशे समागत्य मणिपीठिकायाः सिंहासनस्य च लोमहस्तकेन प्रमार्जनादिरूपां पूर्ववदर्च निकां करोति, कृत्वा यत्र मणिपीठिका यत्र च देवशयनीयं तत्रोपागत्य मणिपीठिकाया देवशयनीयस्य च द्वारवदनिकां करोति, तत उक्तप्रकारेणैव क्षुल्लकेन्द्रध्वजे पूनां करोति, निनप्रतिमा ततो यत्र चोप्पालको नाम प्रहरणकोशस्तत्र. समागत्य ले महस्तकेन :परिवरत्नप्रमुखाणि प्रहरणरत्नानि प्रमार्जयति, HANIमु०४४ प्रमार्योदकधारयाऽभ्युक्षणं चंदनचर्चा पुष्पाधारोपणं धूपदानं च करोति, तत सभायाः सुधर्माया बहुमध्यदेशभागेऽर्च निकां पूर्ववत् करोति, कृत्वा सुधर्मायाः सभाया दक्षिणद्वारे समागत्य तस्य अर्चनिकां पूर्ववत् कुरुते, ततो ददिणद्वारेण विनिर्गच्छति, इत उर्व यथैव सिद्धायतनानिष्क्रामतो दक्षिणद्वारादिका दक्षिणनन्दापुष्करिणीपर्यवसाना पुनरपि प्रविशत: उत्तरनन्दापुष्करिण्यादिका उत्तरद्वारान्ता ततो द्वितीयद्वारानिष्कामतः पूर्वद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसाना अर्चनिका वक्तव्यता सैव सुधर्मायां सभायामप्यन्यूनातिरिक्ता वक्तव्या, ततः पूर्वनन्दापुष्करिण्या अर्चनिकां कृत्वा उपपावसभां. पूर्वद्वारेण प्रविशति, प्रविश्य च मणिपीठिकाया देवशयनीयस्य तदनन्तरं बहुमध्यदेशभागे प्राग्वदर्च निकां विदधाति, ततो दक्षिणद्वारे समागत्य तस्यार्च निकां कुरुते, अत ऊर्ध्वमत्रापि सिद्धायतनवत् दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाडनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतोऽपक्रम्य इदे समागत्य पूर्ववत् तोरणार्च निकां करोति, कृत्वा पूर्वद्वारेणाभिषेकसभां प्रविशतिः प्रविश्य मणिपीठिकायाः सिंहासनस्याभिषेकभाण्डस्य बहुमध्यदेशभागस्य च क्रमेण पूर्ववदर्च निकां करोति, . Jain Education Inte For Personal & Private Use Only mm.jainelibrary.org Page #225 -------------------------------------------------------------------------- ________________ ततोऽत्रापि सिद्धायतनवत् दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीत: पूर्वद्वारेणालङ्कारिकसभां प्रविशति, प्रविश्य मणिपीठिकायाः सिंहासनस्य बहुमध्यदेशभागस्य च क्रमेणपूर्वत्रदर्च निकांकरोति, तत्रापि क्रमेण सिद्धायतनवत् दक्षिणद्वाराऽऽदिका पूर्वनन्दापुष्करिणीपर्यवसानाऽनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतः पूर्वद्वारेण व्यवसायसभां प्रविशति, प्रविश्य पुस्तकरत्नं लोमहस्तकेन प्रमृज्योदकधारया अभ्युक्ष्य चन्दनेन चर्चयित्वा वरगन्धमाल्यैरचयित्वा पुष्पाधारोपणं धूपदानं च करोति, तदनन्तरं मणिपीठिकायाः सिंहासनस्य बहुमध्यदेशभागस्य च क्रमेण पूर्ववदनिकां करोति, तदनन्तरमत्रापि सिद्धायतनवत् दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसाना अर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतो बलिपीठे समागत्य तस्य बहुमध्यदेशभागवत् अर्चनिकां करोति, कृत्वा चाभियोगिकदेवान् शब्दापयति, शब्दापयित्वा एवमवादी-'खिप्पामेवे' त्यादि सुगम यावत्'तमाणत्तियं पच्चप्पिणंति'नवरं शङ्गाटक-शृङ्गाटकाऽऽकृतिपथयुक्तं त्रिकोणं स्थानं त्रिकं यत्र रथ्यात्रयं मिलति,चतुष्क-चतुष्पथयुक्तं,चत्वरं-बहुरथ्यापातस्थानं,चतुर्मुखं यस्माच्चतमुष्वपि दिक्षुपन्थानो निस्सरन्ति,महापथो:-राजपथःशेषः सामान्य पन्थाः पंथामाकार प्रतीतः,अट्टालका-पाकारस्योपरि भृत्याश्रयविशेपाः,चरिका-अष्टहस्तप्रमाणो नगरमाकारान्तरालमार्गःद्वाराणि-प्रासादादीनां गोपुराणि-पाकारद्वाराणि तोरणानि-द्वारादिसम्ब. न्धानि आरमन्ते यत्र माधवीलतागृहादिषु दम्पत्या वित्यसावारामः,पुष्पादिमयवृक्षसंकुलमुत्सवादी बहुजनोपभोग्यमुयानं, सामान्यवृक्षवृन्दनगरासन्न काननं, नगरविप्रकृष्टं वनम्, एकाऽनेकजातीयोत्तमवृक्षसमूहों वनखण्डः, एकजातीयोत्तमक्षसमूहो वनराजी,'तए ण मित्यादि,ततः सूर्याभदेवो बलिपीठे बलिविसर्जनं करोति, कृत्वा चोत्तरपूर्वानन्दापुष्करिणीमनुपदक्षिणीकुर्वन् For Personal & Private Use Only Page #226 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयागरीया वृत्तिः ॥ ११२॥ पूर्वतोरणेनानुप्रविशति,अनुप्रविश्य च इस्ता पादौ प्रक्षालयति प्रक्षाल्य नन्दापुष्करिण्याः प्रत्यवतीर्य सामानिकादिपरिवारसहित: सूर्याभस्य सर्वा यावद् दुन्दुभिनिर्धोपनादितरवेण सूर्याभविमाने मध्यमध्येन समागच्छन् यत्र सुधर्मा सभा सत्रागत्य तां पूर्वद्वारेण ससामा प्रविशति, प्रविश्य मणिपीठिकाया उपरि सिंहासने पूर्वाभिमुखो निपीदति ॥ (मू०४४)॥ 1 निकादितएणं तस्स सूरियाभस्स देवस्स अवरुत्तरेणं उत्तरपुरच्छिमेणं दिसिभाएणं चत्तारिय सामाणियसा समोपदेशनं हस्सीओचउसुभद्दासणसाहस्सीसु निसीयंति,तएणं तस्स सूरियाभस्स देवस्स पुरथिमिल्लेणं चत्ता सू०४५ रिअग्गमहिसीओ चउसु भद्दासणेसु निसीयंति,तएणं तस्स सूरियाभस्स देवस्स दाहिणपुरथिमेणं अभितरियपरिसाए अट्ट देवसाहस्सीओ अट्ठसुभदासणसाहस्सीसुनिसीयंति,तएणं तस्स सूरियाभस्स देवस्स दाहिणेणं मज्झिमाए परिसाए दस देवसाहस्सीओ दससु भद्दासणसाहस्सीसु निसीयंति,तएणं तस्स सूरियाभस्स देवस्स दाहिणपञ्चत्थिमेणं बाहिरियाएपरिसाए बारस देवसाहस्सीतो बारससुभद्दासणसाहस्सीसु निसीयंति, तए णं तस्स सूरियाभस्स देवस्स पञ्चत्थिमेणं सत्तअणियाहिवइणो सत्तहिं भद्दासणेहिं णिसीयंति, तए णे तस्स सूरियाभस्स देवस्स चउद्दिसिं सोलस आयरक्खदेवसाहस्सीओसोलसहिं भद्दासणसाहस्सीह णिसीयंति,तंजहा-पुरथिमिल्लेणं चत्तारि साहस्सीओ दाहिणेणं चत्तारि साहस्सीओ पञ्चत्थिमेणं चत्तारि साहस्सीओ उत्तरेणं चत्तारि साहस्सीओ, ते णं आयरक्खा सन्नडबडवम्मियकवया उप्पीलियसरासणपट्टिया पिणडगेविजा बहआवि. ॥११२॥ Jain Education in For Personal & Private Use Only ainelibrary.org Page #227 -------------------------------------------------------------------------- ________________ इविमलवरचिंधपट्टागहियाउहपहरणा तिणयाणि तिसंधियाई वयरामयाई कोडीणि धणूई पगिज्झ पडियाइयकंडकलावा णीलपाणिणो पीतपाणिणो रत्तपाणिणो चावपाणिणो चारूपाणिणो चम्मपाणिणो दंडपाणिणो खग्गपाणिणो पासपाणिणो नीलपीयरत्तचावचारुचम्मदंडखग्गपासधरा आयरक्खा रक्खोवगया गुत्ता गुत्तपालिया जुत्ता जुत्तपालिया पत्तेयं २ समयओ विणयओ किंकरभूया चिटुंति ॥ (सू० ४५)॥ ततः प्रागुपदर्शितसिंहासनक्रमेण सामानिकादय उपविशन्ति, 'ते णं आयक्खा' इत्यादि, ते आत्मरक्षाः सन्नदबद्धवर्मितकवचा उत्पीडितशरासनपट्टिकाः पिनद्धौवेया-अवेयकाभरणा: आविद्धविमलवरचिह्नपट्टा गृहीताऽऽयुधप्रहरणास्त्रिनतानि आदिमध्यावसानेषु नमनभावात् त्रिसन्धीनि आदिमध्यावसानेषु संधिभावात् वज्रमयकोटीनि धषि अभिगृह्य 'परियाइयकंडकलावा' इति पर्यात्तकाण्डकलापा विचित्रकाण्डकलापयोगात्, केपि 'नीलपाणिणो' इति नील: काण्डकलाप इति गम्यते पाणी येषां ते नीलपाणयः, एवं पीतपाणयो रक्तपाणयः चापं पाणौ येषां ते चापपाणयः चारु:प्रहरणविशेषः पाणौ येषां ते चारुपाणयः चर्म अंगुष्ठांगुल्योराच्छादनरूपं येषां ते चर्मपाणया, एवं दण्डपाणयः खगपाणयः पाशपाणयः, एतदेव व्याचष्टे-यथायोगं नीलपीतरक्तचापचारुचर्मदंडखड्गपाशधरा आत्मरक्षाः रक्षामुपगच्छति तदेकचित्ततया तत्परायणा वर्तन्ते इति रक्षोपगाः गुप्ता न स्वामिभेदकारिणः,तथा गुप्ता-पराप्रवेश्या पालि:-सेतुर्येषां ते गुप्तपालिकाः,तथा युक्ताः-सेवकगुणोपेततया उचितास्तथा युक्ताः-परस्परसंबद्धा नतु बृहदन्तरा पालिर्येषांते युक्तपालिकाः, समयत:-आचारतः KON For Personal & Private Use Only Page #228 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरीया वृत्तिः सूर्याभस्य स्थितिः पूर्वभवप्रश्न: कैकयी मृगवन |पदेशिव० मू. ४६-८ आचारेणेत्यर्थः विनयतश्च किंकरभूता इव तिष्ठति, न खलुते किंकराः, किन्तु तेऽपि मान्याः, तेषामपि पृथगासननिपातनात, केवलं ते तदानीं निजाचारपरिपालनतो विनीतत्वेन च तथाभूता इव तिष्ठति, तत उक्तं किंकरभूता इवेति, 'तेहिं चउहि सामाणियसाहस्सीहिं, इत्यादि सुगम, यावत् 'दिव्वाई भोगभोगाई मुंजमाणे विहरति' इति ॥ (सू० ४५) सूरियाभस्स णं भंते ! देवस्स केवइयं कालं ठिती पण्णता ?, गोयमा! चत्तारि पलिओवमाई ठिती पण्णत्ता, सूरियाभस्स णं भंते ! देवस्स सामाणियपरिसोववण्णगाणं देवाणं केवइयं कालं ठिती पण्णता ?, गोयमा ! चत्तारि पलिओवमाई ठिती पण्णता, महिड्डीए महजुत्तीए महब्बले महायसे महासोक्खे महाणुभागे सूरियाभे देवे, अहो णं भंते ! सूरियाभे देवे महिड्ढीए . जाव महाणुभागे॥ (सू० ४६)॥ सूरियाभे णं भंते ! देवे णं सा दिवा देविड्ढी सा दिवा देवजुई से दिवे देवाणुभागे किण्णा लडे किण्णा पत्ते किण्णा अभिसमन्नागए ? पुवभवे के आसी?किं नामए वा को वा गुत्तेणीकयरंसिवा गामंसि वा जाव सन्निवेसंसि वा? किंवा दचा किंवा भोचा किंवा किचा किं वा समायरित्ता कस्स वा तहारुवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सुच्चानिसम्मोजण्णं सूरियाभेणं देवेणं सा दिवा देविड्ढी जाव देवाणुभागे लहे. पत्ते अभिसमन्नागए ॥(सू०४७)॥ गोयमाई ! समणे भगवं महावीरे भगवं गोयमं आमंतेत्ता एवं वयासी-एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दोवे भारहे वासे केयइअडे ।। ११३॥ Jain Education in For Personal & Private Use Only w.jainelibrary.org Page #229 -------------------------------------------------------------------------- ________________ नामे जणवए होत्था, रिडस्थिमियसमिद्धे, तत्थ णं केइयअहे जणवए सेयविया णामं नगरी होत्था, रिडत्थिमियसमिद्धा जाव पडिरूवा। तीसे णं सेयवियाए नगरीए बहिया उत्तरपुरस्थिमे दिसीभागे एत्थ णं मिगवणे णामं उजाणे होत्था, रम्मे नंदणवणप्पगासे सोउयफलसमिडे सुभसुरभिसीयलाए छायाए सदओ चेव समणुबद्धे पासादीए जाव पडिरूवे, तत्थ णं सेयवियाए णगरोए पएसी णामं राया होत्था, महयाहिमवंत जाव विहरइ अधम्मिए अधम्मिटे अधम्मक्खाई अधम्माणुए अधम्मपलोई अधम्मपजणणे अधम्मसीलसमुयारे अधम्मेण चेव वित्तिं कप्पेमाणे हणछिंदर्भिदापवत्तए चंडे रुद्दे खुद्दे लोहियपाणी साहस्तीए उक्वंचणवंचणमायानियडिकूडकवडसायिसंपओगबहुले निस्सीले निबए निरगुणे निम्मेरे निप्पच्चक्खाणपोसहोववासे बहणं दुपयचउप्पयमियपसुपक्खीसिरिसवाण घायए वहाए उच्छेणयाए अधम्मकेऊ समुहिए, गुरूणं णो अब्भुटेति णो विणयं पउंजइ, समण सयस्सवि य णं जणवयस्स णो सम्मं करभरवित्तिं पवत्तेइ ॥ (सू० ४८)॥ 'सरियाभस्स णं भंते ! देवस्स केवइयं काल' मित्यादि सुगम ॥ (मू०४६ )॥'गामंसि वेति ग्रसते बुद्धयादीन् गुणान् यदिवा गम्यः शास्त्रपसिद्धानामष्टादशानां कराणामिति ग्रामस्तस्मिन् 'नगरंसि वे' ति न विद्यते करो यस्मिन् तन्नगरं तस्मिन् निगमः-प्रभूततरवणिग्वर्गावासः राजाधिष्ठानं नगरं राजधानी पांशुपाकारनिबद्धं खेटं खुलकप्राकारप्रितं कर्बट अर्धगव्यूततृतीयान्तीमान्तररहित मंडपं, 'पट्टणसि वे' ति पट्टन-जलस्थलनिर्गमप्रवेशः, उक्तं च For Personal & Private Use Only Page #230 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नो मलयगिरीया द्वित्तः "पट्टनं शकटैगम्य, घोटकैनौंभिरेव च । नौभिरेव तु यद गम्यं, पत्तनं तत्पचक्षते ॥१॥" द्रोणमुख-जलनिर्गमप्रवेशं, पत्तनमित्यर्थः, आकरो-हिरण्याकरादि आश्रम:-तापसावसथोपलक्षित आश्रयविशेषः संबाधो-यात्रासमागतप्रभूतजननि स्थितिः पूर्वभवप्रश्न वेशः सन्निवेश:-तथाविधमाकृतलोकनिवासः किं वा दचे' त्यादि, दत्त्वा अशनादि भुक्त्वा अन्तप्रान्तादि कृत्वा तपाशुभ कैकयी ध्यानादि समाचर्य प्रत्युपेक्षाप्रमार्जनादि (मु०४७॥) केडयअद्धे जणवए होत्था' केकयीनामाद्ध-अधमात्रमा- मृगवन यत्वेनेति गम्यते, स हि परिपूर्णों जनपदः, केवलमर्द्धमार्यमद्ध चानार्यमार्येण चेह प्रयोजनमित्युद्धमित्युक्तं, जनपद आसीत्, पदेशिव० 'सबोउयफलसमिद्धे रम्मे नंदणवनप्पकासे, इत्यादि, सर्वत्तकैः-सर्वर्तुभाविभिः पुष्पैः फलैश्च समृद्धिमत्, एवं सू.४६-४ रम्यं-रमणीयं नन्दनवनप्रतिमं शुभसुरभिशीतलया छायया सर्वतः समनबद्धं 'पासाईए' इत्यादि पदचतुष्टयं पूर्ववत् । 'महया हिमवंते ' त्यादि राजवर्णनं प्राग्वत, धम्मिए' इति धर्मण चरति धार्मिको न धार्मिकः अधार्मिक, 8 तत्र सामान्यतोऽप्यधार्मिक स्यादत आह-अधर्मिष्ट:-अतिशयेनाधर्मवान् अत एवाधर्मेण ख्यातिर्यस्यासावधर्मख्याति: 'अधम्माणुए' इति अधर्ममनुगच्छति अधर्मानुगतः तथा अधर्ममेव प्रलोकते-परिभावयतीत्येवंशीलोऽधर्मप्रलोकी • अधम्मप्पजणणे, इति अधर्म प्रकर्षण जनयति-उत्पादयति लोकानामपीत्यधर्मप्रजननः अधर्मशीलसमुदाचारोन धर्मात् किमपि भवति तस्यैवाभावादित्येवमधर्मणव होत-सर्वजन्तूनां यापनां कल्पयन् “हणछिंदर्भिदापवत्तए' जहि छिद्धि भिद्धि' इत्येवं प्रवर्तकोऽत एव लोहितपाणिः-मारयित्वा हस्तयोरप्यप्रक्षालनात् अत एव पापः पापकर्मकारित्वात् चण्डः तीवकोपावेशात रौद्रो निस्तंशकर्मकारित्वात साहसिकः परलोकभयाभावात् 'उचणचण Jain Education Intystall For Personal & Private Use Only Harillainelibrary.org Page #231 -------------------------------------------------------------------------- ________________ POE मायानियडिकूडकवडसाइसंपओगबहुले' इति ऊर्च कंचनमुत्कंचन-हीनगुणस्य गुणोत्कर्षपतिपादनं वचन-प्रतारणं माया-परवंचनबुद्धिः निकृति:-चकवृत्या गलकर्तकानामिवावस्यानं कूटम्-अनेकेषां मृगादीनां ग्रहणाय नानाविधप्रयोगकरणं कपट-नेपथ्यभाषाविपर्ययकरणं एभिरुत्कञ्चनादिभिः सहातिशयेन या संप्रयोगो-योगस्तेन बहुला, अयवा सातिसंप्रयोगो नाम या सातिशयेन द्रव्येण कस्तूरिकादिना अपरस्य संप्रयोगः, उक्तं च सूत्रकृताङ्गचूर्णिकृता-" सो होइ साइजोगो दवं ज छुहिय अन्नदवेदं । दोसगुणा वयणेसु य अत्यविसंवायणं कुणइ ॥१॥” इति, तसंप्रयोगे बहुलः, अपरे व्याख्यानयन्ति-उत्कंचन नाम उत्कोचा, निकृतिः-वञ्चनपच्छादनकर्म साति:-विश्रम्भः, एतत्संप्रयोगबहुलः, शेषं तथैव, निःशीलो-ब्रह्मचर्यपरिणामाभावात् निव्रतो-हिंसादिविरत्यभावात् निर्गुणा-क्षान्त्यादिगुणाभावात् निर्मर्यादा-परस्त्रीपरिहारादिमर्यादाविलोपित्वात् निष्पत्याख्यानपोषधोपवास:-प्रत्याख्यानपरिणामपर्वदिवसोपवासपरिणामाभावात, बहूनां द्विपदचतुष्पदमृगपशुपक्षिसरिसृपानां घाताय-विनाशाय वधाय-ताडनाय उच्छादनाय-निर्मूलाभावीकरणाय अधर्मरूपः केतुरिव-ग्रहविशेष इव समुत्थितः, न च गुरूणां-पित्रादीनामागच्छतानामभ्युत्तिष्ठति-अभिमुखमूर्व तिष्ठति, न च विनयं प्रयुक्ते, नापि श्रमणब्राह्मणभिक्षुकाणामभ्युत्तिष्ठति, न च विनयं प्रयुक्ते, नापि स्वकस्यापि-आत्मीयस्यापि जनपदस्यापि सम्यक्करभरवृत्ति प्रवयति ॥ (सू०४८ )॥ तस्स णं पएसिस्स रन्नो सूरियकता नाम देवी होत्था,सुकुमालपणिपाणिपाया धारिणीवण्णओ, पएसिणा रन्ना साड अणुरत्ता अविरत्ता इट्टे सद्दे रूवे जाव विहरइ ॥(सू०४९)॥ तस्स णं For Personal & Private Use Only Page #232 -------------------------------------------------------------------------- ________________ सूर्यकान्ता राजीव० सूर्यकान्त कुमारव० चित्रसारथिव० मु०४९ श्रीराजप्रश्नी * पएसिस्स रण्णो जेटे पुत्ते सूरियकताए देवीए अत्तए सूरियकते नाम कुमारे होत्था, सुकुमालपामलयगिरी-IA णिपाए जाव पडिरूवे । से णं सूरियकते कुमारे जुवरायावि होत्था, पएसिस्स रन्नो रजं च रहें च या वृत्तिः बलं च वाहणं च कोसं च कोडागारं च अंतेउरं च जणवयं च सयमेव पच्चुवेक्खमाणे २ विहरइ ॥(सू० ५०)॥ 'तस्स णं पएसिस्स रन्नो सूरीकंता नाम देवी होत्था,सुकुमालपाणिपाया'इत्यादि देवीवर्णनं प्राग्वत् । प्रदेशिना राज्ञा सार्द्धमनुरक्ता अविरक्ता-कथञ्चिद्विप्रिय करणेऽपि विरागाभावात् । कुमारवर्णनं 'सुकुमालपाणिपाए' इत्यादि जाव | त्यादि जाव 'सुन्दरे' इति, अत्र यावत्करणात् ' अहीणपंचिंदियसरीरे लक्खणवंजणगुणोववेए माणुम्माणपमाणपडिपुष्णसुजायसवंगसुन्दरंगे ससिसोमाकारे कंते पियदरिसणे सुरूवे' इति द्रष्टव्यं, एतच्च देवीवर्णकवत् स्वयं परिभावनीयं, स च सूर्यकान्तो नाम कुमारो युवगजा अभूत, प्रदेशिनो राज्ञो राज्य-राष्ट्रादिसमुदायात्मकं राष्टं च-जनपदं च बलं च-हस्त्यादिसैन्य वाहनं च-वेगसरादिक कोशं च-भाण्डागार कोष्ठागारं च-धान्यगृहं पुरं च-नगरमन्तःपुरं च-अवरोधं चात्मनैव-स्वयमेव समुत्प्रेक्ष- | माणो-व्यापारयन् ॥ (मू० ४९-५०)। तस्स णं एसिस्स रन्नो जेट्टे भाउयवयंसए चित्ते णाम सारही होत्था अड़े जाव बहुजणस्स अपरिभूए सामदंडभेयउवप्पयाणअत्थसत्थईहामइविसारए उप्पत्तियाए वेणतियाए कम्मयाए पारिणामियाए चउबिहाए बुद्धीए उववेए, पएसिस्स रणो बहुमु कलेसु य कारणेसु य कुटुंबेसु ॥११॥ Jain Education For Personal & Private Use Only Aw.jainelibrary.org Page #233 -------------------------------------------------------------------------- ________________ य मंतेसु य गुज्झेसु य रहस्सेसु य ववहारेसु य निच्छएसु य आपुच्छणिज्जे मेढी पमाणं आहारे आलंबणं चक्खू मेढिभूए पमाणभूए आहारभूए आलंबणभूए सहवाणसबभूम्मियासु लम्हपञ्चए विदिण्णविचारे रजधुराचिंतए आवि होत्था ॥ (सू०५१॥ 'चित्ते नामःसारही होत्था अड़े दित्त' इति आट्या-समृद्धो दोप्तः-कान्तिमान् क्ति:-प्रतीतोश्यावत्करणाद 'विउलभवणसयणासणजाणवाहणाइण्णे बहुदासीदासगोमहिसगवेलगप्पभूते बहुधणबहुजायसवस्यए विच्छड्डियपउरभत्तपाणे' इति परिग्रहा, अस्य व्याख्या राजवर्णकवत् परिभावनीया, 'बहुजणस्स अपरिमृए ' राजमान्यखात् स्वय च जात्यक्षत्रियत्वात, 'सामभयदंडउवप्पयाणअत्थसत्थईहामइविसारए' इति, साममेददण्डोपप्रदानलक्षणानां नीतीनामर्थशास्त्रस्य-अर्थोपायव्युत्पादनग्रन्थस्य ईहा-विमर्शस्तत्पधानामतिरीहामतिस्तया विशारदो-विचक्षणः सामभेददण्डोपपदानार्थशास्त्रेहामतिविशारदः उत्पत्तिक्या-अदृष्टाश्रुताननुभूत विषयाकस्माद्भवनशीलया वैनयिक्या-विनयलभ्यशास्त्रार्थसंस्कारजन्यया कर्मजया-कृषिवाणिज्यादिकर्मभ्यः समभावया पारिणामिक्या-पायोवयोविपाकजन्यया एवंरूपया चतुर्विधया बुद्धया उपपेतः प्रदेशिनो राज्ञो बहुषु कार्येषु-कर्तव्येषु कारणेषु-कर्तव्योपायेषु कुटुम्बेषु स्वकीयपरकीयेषु विषयभूतेषु मन्त्रेषु-राज्यादिचिन्तारूपेषु गुह्येषु-बहिर्जनाप्रकाशनोयेषु रहस्येषु-तेष्वेवाषडक्षीणेषु 'निश्चयेषु' निश्चीयते इति निश्चयाः-अवश्यकरणीयाः कर्त्तव्यविशेषास्तेषु व्यवहारेषु-आवाहन विसर्जनादिरूपेषु आपृच्छनीयः-सकृत् पृच्छनीयः प्रतिप्रच्छनीय:-असकृत् पृच्छनीयः,किमिति?, यतोऽसौ 'मेढी' इति मेढी-खलकमध्यवर्तिस्थूणा यस्यां निर्यामता गोपंक्तिर्धान्य ग्राहयति तद्वद् यमालम्ब्य सकल मन्त्रिमण्डलं Jain Education Internal For Personal & Private Use Only wallaw.jainelibrary.org Page #234 -------------------------------------------------------------------------- ________________ श्रीराजमनी मलयगिरी - या वृत्तिः ॥ ११६ ॥। Jain Education In मन्त्रणीयान् अर्थान् धान्यमिव विवेचयति समेटिः, तथा प्रमाणं - प्रत्यक्षादि तद्वत् यरतद्द्दष्टानामर्थानामव्यभिचारित्वेन तत्रैव मन्त्रिवृत्तिनिवृत्तिभावात् सप्रमाणः, आधार आधेयस्येव सर्वकार्येषु लोकानामुपकारित्वात्, तथा 'आलम्बनं' रज्ज्वादि तद्वत् आपदुगर्त्तादिनिस्तारकत्वात् आलम्बनं, तथा चक्षुः - लोचनं तद्वल्लोकस्य यो विविधकार्येषु प्रवृत्तिनिवृत्तिविषयदर्शकः स चक्षुः, एतदेव प्रपञ्चयति - ' मेढिभूए' इत्यादि, अत्र भूतशब्द औपम्यार्थः, मेढिसदृश इत्यर्थ', 'सव्वाणसव्वभूमियासु लडपचए' इति, सर्वेषु स्थानेषु कार्येषु संधिविग्रहादिषु सर्वासु भूमिका -मन्त्र्यमात्यादिस्थानरूपानु लब्धः - उपलब्धः प्रत्ययः - प्रतीतिः अविसंवादवचनता यस्य स तथा, 'विइण्णविचारो' इति वितीर्णो- राज्ञाऽनुज्ञातो विचार:- अवकाशो यस्य विश्वसनीयत्वात् सवितीर्णविचारः सर्वकार्यादिष्विति प्रकृतं, किं बहुना ? - राज्यधुराचिन्तकश्चापि राज्य निर्वाहकश्चाप्यभवत् ॥ (०५१) ॥ ते काणं तेणं समएणं कुणाला नाम जणवए होत्था, रिडत्थिमियसमिद्धे, तत्थ णं कुणालाए जणवए सावत्थी नाम नयरी होत्था रिडत्थिमियसमिडा जाव पडिरूवा । तीसे णं सावत्थीए णगरीए बहिया उत्तरपुरत्थिमे दिसीभाए कोट्ठए नामं चेइए होत्था, पोराणे जाव पासादीए ४, तत्थ णं सावत्थीए नयरीए पएसिस्स रन्नो अंतेवासी जियसत्तू नामं राया होत्था, महयाहिमवंत जाव विहरइ । तए णं से पएसी राया अन्नया कयाइ महत्थं महग्धं महरिहं विउलं रायारिहं पाहुडें सज्जावे, सज्जावित्ता चित्तं सारहि सहावेइ सद्दावित्ता एवं वयासी - गच्छ णं चित्ता ! तुमं सावत्थिं नगरिं जियसत्तुस्स रण्णो इमं महत्थं जाव पाहुडं उवणेहि, जाई तत्थ रायक For Personal & Private Use Only चित्रस्व जितशडपार्श्वे गमनं सू० ५२ ॥१९६॥ Aw.jainelibrary.org Page #235 -------------------------------------------------------------------------- ________________ जाणि य रायकिच्चाणि य रायनीतीओ य रायववहारा य ताई जियसत्तुणा सद्धि सयमेव पच्चुवेरुखमाणे विहराहित्तिकह विसज्जिए । तए णं से चित्ते सारही पएसिणा रण्णा एवं वुत्ते समाणे हट्ट जाव पडिसुणेत्ता तं महत्थं जाव पाहुडं गेण्हइ, पएसिस्स रणो जाव पडिणिक्खमह २ त्ता सेयवियं नगरि मज्झमज्झेणं जेगेव सए गिहे तेणेव उवागच्छति उवागच्छित्ता तं महत्थं जाव पाहुडं ठवेइ, कोडुबियपुरिसे स. हावेइ २त्ता एवं वयासी-खिप्पामेव भो ! देवाणुप्पिया ! सच्छत्तं जाव चाउरघंटं आसरहं जुत्तामेव उवद्ववेह जाव पञ्चप्पिणह । तए णं ते कोडुंबियपुरिसा तहेव पडिसुणित्ता खिप्पामेव सच्छत्तं जावजुद्धसज चाउग्घंट आसरहं जुत्तामेव उवद्ववेन्ति, तमाणत्तियं पञ्चप्पिणंति, तए णं से चित्ते सारही कोडुंबियपुरिसाण अंतिए एयम8 जाव हियए हाए कयबलिकम्मे कयकोउयमंगलपायच्छित्ते सन्नडबडवम्मियकवए उप्पोलियसरासणपट्टिए पिणिडगेविज्जे बद्धआविद्धविमलवरचिंध. पट्टे गहियाउहपहरणे तं महत्थं जाव पाहडं गेण्हइ २ जेणेव चाउरघंटे आसरहे तेणेव उवागच्छह २ चाउग्घंटे आसरहं दुरूहेति,बहहिं पुरिसेहिं सन्नद्धजाव गहियाउहपहरणेहिं सद्धि संपरिवुदे सकोरिटमल्लदामेणं छत्तेणं धरेजमाणेणंर महया भडचडगररहपहकरविंदपरिक्खित्तेसाओ गिहाओ णिग्गच्छइ सेयविर्य नगरि मज्झमज्झेणं णिग्गच्छह २त्ता सुहेहि वासेहिं पायरासेहिं नाइविकिठेहिं Jain Education Internationa For Personal & Private Use Only Page #236 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरीया वृत्तिः चित्रस्य जितशत्रुपाश्च गमनं मू०५२ ॥११७॥ अंतरा वासेहिं वसमाणे २ केइयअद्धस्स जणवयस्स मज्झमज्झणं जेणेव कुणालाजणवए जेणेव सावत्थी नयरी तेणेव उवागच्छइ २त्ता सावत्थीए नयरीए म_मज्झेणं अणुपविसइ, जेणेव जियसतुस्स रपणो गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ २त्ता तुरए निगिण्हइ२ त्ता रहं ठवेति २त्ता रहाओ पचोरुहइ, तं महत्थं जाव पाहुडं गिण्हइ २ ता जेगेव अभिंतरिया उवट्ठाणसाला जेणेव जियसत्तू राया तेणेव उवागच्छइ २त्ता जियसत्तुं रायं करयलपरिग्गहिये जाव कटु जएणं विजएणं वडावेइ २त्ता तं महत्थं जाव पाहुडं उवणेइतए ण से जियसत्तृ राया चित्तस्स सारहिस्स तं महत्थं जाव पाहुडं पडिच्छइ २ चित्तं सारहिं सक्कारेइ २ सम्माणेतिर पडिविसज्जेइ रायमग्गमोगाढं च से आवासं दलयइ। तएणं से चित्ते सारहो विसज्जिते समाणे जियसत्तस्स रन्नो अंतियाओ पडिनिक्खमइयत्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउरघंटे आसरहे तेणेव उवागच्छइ २ ता चाउग्घंटं आसरहं दुरूहइ, सावत्थिं नगरिं मझमज्झेणं जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छइ २त्ता तुरए निगिण्हइ २त्ता रहं ठवेइ२ रहाओ पच्चोरुहइ,हाए कयवलिकम्मे कयकोउयमंगलपायच्छिते सुद्धप्पावेसाई मंगलाई वत्थाई पवर परिहिते अप्पमहग्याभरणालंकियसरीरे जिमियभुत्तुत्तरागएऽवि य णं समाणे पुटावरण्हकालसमयंसि गंधत्वेहि य णाडगेहि य उवनचिजमाणे २ उवगाइज्जमाणे २ उवलालिज्जमाणे २ इठे सहफरिसरसरूवगंधे पंचविहे माणु ॥११७॥ JainEducation : For Personal & Private Use Only Malw.jainelibrary.org Page #237 -------------------------------------------------------------------------- ________________ स्सए कामभीए पच्चणुभवमाणे विहरइ ॥ (सू० ५२)॥ 'पएसिस्स रणो अंतेवासी ति अन्ते-समीपे वसतीत्येवंशीलोऽन्तेवासी-शिष्यः, अंतेवासीव सम्यगाज्ञाविधायी इति भावः । 'सन्नद्धबद्धवम्मियकवए' इति कवचं-तनुत्राणं वर्म-लोहमयकत्तलकादिरूपं संजातमस्येति वर्मितं, सन्नद्धं शरीरारोपणात् बद्धं गाढन्तरबन्धनेन बन्धनात् वम्मितं कवचं येन स सन्नद्धबद्धवम्मितकवचः, 'उप्पीलियसरासणपट्टिए' इति उत्पीडिता-गाढीकृता शरा अस्यन्ते-क्षिप्यन्ते अस्मिन्निति शरासन-इषुधिस्तस्य पट्टिका पिणद्धा येन स उत्पीडितशरासनपट्टिकः 'पिणडगेवेजविमलवरचिंधपट्टे' इति पिनद्धं वैयक-ग्रीवाऽऽभरणं विमलवरचिह्नपट्टश्च येन स पिनद्धौवेयकविमलवरचिन्हपट्टः 'गहियाउहपहरणे' इति आयुध्यतेऽनेनेत्यायुध-खेटकादि प्रहरणम्-असिकुन्तादि-गृहीतान्वायुधानि प्रहरणानि च येन स गृहोतायुधपहरणः ।। (मू० ५२)॥ तेणं कालेणं तेणं समएणं पासावञ्चिज्जे केसी नाम कुमारसमणे जातिसंपण्णे कुलसंपण्णे बलसंपण्णे रूवसंपण्णे विणयसंपण्णे नाणसंपण्णे दंसणसंपन्ने चरित्तसंपण्णे लज्जासंपण्णे लाघवसंपण्णे लज्जालाघवसंपन्ने ओयंसी तेयंसी वच्चंसी जसंसी जियकोहे जियमाणे जियमाए जियलोहे जियणिद्दे जितिदिए जियपरीसहे जीवियासमरणभयविप्पमुक्के वयप्पहाणे गुणप्पहाणे करणप्पहाणे चरणप्पहाणे निग्गहप्पहाणे अजवप्पहाणे महवप्पहाणे लाघवप्पहाणे खंतिप्पहाणे मुत्तिप्पहाणे विजप्पहाणे मंतप्पहाणे बंभप्पहाणे नयप्पहाणे नियमप्पहाणे सच्चप्पहाणे सोयप्पहाणे नाणप्पहाणे JainEducation Inte For Personal & Private Use Only m.jainelibrary.org Page #238 -------------------------------------------------------------------------- ________________ शिकुमार श्रीराजमश्नो मलयगिरीया वृत्तिः वर्णनम् ॥१२८॥ दसणप्पहाणे चरित्तप्पहाणे चउदसपुदी चउणाणोवगए पंचहि अणगारसएहि सद्धिं संपरिबुडे पुवाणुपुर्वि चरमाणे गामाणुगाम दूइज्जमाणे सुहसुहेणं विहरमाणे जेणेव सावत्थी नयरी जेणेव कोट्ठए चेइए तेणेव उवागच्छइ २त्ता सावत्थीए नयरीए बहिया कोट्ठए चेइए अहापडिरूवं उग्गहं उग्गिण्हइ उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ॥ (सू०५३ )॥ 'केसीनाम कुमारसमणे गाइसंपन्ने' इत्यादि, जातिसंपन्न:-उत्तपमातृपक्षयुक्त इति प्रतिपत्तव्यम, अन्यथा मातृपितपक्षसंपन्नत्वं पुरुषमात्रस्यापीति नास्योत्कर्षः कश्चिदुक्तो भवति, उत्कर्षाभिधानार्थ चास्य विशेषणकलापोपादानं चिकीर्षितमिति, एवं कुलसंपन्नोऽपि नवरं कुलं-पितृपक्ष: बलं-संहनन विशेषसमुत्थः प्राणः रूपम्-अनुपमं शरीरसौन्दर्य विनयादीनि प्रतीतानि, नवरं लाघवं-द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्रयत्यागः 'लज्जा' मनोवाकायसंयमः 'ओयंसी'ति ओजो-मानसोऽवष्ट- | म्भस्तद्वान् ओजस्वी तेजः-शरीरप्रभा तद्वान् तेजस्वी 'वो' वचनं सौभाग्याद्युपेतं यस्यास्ति स वचस्वी अथवा वर्च:-तेजः प्रभाव इत्यर्थस्तद्वान् वर्चस्वी यशस्वी-ख्यातिमान् , इह च विशेषणचतुष्टयेऽप्यनुस्वारः प्राकृतत्वात् , जितक्रोध इत्यादि तु विशेषणसप्तकं प्रतीत,नवरं क्रोधादिजय उदयमाप्तक्रोधादिविफलीकरणतोऽवसेय:,तथा जीवितस्य-आणधारणस्य आशा-वाञ्छा मरणाद्भयं ताभ्यां विषमुक्तो जीविताशामरणभयविप्रमुक्तः, तदुभयोपेक्षक इत्यर्थः, तथा तपसा प्रधानः-उत्तमः शेषमुनिजनापेक्षया तपो वा प्रधानं यस्य स तपःप्रधानः, एवं गुणप्रधान नवरं गुणाः-संयमगुणाः, एतेन च विशेषणव्येन तपासंयमौ पूर्व- बद्धाभिनवयोः कर्मणोनिर्जगनुपादानहेतू मोक्षसाधने मुमुक्षूणामुपादेयौ प्रदर्शितौ,गुणप्राधान्यप्रपञ्चनार्थमेवाइ-'करणप्पहाणे १९८॥ dain Education Int For Personal & Private Use Only V .jainelibrary.org Page #239 -------------------------------------------------------------------------- ________________ इति यावत् 'चरित्तप्पहाणे' इति,करणं-पिण्डविशुद्धयादि,उक्तश्च-"पिंडविसोही समिई भावण पडिमा य इंदियनिरोहो । पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु ॥१॥" चरण-महाव्रतादि,उक्तञ्च-'वय समणधम्म संजम वेयावच्चं च बंभगुतीओ। णाणाइतियं तव कोहनिगहाई चरणमेयं ॥१॥ निग्रहः-अनाचारप्रवृत्तेनिषेधनं । निश्चयः-तत्त्वानां निर्णयः विहितानुष्ठाने ववश्यमभ्युपगमो वा आर्जवं-मायानिग्रहो लाघव-क्रियासु दक्षत्वं क्षान्तिः-क्रोधनिग्रहः गुप्ति:-मनोगुप्त्यादिका मुक्तिःनिर्लोभता विद्या-प्रज्ञप्त्यादिदेवताऽधिष्ठिता वर्णानुपूर्व्यः मन्त्रा-हरिणेगमेष्यादिदेवताधिष्ठिताः अथवा ससाधना विद्या साधनरहिता मन्त्रा, ब्रह्मचर्य-बस्तिनिरोधः सर्वमेव वा कुशलानुष्ठानं वेदः-आगमो लौकिकलोकोतरिककुमावनिकभेदभिन्न: नया-नैगमादयः सप्त प्रत्येकं शतविधा; नियमा-विचित्रा अभिग्रहविशेषाः सत्यं-भूतहितं वचः शौच-द्रव्यतो निर्लेपता भावतोऽनवद्यसमाचारता ज्ञान-मत्यादि दर्शन-सम्यत्वं चारित्रं-बाह्यं सदनुष्ठान, यच्चेह चरणकरणग्रहणेऽपि आर्जवादिग्रहणं तत् आर्जवादीनां प्राधान्यख्यापनार्थ, ननु जितक्रोधवादीनामाजवादीनां च का प्रतिविशेषः ?, उच्यते; जितक्रोधादिविशेषणेषु तदुदयविफलीकरणं मार्दवप्रधानादिषु उदयनिरोधः, अथवा यत एव जितक्रोधादिः अत एव क्षमादिप्रधान इत्येवं हेतुहेतुमद्भावाद् विशेषः, तथा ज्ञानसम्पन्न इत्यादी ज्ञानादिमत्त्वमात्रमुक्तं ज्ञानप्रधान इत्यादौ तद्वतां मध्ये तस्य प्राधान्यमित्येवमन्यत्राप्यपौनरुक्त्यं भावनीय, तथा 'ओराले' इति उदारः-स्फाराकारः 'घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी ओच्छूढसरीरे संखितविउलतेउलेसे चउद्दसपुची चउनाणोवगए' इति पूर्ववत्, 'पंचहि अणगारसरहिं' इत्यादिक वाच्यं ।। (मू०५३)॥ M Jain Educational For Personal & Private Use Only a inelibrary.org Page #240 -------------------------------------------------------------------------- ________________ श्रीराजमश्नी मलयगिरीया वृत्तिः चित्रस्य धर्मप्राप्ति सू०५४ .तए णं सावत्थीए नयरीए सिंघाडगतियचउक्कचचरचउमुहमहापहपहेसु महया जणसद्देइ वा जणव्हेइ वा जणकलकलेइ वा जणबोलेइ वा जणउम्मीइ वा जणउक्कलियाइ वा जणसन्निवाएइवा जाव परिसा पज्जुवासइ । तए णं तस्स सारहिस्स तं महाजणसदं च जणकलकलं च सुणेत्ता य पासेत्ता य इमेयारूवे अज्झथिए जाव समुप्पजित्था,किण्णं अज्ज जाव सावत्थीए णयरीए इंदमहेइ वा खंदमहेइ वा रुद्दमहेइ वा मउंदमहेइ वानागमहेइ वा भूयमहेइ वा जक्खमहेइ वा थूभमहेइ वा चेइयमहेइ वा रुक्खमहेइ वा गिरिमहेइ वा दरिमहेइ वा अगडमहेइ वा नईमहेइ वा सरमहेइ वा सागरमहेइ वाजणं इमे बहवे उग्गा भोगा राइन्ना इक्खागा खत्तिया णाया कोरबा जाव इन्भा इन्भपुत्ताहांया कयबलिकम्मा जहोववाइए जाव अप्पेगतिया हयगया जाव अप्पेगतिया गयगया पायचारविहारेणं महयार वंदावंदएहिं निग्गच्छति,एवं संपेहेइर कंचूइज्जपुरि सद्दावेइ सदावित्ता एवं वयासीकिण्णं देवाणुप्पिया! अज सावत्थीए नगरीए इंदमहेइ वा जाव सागरमहेइ वा जेणं इमे बहवे उग्गा भोगा०णिगच्छंति ?, तए णं से कंचुईपुरिसे केसिस्स कुमारसमणस्स आगमणगहियविणिच्छए चित्तं सारहिं करयलपरिग्गहियं जाव वडावेत्ता एवं वयासी-णो खलु देवाणुप्पिया ! अन्ज सावत्थीए णयरीए इंदमहेइ वा जाव सागरमहेइ वा जेणं इमे बहवे जाव विंदाविंदएहिं निग्गच्छंति,एवं खलु भो देवाणुप्पिया! पासोवञ्चिज्जे केसीनामं कुमारसमणे जाइसम्पन्ने जाव दूइज्जमाणे इहमागए ॥११॥ Jain Education Internationa For Personal & Private Use Only Page #241 -------------------------------------------------------------------------- ________________ जाव विहरइ, तेण अज्ज सावत्थीए नयरीए बहवे उग्गा जाव इन्भा इन्भपुत्ता अप्पेगतिया वंदणवत्तियाए जाव महया वंदावंदगाह णिग्गच्छइ,तए णं से चित्ते सारही कंचुइपुरिसस्स अंतिए एय. मई सोचा निसम्म हड्तुट्ठ जाव हियए कोडुंबियपुरिसे सद्दावेइ सद्दावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेह जाव सच्छत्तं उवट्ठति, तए णं से चित्ते सारही हाए कयवलिकम्मे कयकोउयमंगलपायच्छित्ते शुद्धप्पावेसाई मंगल्लाइं वत्थाई पवर परिहिते अप्पमहग्याभरणालंकियसरीरे जेणेव चाउग्धंटे आसरहे तेणेव उवागच्छइ उवागच्छित्ता चाउग्घंट आसरहं दुरुहइ २त्ता सकोरिंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं महया भडचडगरेण विंदपरिखित्ते सावत्थीनगरीए मज्झमज्झेणं निग्गच्छइ २ त्ता जेणेव कोहए चेइए जेणेव केसीकुमारसमणे तेणेव उवागच्छइ २त्ता केसिकुमारसमणस्स अदूरसामंते तुरए णिगिण्हइ रहं ठवेइ य, ठवित्ता पचोरुहति२ ता जेणेव केसीकुमारसमणे तेणेव उवागच्छइ २त्ता केसिकुमारसमणं तिकखुत्तो आयाहिणं पयाहिणं करेइ करिता वंदइ नमसइ २त्ता णच्चासण्णे णातिदूरे सुस्मृसमाणे णमंसमाणे अभिमुहे पंजलिउडे विणएणं पज्जुवासइ । तए णं से केसीकुमारसमणे चित्तस्स सारहिस्स तीसे महतिमहालियाए महच्चपरिसाए चाउज्जामं धम्म परिकहेइ,तं०-सबाओ पाणाइवायाओ वेरमणं सबाओ मुसावायाओ वेरमणं सवाओ अदिण्णादाणाओ वेरमणं सबाओ बहिवादाणाओ वेरमणं। dain Education For Personal & Private Use Only a w.jainelibrary.org Page #242 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरी या वृत्तिः VI चित्रस्य धर्ममाप्ति मू०५४ ॥१२०॥ तए णं सा महतिमहालयामहचपरिसा केसिस्स कुमारसमणस्स अंतिए धम्म सोचा निसम्म जामेव दिसि पाउन्भूया तामेव दिसिं पडिगया, तए णं से चित्ते सारही केसीस्स कुमारसमणस्स अंतिए धम्म सोचा निसम्म हट्ट जावहियए उढाए उट्टेइ २त्ता केसि कुमारसमणं तिकखुत्तो आयाहिणं पयाहिणं करेइ २ वंदइ नमसइरत्ता एवं वयासी-सद्दहामिणं भंते ! निग्गथं पावयणं पत्तियामि णं भंते! निगंथं पावयणं रोएमिणं भंते ! निगंथं पावयणं अभुट्टेमि णं भंते !निगथं पावयणं एवमेयं निग्गथं पावयणं तहमेयं भंते!० अवितहमेयं भंते!०,असंदिडमेयं सच्चेणं एस अढे जण्णं तुम्भे वदहत्तिकद्दु वदइ नमसइरत्ता एवं वयासी-जहाणं देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा जाव इन्भाइन्भपुत्ता चिच्चा हिरण्णं चिच्चा सुवण्णं एवं धणं धनं बलं वाहणं कोसं कोडागारं पुरं अंतेउरं चिचा विउलंधणकणगरयणमणिमोत्तियसंखसिलप्पवालसंतसारसावएज्जं विच्छडइत्ता विगोवइत्ता दाणंदाइयाणं परिभाइत्ता मुंडे भवित्ता आगाराओ अणगारियं पश्यंति,णो खलु अहंतासंचाएमि चिच्चा हिरणं तं चेव जाव पवइत्तए, अहण्णं देवाणुप्पियाणं अंतिए पंचाणुवइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवज्जित्तए,अहासुहं देवाणुप्पिया! मा पडिबंधं करेहि,तए णं से चित्ते सारही केसी कुमारसमणस्स अंतिए पंचाणुवतियं जाव गिहिधम्म उवसंपज्जित्ताणं विहरति, तए णं से चित्ते सारही केसिकुमारसमणं वंदइ नमसइ २त्ता जेणेव चाउग्घंटे आसरहे तेणेव पहारेत्थ गमणाए ॥१२०॥ Jain Education in For Personal & Private Use Only Twiainelibrary.org Page #243 -------------------------------------------------------------------------- ________________ चाउग्घटं आसरहं दुरुहइ २ जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए ॥ (सू०५४)॥ 'महया जणसद्देइ वा' इति महान् जनशब्दः परस्परालापादिरूपः इकारो वाक्यालङ्कारार्थः वाशब्द: पदान्तरापेक्षया समुच्चयार्थः,जनव्यूहो-जनसमुदाया, जनबोलेइ वा' इति बोला-अव्यक्तवर्णो ध्वनिः,'जनकलकलेइ वा' कलकल: स एवोपलभ्यमानवचनविभागः 'जणउम्मीइ वा उम्मि:-संबाध: जणउक्कलियाइ वा' लघुतरसमुदाय: 'जणसन्निवाए इवा' सन्निपातः-अपरापरस्थानेभ्यो जनानामेकत्र मीलनं, 'जाव परिसा पज्जुवासइ' इति, यावत्करणात् 'बहुजणो अन्नमन्नस्स एवमाइक्खड़ एवं भासइ एवं पन्नवेइ एवं खलु देवाणुप्पिया ! पासावचिजे केसीनामं कुमारसमणे जाइसंपण्णे जाव गामाणुगाम दुइज्जमाणे इहमागए इह संपत्ते इह समोसढे इहेव सावत्थीए नयरीए कोहए चेइए अहापडिरूवं उग्गई उग्गिण्डित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तं महप्फलं खलु देवा०तहारूवाणं समणाणं नामगोयस्सवि सवणयाए' इत्यादि प्रागुक्तसमस्तपरिग्रहः, 'इंदमहेइ वा' इत्यादि, इन्द्रमहः-इन्द्रोत्सवः इन्द्रः-शक्रः स्कन्दः कार्तिकेयः रुद्रः प्रतीतः मकुन्दो-बलदेवः शिवो-देवताविशेषः वैश्रमणो-यक्षराट् नागो-भवनपति विशेषः यक्षो भूतश्च व्यन्तरविशेषौ स्तूपः-चैत्यस्तूपश्चैत्य-प्रतिमा वृक्षदरिगिरीअवटनदीसर सागरा: प्रतीताः, बहवे उग्गा उग्गपुत्ता भोगा जावलेच्छइपुत्ता' इति,उग्राः आदिदेवावस्थापिता इक्षुवंशजाता: उग्रपुत्राः त एव कुमाराद्यवस्था, एवं भोगा:-आदिदेवेनैवावस्थापितगुरुवंशजाता राजन्या:-भगवदयस्यवंशजाः यावत्करणात् 'खत्तिया माहणा भडा जोहा मल्लई मल्लइपुत्ता लेच्छई २ पुत्ता' इति परिग्रहः,तत्र क्षत्रिया:-सामान्यराजकुलीना भटाः-शौर्यवन्तः योधाः-तेभ्यो विशिष्टतराः, मल्लकिनो लेच्छकिनश्च राजविशेषाः, यथा चेटकराजस्य श्रूयन्ते अष्टादश गण For Personal & Private Use Only Page #244 -------------------------------------------------------------------------- ________________ चित्रस्य धर्मप्राप्ति श्रीरामप्रश्नी , राजा नव मल्लकिनो नव लेच्छकिनः, 'अन्ने यबहवे राईसरे त्यादि, राजानो-मण्डलिका ईश्वरा-युवराजानस्तलवरा:मलयगिरीया वृत्तिः परितुष्टनरपतिप्रदत्तपट्टबन्धविभूषिता राजस्थानीयाः माडम्बिका:-चित्रमण्डपाधिपाः कुटुम्बिका:-कतिषयकुटुम्बस्वामिनोऽव लगकाः इभ्या-महाधनिनः श्रेष्ठिन:--श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमागाः सेनापतयो-नृपतिनिरुपिताश्चतुरसैन्य॥१२१॥ नायकाः सार्थवाहाः-सार्थनायकाः प्रभृतिगृहणात् मन्त्रिमहामन्त्रिगणकदौवारिकपोठमर्दादिपरिग्रहः, तत्र मन्त्रिणः प्रतीताः महामन्त्रिणो-मन्त्रिमण्डलप्रधानाः हस्तिसाधनोपरिका इतिवृद्धाः गणका-गणितज्ञा भाण्डागारिका इति वृद्धाः ज्योतिषिका इत्यपरे दौवारिकाः-प्रतीहारा राजद्वारिका वा पीठमर्दाः-आस्थाने आसन्नप्रत्यासन्नसेवका वयस्या इति भावः 'जाव अंबरतलमिव फोडेमाणा' इति यावत्करणात् 'अप्पेगतिया' बंदणवत्तियं अप्पेगइया पूअणवत्तियं एवं सकारवत्तिय सम्पाणवत्तियं कोउहलवत्तियं असुयाई मुणिस्सामो मुयाई निस्संकियाई करिस्सामो मुंडे भवित्ता आगाराओ अणगारियं पवइस्सामो पंचाणुव्वयाई सत्त सिक्खावयाई दुवालसविहं गिहिधम्म पडिवज्जिस्सामो, अप्पेगइया जिणभत्तिराणेणं अप्पेगइया जीयमेयंतिकटु व्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सिरसाकंठेमालाकडा आविंदमणिसुवण्णा कप्पियहारद्धहारतिसरयपालंबपलंबमाणकडिमुत्तयसोभाभरणा वत्थ पवर परिहिया चंदणोलित्तगायसरीरा अपेगझ्या हयगया अप्पेगइया गयगया अप्पेगइया रहगया अप्पेगइया सिविकागया अप्पेग० संदमाणियागया अप्पेगइया पायविहारचारिणो पुरिसवग्गुराय परिक्खित्ता महया उक्किटिसीहनाइया बोलकलकलरवेणं समुद्दस्क्भूयः पिव करेमाणा अंबरतलंपिच फोडेमाणा' इति परिग्रहः, एतच्च प्राय: मुग, नवरं गुणवतानामपि निरन्तरमभ्यस्यमानतया शिक्षाव्रतत्वेन विवक्षणात् ' सत्त सिक्खा १२१॥ Jain Education in For Personal & Private Use Only w.jainelibrary.org Page #245 -------------------------------------------------------------------------- ________________ Jain Education Int -4610*169) *** 16-08-149) ***-14 'वयाई' "युक्तं, स्नाताः - कृतस्नानाः अनन्तरं कृतं बलिकर्म - स्वगृहदेवताभ्यो यैस्ते कृतबलिकर्माणः, तथा कृतानि कौतुकमङ्ग : लान्येव प्रायश्चित्तानि दुःस्वप्नादिविघातार्थं यैस्ते कृतकौतुकमङ्गलप्रायश्चित्ताः, तत्रः कौतुकानि - मनीतिलकादीनि मङ्गलानिसिद्धार्थ कदध्यक्षतदूर्वादीनि तथा शिरसि कण्ठे च कृता · माला त्यैस्ते, प्राकृतत्वात्पदन्यत्ययो विभक्तिष्यत्ययश्चेत्ति शिस्सा• कण्ठेपालाकृताः, तथा आविद्धानि - परिहितानि मणिसुवर्णानि यैस्ते तथा कल्पितो - विन्यस्तो हारः - अष्टादशस रिकोहारो - नवसरिक विसरिकं प्रतीतमेव यैस्ते तथा, तथा प्रलम्बो चुंबन के लम्बमानो येषां ते तथा, कटिसूत्रेण अन्यान्यपिः सुकृतशोभान्याभरणानि येषां ते कटिसूत्रकृतशोभाभरणाः, ततः पदत्रयस्यापि पदद्वयमीलनेन कर्मधारय, चन्दनावलिप्तानि गात्राणि यत्र तत्तथाविधं शरीरं येषां ते चन्दनावलिप्तगात्रशरीराः, 'पुरिसवग्गुरापरिखित्ता' इति, पुरुषाणां वागुरेव वागुरा - परिक• रस्तया परिक्षिप्ताः - व्याप्ताः, 'महया' इति महता उत्कृष्टिय आनन्दमहाध्वनिः सिंहनादश्व- सिंहस्येव नादः बोलव-वर्णव्यक्तिवर्जित ध्वनिः, कलकलश - व्यक्तवचनः स एव एतल्लक्षणो यो रवस्तेन समुद्ररवभूतमिव समुद्रमहाघोषप्राप्तमिव श्रावस्तीं नगरीमिति गम्यते, कुर्वाणाः अम्बरतलमिव - आकाशतलमिव स्फोटयन्तः, ' एगदिसाए ' इति, एकया दिशा पूर्वोत्तरलक्षणया एकाभिमुखा - एकं भगवन्तं प्रति अभिमुखाः, 'वाउग्घंटं ति चतस्रो घण्टा अवलम्बमाना यस्मिन् स तथा, अश्वप्रधानो रथोऽश्वरथः तं युक्तमेव अश्वादिभिरिति गम्यते, शेषं प्रागू व्याख्यातार्थ, 'जह जीवा बज्झन्ती' स्यादिरूपा धर्मकथा औपपातिक ग्रन्थादवसेया, लेशतस्तु प्रागेव दर्शिता, 'सहहामी' त्यादि, श्रद्दधे अस्तीत्येवं प्रतिपद्ये नैर्ग्रन्थं प्रवचनं - जैनशासनम्, एवं ' पत्तियामि इति प्रत्ययं करोम्यत्रेतिभावः रोचयामि - करणरुचिविषयीकरोमि चिकीर्षा For Personal & Private Use Only ********16)469) **** (6) # lainelibrary.org Page #246 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मळयगिरीया वृत्ति: चित्रश्रमजोपासकवर्णनम् ॥१२२॥ सू०५५ मीति तात्पर्याथः, किमुक्तं भवति ?-अभ्युत्तिष्ठामि, अभ्युपगच्छामीत्यर्थः, एवमेतत् यद्भवद्भिः प्रतिपादितं तत् तथैव भदन्त! तथैवैतद् भदन्त ! याथात्म्यवृत्त्या वस्तु अवितथमेतत् भदन्त !, सत्यमित्यर्थः, असंदिग्धमेतत् भदन्त !, सम्यक् तथ्यमेतदिति भावः, 'इच्छियपडिच्छियमेय भंते !' इति, इष्टम्-अभिलषितं प्रतीष्टम्-आभिमुख्येन सम्यक् प्रतिपन्नमेतत् यथा यूयं वदय, 'चिचा हिरण्ण' मित्यादि, हिरण्यम्-अघटितं सुवर्ण धनं-रूप्यादि धान्यबलवाहनकोशकोष्ठागारपुरान्तःपुराणि व्याख्यातानि प्रतीतानि च, 'चिचा विउल धणे' त्यादि, धनं-रूप्यादि कनकरत्नमणिमौक्तिकशखाः प्रतीताः शिलाप्रवाल-विद्रुम सत्--विद्यमान सारं--प्रधानं यत् स्वापतेय--द्रव्य 'विच्छर्दयित्वा' भावतः परित्यज्य 'विगोवहत्ता' प्रकटीकृत्य, तदनन्तरं दान--दीनानाथादिभ्यः परिभाव्य पुत्रादिषु विभज्य ॥ (मू०५५)॥ तए णं से चित्ते सारही समणोवासए जाए अहिगयजीवाजीवे उवलपुण्णपावे आसवसंवरनिज्जरकिरियाहिगरणबंधमोक्खकुसले असहिज्जे देवासुरणागसुवण्णजक्खरक्खसकिन्नरकिंपुरिसगरुलगंधदमहोरगाईहिं देवगणेहिं निग्गंथाओ पावयणाओ अणइक्कमणिज्जे, निग्गंथे पावयणे णिस्संकिए णिकंखिए णिवितिगिच्छे लडढे गहियडे पुच्छियहे विणिच्छियहे अभिगयडे अद्विमिंजपेम्माणुरागरत्ते, अयमाउसो! निमगंथे पावयणे अटे अयं परमट्टे सेसे अणडे, ऊसियफलिहे अवंगुयदुवारे चियत्तंतेउरघरप्पवेसे चाउद्दसमुद्दिपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणे समणे णिग्गंथे फासुएसणिज्जेणं असणपाणखाइमसाइमेणं पीढफलगसेज्जासंथारेणं वत्थपडिग्ग ॥१२२॥ Jain Education Internal For Personal & Private Use Only Page #247 -------------------------------------------------------------------------- ________________ *本* * 合雅 佘 本辛 安* 众 हकंबल पायपुंछपेणं ओस हमे सज्जेणं पडिला भेमाणे २ बहूहिं सीलव्वयगुणवेरमणपच्चक्खाणपोसहोबवासेहि य अप्पाणं भावेमाणे जाईं तत्थ रायकज्जाणि य जाव रायववहाराणि य ताइं जिसारणा सद्धिं सयमेव पच्चुवे वखमाणे २ विहरइ | ( सू० ५५ ) ॥ 'अभिगयजीवा जीवे' इति, अभिगतौ सम्यग् विज्ञातौ जीवाजीवौ येन स तथा उपलब्धे - यथावस्थितस्वस्वरूपेण विज्ञाते पुण्यपापे येन स उपलब्धपुण्यपापः, आश्रवाणां प्राणातिपातादीनां संवरस्य - प्राणातिपातादिप्रत्याख्यानरूपस्य निर्जरायाः कर्मणां देशतो निर्जरणस्य क्रियाणां - वादिवयादीनामधिकरणानां खङ्गादीनां बन्धस्य - कर्मपुद्गलजीवप्रदेशान्योऽन्यानुगमरूपस्य मोक्षस्य - सर्वात्मना कर्मापगमरूपस्य कुशलः - सम्यक् परिज्ञाता आश्रवसंवर निर्जरा क्रियाधिकरणबन्धमोक्ष कुशलः 'अस हे को' इति अविद्यमानसाहाय्यः, कुतीर्थिकप्रेरितः सम्यक्त्वाविचलनं प्रति न परसाहाय्यमपेक्षते इति भावः, तथा चाह - 'देवासुरमा गजक्खर क्रख सकिन्नर किंपुरिसगरलगंधव महोरगाइएाह देवगणेहिं निगथाओ पावयणाओ अणइक्कमणिज्जे ' सुगमं, नवरं गरुडा:- सुवर्णकुमाराः, एवं चैतत् यतो निर्ग्रन्थे प्रावचने ' निस्संकिये निःसंशयः 'निकंखिये ' दर्शनान्तराकारहित: ' निधितिगच्छे ' फलं प्रति निःशङ्कः 'लडट्टे' अर्थश्रवणतः ' गहिअट्ठे' अर्थावधारणतः ' पुच्छियट्टे ' संशये सति ' अहिगयट्टे' सम्यगुत्तरश्रवणतो विमलबोधात्, 'विणिच्छियट्टे' पदार्थोपलम्भात् 'अट्ठिमिंजपेम्मागुरागरत्ते ' अस्थीनि प्रसिद्धानि तानि च मिक्षा च तन्मध्यवर्ती मज्जा अस्थिमिआनः ते प्रेमाणुरागेण - सर्वज्ञप्रवचनप्रीतिलक्षणकुसुम्भादिरागेण रक्ता इव रक्ता यस्य स तथा केनोल्लेखेनेत्यत आह- 'अयमाउसो ! निग्गंथे पावयणे अट्ठे परमट्ठे For Personal & Private Use Only ܕ Page #248 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नो मलयगिरी-* चित्रश्रम णोपासक या वृत्तिः वर्णनम् ॥१२३॥ सेसे अणहे' इति 'आउसो' इति आयुष्मन् !,एतच्च सामर्थ्यात्पुत्रादेरामन्त्रणं, शेषमिति-धनधान्यपुत्रदारराज्यकुभवचनादि, |'ऊसियफलिहे' इति उच्छ्रितं स्फाटिकमिव स्फाटिकम्-अन्तःकरणं यस्य स तथा, मौनीन्द्रप्रवचनावाप्ल्या परितुष्टमना इत्यर्थः, एषा वृद्धव्याख्या, अपरे त्वाहुः--उच्छ्रितः--अर्गलास्थानादपनीय ऊर्बोकृतो न तिरश्चीना, कपाटपश्चाभागादपनीत इत्यर्थः, उत्सृतो वा -अपगतः परिघा-अर्गला गृहद्वारे यस्यासौ उच्छ्रितपरिघ उत्सृतपरियो वा, औदार्यातिरेकतोऽतिशयदानदायित्वेन भिक्षुकप्रवेशार्थमनर्गलितगृहद्वार इत्यर्थः, 'अवंगुयदुवारे' अप्रातद्वारः भिक्षुकप्रवेशार्थ कपाटानामपि पश्चाकरणात , वृद्धानां तु भावनावाक्यमेव--सम्यग्दर्शनलामे सति न कस्माचित पाखण्डिकाद्विमेति शोभनमार्गपरिग्रहेण उद्घाटितशिरास्तिष्ठतोति भावः, 'चियत्तंतेउरघरपवेसे' 'चियत्ते 'ति नापीतिकरः अन्तःपुरगृहे प्रवेश:-शिष्टजनप्रवेशनं यस्य स तथा, अनेनानीर्ष्यालुत्वमस्योक्तम्, अथवा चियत्ता--प्रीतिकरो लोकानामन्तःपुरे गृहे वा प्रवेशो यस्यातिधार्मिकतया सर्वत्रानाशङ्कनीयत्वात् स तथा, 'चाउदसट्टमुद्दिद्वपुण्णमासिणीसु पडिपुन्नं पोसह सम्म अणुपालेमाणे ' इति, चतुर्दश्यामष्टम्यामुद्दिष्टमित्यवमावास्यां पोर्णमास्यां च प्रतिपूर्णम्-अहोरात्रं यावत् पोषधम्--आहारादिपोषधं सम्यक् अनुपालयन् , पोढफलगे'ति पीढम्-आसनं फलकम्--अवष्टम्भाथै 'सिज्जा' वसतिः शयनं वा यत्र प्रसारितपादैः सुप्यते संस्तारको लघुतरः 'वत्थपडिग्गहकंबलपायपुंछणेणं'ति वस्त्रं प्रतीतं पतत् भक्तं पानं वा गृह्णातीति पतद्ग्रहः लिहादित्वादच्यत्ययः-पात्रं पादपो छनक-रजोहरणं औषधं प्रतीतं भेषज--पथ्यं 'अहापरिगहेहिं तवोकम्मोह अप्पाणं भावेमाणे विहरह' सुगम, क्वचित्पाठ:--' बहूहि सीलव्यगुणवेरमणपोसहोववासेहिं अप्पाणं भावेमाणे विहरइ' इति, तत्र शीलवतानि-स्थूलपाणाति ॥१२॥ dain Education Intel For Personal & Private Use Only Xllainelibrary.org Page #249 -------------------------------------------------------------------------- ________________ पातविरमणादीनि गुणव्रतानि-दिग्वतादीनि पौषधोपवासा:-चतुर्दश्यादिपर्वतिथ्युपवासादिस्तैरात्मानं भावयन् विहरतिआस्ते ॥ (मू०५५)॥ तए णं से जियसत्तुराया अण्णया कयाइ महत्थं जाव पाहुडं सज्जेइ २ ता चित्तं सारहिं सद्दावेइ सद्दावित्ता एवं वयासी-गच्छाहि णं तुमं चित्ता ! सेयवियं नगरि पएसिस्स रन्नो इमं महत्थं जाव पाहुडं उवणेहि, मम पाउम्गं च णं जहाभणियं अवितहमसंदिडं वयणं विनवेहितिकट्ट विसज्जिए । तए णं से चित्ते सारही जियसत्तुणा रन्ना विसज्जिए समाणे तं महत्थं जाव गिण्हइ जाव जियसत्तुस्स रपणो अंतियाआ पडिनिक्खमइ २त्ता सावत्थोनगरोएमझमज्झेणं निग्गच्छइ२ जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छति २ त्ता तं महत्थं जाव ठवइ, हाए जाव सरीरे सकोरंट० महया० पायचारविहारेण महया पुरिसवग्गुरापरिक्खित्ते, रायमगमोगाढाओ आवासाओ निगच्छह २त्ता सावत्थीनगरीए मझमज्झेणं निगच्छति २त्ता जेणेव कोढए चेइए जेणेव केसीकुमारसमणे तेणेव उवागच्छति २ केसिकुमारसमणस्स अन्तिए धम्मं सोचा जाव हट्ठ० उहाए जाव एवं वयासी-एवं खलु अहं भंते ! जियसत्तुणा रन्ना पएसिस्स रन्नो इमं महत्थं जाव उवणेहित्तिक विसजिए, तं गच्छामि णं अहं भंते! सेयवियं नगरिं, पासादीया णं भंते ! सेयविया णगरी, एवं दरिसणिज्जा णं भंते ! सेयविया णगरी,अभिरूवा णं भंते ! सेयविया नगरी, JainEducation For Personal & Private Use Only amw.jainelibrary.org Page #250 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरीया वृत्तिः श्वेताम्ब्यागमनाय विज्ञप्तिः सु०५६ ॥ १२४॥ पडिरूवा गं भंते ! सेतविया नगरी, समोसरह णं भंते ! तुम्भे सेयविय नगरिं, तए णं से केसीकुमारसमणे चित्तेणं सारहिणा एवं वुत्ते समाणे चित्तस्स सारहिस्स एयमद्रं णो आढाइ णो परिजाणाइ तुसिणीए संचिट्ठइ, तए णं से चित्ते सारही केसीकुमारसमणं दोचंपि तचंपि एवं वयासी. एवं खलु अहं भंते ! जियसत्तृणा रन्ना पएसिस्स रणो इमं महत्थं जाव विसज्जिए तं चेव जाव समोसरह णं भंते ! तुम्भे सेयवियं नगरिं, तए णं केसीकुमारसमणे चित्तेण सारहिणा दापि तच्चपि एवं वुत्ते समाणे चित्तं सारहिं एवं क्यासी-चित्ता ! से जहानामए वणसंडे सिया किण्हे किण्होभासे जाव पडिरूवे, से गूणं चित्ता ! से वणसंडे बहूण दुपयचउप्पयमियपसुपक्खीसिरीसिवाणं अभिगमणिज्जे ?, हंता अभिगमणिज्जे, तंसि च णं चित्ता ! वणसंडंसि बहवे भिलुगा नाम पावसउणा परिवसंति, जे णं तेसिं बहणं दुपयचउप्पयमियपसुपक्खीसिरीसिवाण ठियाणं चेव मंससोणियं आहा रति,से गूणं चित्ता ! से वणसंडे तेसिणं बहूणं दुपय जाव सिरिसिवाणं अभिगमणिज्जे?, णो ति०,कम्हाणं?, भंते ! सोवसग्गे,एवामेव चित्ता ! तुम्भंपि सेवियाए णयरीए पएसीनाम राया परिवसइ अहम्मिए जाव णो सम्मं करभरवित्तिं पवत्तइ,तं कहं णं अहं चित्ता! सेयवियाए नगरीए समोसरिस्सामि?,तए णं से चित्ते सारही केसि कुमारसमणं एवं वयासी-किणं भंते! तुम्भं पएसिणा रहा कायई, अस्थि णं भंते ! सेयवियाए नगरीए अन्ने ॥१२॥ Jaln Education Innel For Personal & Private Use Only jainelibrary.org Page #251 -------------------------------------------------------------------------- ________________ बहवे ईसरतलवरजाव सत्यवाहपभिइयोजे णं देवाणुप्पियं वदिस्संति नमंसिस्संति जाव पज्जुवासिस्संति विउलं असणं पाणं खाइमं साइमं पडिलाभिस्संति, पडिहारिएण पीढफलगसेज्जासंथारेणं उवनिमंतिस्संति, तए णं से केसीकुमारसमणे चित्तं सारहिं एवं वयासी-अवियाइ चित्ता! समोसरिस्सामो ॥ (सू०५६) ॥ तए णं से चित्ते सारही केसिकुमारसमणं वंदइ नमसइ २ केसिस्स कुमारसमणस्स अंतियाओ कोट्टयाओ चेइयाओ पडिणिक्खमइ २ जेणेव सावत्थी णगरी जेणेव रायमन्गमोगाढे आवासे तेणेव उवागच्छइ २ ता कोडुंबियपुरिसे सदावेइ सद्दावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! चाउग्घंट आसरहं जुत्तामेव उववेह जहा सेयवियाए नगरीए निगच्छइ तहेव जाव वसमाणे २ कुणालाजणवयस्स मज्झमज्झेणं जेणेव केइयअद्धे जेणेव सेयविया नगरी जेणेव मियवणे उज्जाणे तेणेव उवागच्छइ २ उज्जाणपालए सदावेद २त्ता एवं वया. सी-जया णं देवाणुप्पिया!पासावचिज्जे केसीनाम कुमारसमणे पुदाणुपुर्वि चरमाणे गामाणुगामं दू. इज्जमाणे इहमागच्छिज्जा तया तुझे देवाणुप्पिया! केसिकुमारसमणं वंदिज्जाह नमंसिज्जाह वंदित्ता नमंसित्ता अहापडिरूवं उग्गहं अणुजाणेज्जाह पडिहारिएणं पीढफलग जाव उवनिमंतिज्जाह, एयमाणत्तियं खिप्पामेव पञ्चप्पिणेज्जाह, तए णं ते उज्जाणपालगा चित्तेणं सारहिणा एवं वुत्ता समाणा हट्टतुट्ठ जाव हियया करयलपरिन्गहियं जाव एवं वयासी-तहत्ति, आणाए विणएणं IYITrawiainetbrary.org Jain Education For Personal & Private Use Only Page #252 -------------------------------------------------------------------------- ________________ उद्यानपा श्रीराजप्रश्नी मलयगिरीया वृत्तिः ॥ १२५॥ मूचना केशिकुमारा4 गमनं ५८ वयणं पडिसुणंति ॥ (सू० ५७)॥ तए णं चित्ते सारही जेणेव सेयविया णगरीतेणेव उबागच्छह २त्ता सेयवियं नगरिं मझमज्झेणं अणुपविसइ २त्ता जेणेष पएसिस्स रणो गिहे जेणेव पाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ २ ता तुरए णिगिण्हइ २ रहं ठवेइ २त्ता रहाओपच्चोरूहइ २ त्ता तं महत्थं जाव गेण्हइ २ जेणेव पएसी राया तेणेव उवागच्छइ २ ता पएसि रायं करयल जाव वडावेत्ता तं महत्थं जाव उवणेइ। तर णं से पएसीराया चित्तस्स सारहिस्स तं महत्थं जाव पडिच्छइ २त्ता चित्तं मारहिं संक्कारेइ २ ता सम्माणेई २ पडिविसज्जेइ। तर णं से चित्ते सारही पएसिणा रण्णा विसज्जिए समाणे हट्ट जाव हियए पएसिस्स रन्नो अंतिमाओ पडिनिक्खमइ २त्ता जेणेव चाउघंटे आसरहे तेणेव उवागच्छइ२ चाउग्घंट आसरहं दुरुहइ २त्ता सेयवियं नगरि मज्झंमज्झेणं जेणेव सए गिहे तेणेव उवागच्छह २त्ता तुरर णिगिण्हइ २ रहं ठवेद २ रहाओ पच्चोरुहहर पहाए जाव उप्पि पासायवरगए फुहमाणेहिं मुइंगमत्थरहिं बत्तीसइबद्धएहिं नाडएहिं वरतरुणीसंपउत्तेहिं उवणच्चिज्जमाणे२ उवगाइज्जमाणे २ उवलालिज्जमाणे २ इंठे सदफारिस जाव विहरह ॥ (सू०५८)॥ तए ण केसीकुमारसमणे अण्णया कयाइ पाडिहारियं पीढफलगसेज्जासंथारणं पच्चप्पिणइ २ सावत्थीओ नगरीओ कोढगाओ चेइयाओ पडिमिक्खमहरपंचाहि अणमारसरहिं जाव बिहरमाणे जेणेव केयइअडे जणवर जेणेव सेयरिया नगरी जेशव मियवणे उज्जाणे तणेव ॥१२॥ For Personal & Private Use Only Jain Education in w.jainelibrary.org Page #253 -------------------------------------------------------------------------- ________________ उवागच्छह २त्ता अहापडिरूवं उन्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति । तए णं सेयवियाए नगरीए सघाडग महया जणसद्देइ वा० परिसा णिग्गच्छइ, तए णं ते उज्जाणपालगा इमीसे कहाए लडट्ठा समाणा हतुट्ठ जावहियया जेणेव केसीकुमारसमणे तेणेव उवागच्छन्ति २त्ता केसि कुमारसमणं वंदंति नमसंति २त्ता अहापडिरूवं उग्गहं अणुजाणंति पाडिहारिएणं जाव संथारएणं उवनिमंतंति णामं गोयं पुच्छंति २त्ता ओधारेंति २त्ता एगतं अवकमंति अन्नमन्नं एवं वयासी-जस्स णं देवाणुप्पिता ! चित्ते सारही दसणं कंखइ दंसणं पत्थेइ दंसणं पीहेइ देसणं अभिलसइ जस्स णं णामगोयस्सवि सवणयाए हतुह जाव हियए भवति से णं एस केसीकुमारसमणे पुवाणुपुदि चरमाणे गामाणुगामं दूइज्जमाणे इहमागए इह संपत्ते इह समोसढे इहेव सेयवियाए णगरीए बहिया मियवगे उज्जाणे अहापडिरूवं जाव विहरइ, तं गच्छामो णं देवाणुप्पिया ! चित्तस्स सारहिस्स एयमढं पियं निवेएमा पियं से भवउ, अण्णमण्णस्स अंतिए एयमट्ठ पडिमुणेति २ जेणेव सेयविया णगरी जे गेव चित्तस्स सारहिस्त गिहे जेणेव चित्तसारही तेणेव उवागच्छंति २त्ता चित्तं सारहिं करयल जाव वडावेंति २ त्ता एवं वयासी- जस्स णं देवाणुप्पिया ! दसणं कखंति जाव अभिलसंति जस्स णं णामगोयस्सवि सवणयाए हट्ठजाव भवह सेणं अयं केसी कुमारसमणे पुवाणुपुद्धिं चरमाणे समोसढे जाव विहरइ । तए णं से चित्ते सारही तेसि For Personal & Private Use Only Page #254 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी से मलयगिरी या वृत्तिः चित्रसारथिधर्मश्र | वर्ण ॥१२६॥ 40 उज्ज्ञाणपालगाणं अंतिए एगन सोच्चा णिसम्म हतुट्ट जाव आसणाओ अन्भुट्टेति पायपीढाओ पच्चोरुहइ | २चा पाडयाओ ओमुयइ रत्ता एगसाडियं उत्तरासंगं करेइ, अंजलिमउलियग्गहत्थे केसिकुमारसमणाभिमुहे सत्तट्ट पयाई अणुगच्छइ २त्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु एवं वयासी-नमोत्थु ण अ. रहंताणं जाव संपत्ताणं, नमोऽत्थु णं केसियस कुमारसमणस्स मम धम्मायरियस्स धम्मोवदेसगस्स वंदामि णं भगवंतं तत्थगयं इहगए पासउ मे तिक वदइ नमसइ, ते उज्जाणपालए विउलेणं वत्थगंधमलालंकारेणं सकारेइ सम्माणेइ विउलं जीवियारिहं पीइदाणं दलयइ २ ता पडिविसज्जेइ २ कोडुंबियपुरिसे सद्दावेइ ३ एवं वयासी-खिप्पामेव भो ! देवाणुप्पिया चाउग्घंट आसरहं जुत्तामेव उवट्ठवेह जाव पच्चप्पिणह । तए णं ते कोटुंबियपुरिसा जाव खिप्पामेव सच्छत्तं सज्झयं जाव उवद्ववित्ता तमाणत्तियं पच्चप्पिणंति, तए णं से चित्ते | सारही कोडुंबियपुरिसाणं अंतिए एयमढे सारचा निसम्म हट्ट जावहियए हाए कयवलिकम्भे जाव सरीरे जेणेव चाउग्घंटे जाव दुरुहिता सकोरंट० महया भडचडगरेणं तं चेव जाव पज्जुवासइ धम्मकहाए जाव ॥ (सू०५९)॥ तए णं से चित्ते सारही केसिस्स कुमारसमणस्त अंतिए धम्म सोच्चा निसम्म हतुढे उठाए तहेव एवं वयासी-एवं खलु भंते ! अम्हं पएसी राया अधम्मिए जाव सयस्सविणं जणवयस्स नो सम्मं करभरवित्ति पवत्तेइ, तं जइ णं देवाणुप्पिया! पएसिस्स रणो धम्ममाइक्खेज्जा बहुगुणतरं खलु होज्जा पएसिस्स रणो तेसिं च बट्टणं दुपयचउप्पयमियपसुपक्खीसिरीसवाणं, ॥१२॥ dain Education Intl For Personal & Private Use Only Wrjainelibrary.org Page #255 -------------------------------------------------------------------------- ________________ तेसिं च बहणं समणमाहणभिक्खुयाणं, तं जइ णं देवाणुप्पिया ! पएसिस्स बहुगुणतरं होज्जा सयस्सवि य णं जणवयस्स ॥ (सू०६०)॥ तए ण केसीकुमारसमणे चित्तं सारहिं एवं वयासीएवं खलु चउहि ठाणेहिं चित्ता! जीवा केवलिपन्नत्तं धम्मं नो लभेजा सवणयाए, तं०-आरामगयं वा उज्जाणगयं वा समणं वा माहणं वा णो अभिगच्छइ णो वंदइ णो णमंसइ णो सक्कारेइ णो सम्माणेइ णो कल्लाणं मंगलं देवयं चेइयं पज्जुवासेइ नो अट्ठाई हेऊई पसिगाई कारणाई वागरणाई पुच्छइ, एएणं ठाणेणं चित्ता ! जीवा केवलिपन्नत्तं धम्म नो लभंति सवणयाए १ उवस्सयगयं समणं वा तं चेव जाव एतेणवि ठाणेणं चित्ता!जीवा केवलिपन्नत्तं धम्म नो लभन्ति सवणयाए २ गोयरग्गगयं समणं वा माहणं वा जाव नो पज्जुवासइ, णो विउलेणं असणपाणखाइमसाइमेणं पडि. लाभइ० णो अट्ठाई जाव पुच्छह, एएणं ठाणेणं चित्ता ! केवलिपन्नत्तं नो लभइसवणयाए ३जत्थविणं समणेण वा माहणेण वा साहिं अभिसमागच्छह तत्थवि णं हत्थेण वा वत्थेण वा छत्तेण वा अप्पाणं आवरित्ता चिट्ठइ, नो अट्ठाई जाव पुच्छइ, एएणवि ठाणेणं चित्ता! जीवे केवलिपन्नत्तं धम्म णो लभइ सवणयाए ४, एएहिं च णं चिता! चउहि ठाणेहिं जीवेणो लभइ केवलिपन्नत्तं धम्म सवणयाए । चउहिं ठाणेहिं चित्ता ! जीवे केवलिपन्नत्तं धम्म लभइ सवणयाए, तं०-आरामगयं वा उज्जाणगयं वा समणं वा माहणं वा वंदइ नमसइ जाव पज्जुवासइ अट्ठाई जाव पुच्छइ, एएणवि Jain Education in For Personal & Private Use Only IITLw.jainelibrary.org Page #256 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरीया वृत्ति ॥१२७ ॥ जाव लभइसवणयाए, एवं उवस्सयगय गोयरग्गगयं समणं वा जाव पज्जुवासइ विउलेणं जाव पडिलाभेइ अट्ठाइं जाव पुच्छइ, एएणवि०, जत्थवि य णं समण वा अभिसमागच्छइ तत्थवि यणं णो हत्थेण वा जाव आवरेत्ताणं चिट्ठइ, एएणवि ठाणेणं चित्ता ! जीवे केवलिपन्नत्तं धम्मं लभइ सवणयाए, तुझंच चित्ता! पएसी राया आरामगयं वा तं चेव सर्व भाणियह आइल्लएणंगमएणं जाव अप्पाणं आवरेत्ता चिट्टइ,तं कह णचित्ता! पएसिस्स रन्नो धम्ममाइक्खिस्सामो?, तए णं से चित्ते सारही केसिकुमारसमणं एवं वयासी-एवं खलु भंते ! अण्णया कयाई कंबोएहि चत्तारि आसा उवणयं उवणीया ते मए पएसिस्स रणो अन्नया चेव उवणीया, तं एएणं खलु भते! कारणेणं अहं पएसिं रायं देवाणुप्पियाणं अंतिए हमाणेस्सामो, तं मा णं देवाणुप्पिया ! तुम्भे पएसिस्स रन्नो धम्भमाइक्खमाणा गिलाएजाह, अगिलाए णं भंते! तुम्भे पएसिस्स रण्णो धम्ममाइक्खेजाह, छंदेणं भंते ! तुझे पएसिस्स रज्णो धम्ममाइक्खेज्जाह, तए णं से केसीकुमारसमणे चित्तं सारहिं एवं वयासी-अवियाई चित्ता ! जाणिस्सामो । तए णं से चित्ते सारही केसि कुमारसमण वंदइ नमंसइ २ जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ २त्ता चाउरघंटं आसरहं दुरुहइ जामेव दिसिं पाउन्भूए तामेव दिसि पडिगए ॥ (सू०६१)॥ 'जेणेव केसीकुमारसमणे तेणेव उवागच्छित्ता केसीकुमारसमणं पंचविहेणं अभिगमेणं अभिगच्छइ, तंजहा--सचित्तानां प्रदेशिबीधाय श्रावस्त्यागमन विज्ञप्तिः | सू०६० धर्मस्य लाभालाभकारणानि मु०६१ ॥ १२७॥ Jain Educational For Personal & Private Use Only न w .jainelibrary.org Page #257 -------------------------------------------------------------------------- ________________ द्रव्यानां पुष्पताम्बूलादीनां 'विउसरणयाए' इति व्यवसरणेन--व्युत्सर्जनेन, अचित्तानां द्रव्याणाम्-अलङ्कारवस्त्रादीनामव्यवसरणेन-अव्युत्सर्गेण, कचित् "विउसरणयाए' इति पाठः, तत्र अचित्तानां द्रव्याणां--छत्रादीनां व्युत्सर्जनेन परिहारेण, उक्तं च- अयणेइ पंच कहाणि रायवरचिंधभूयागि । छत्तं खगो वाणह मउडं तह चामराओ य ॥२॥' इति, * एका शाटिका यस्मिन् तत्तथा तच्च तद उत्तरासंगकरणं च-उत्तरीयस्य न्यासविशेषरूपं तेन, चक्षुस्स्पर्श--दर्शने 'अंजलिपग्ग हेण ' हस्तजोटनेन, मनस एकत्रीकरणेन-एकत्वविधानेन, 'पाडिहारिएण पीढफलगसेज्जासंथारगेणं निमंतेहिति' प्रातिहारिकेण--पुनः समर्पणीयेन । 'अवियाई चित्ता! जागिस्सामो' इति 'अवियाई इति अपि च चित्ते परिभावयामो 'लग्गा' इति भावः, कचित्पाठः आवियाई चित्ता ! समोसरिस्सामो' इति, तत्र अपि च-एतदपि च परिभाव्य समवस रिष्यामो वर्तमानयोगेन, 'फुट्टमाणेहिं मुइंगमस्थएहि'ति स्फुटद्भिरतिरभसास्फालनात् मर्दलमुखपुटैः द्वात्रिंशद्विधैः द्वात्रिंशत्पात्रनिबद्धनाटकैर्वरतरुणयुक्तैरुपनृत्यमानः तदभिनयपुरस्सरं नर्तनात् उपगीयमानः तद्गुणानां गानात्। 'दसणं कंखेइ ' इत्यादि, काऋति प्रार्थयते स्पृटते अभिलपति चत्वारोऽप्येकार्थाः । 'चउहिं ठागेहि' इति आरामादिगतं श्रमणादिकं नाभिगच्छतीत्यादिकं प्रथम कारणं, उपाश्रयगतं नाभिगच्छतीत्यादि द्वितीयं, मातिहारिकेण पीठफलकादिना नामन्त्रयतीत्यादि तृतीयं, गोचरगतं नाशनादिना प्रतिलाभयतीत्यादि चतुर्थ, एतैरेव चतुर्भिः स्थानैः केवलिप्रज्ञप्तं धर्म लभते श्रवणतया-श्रवणेनेति भावः, 'जत्यवियण 'मित्यादि, यत्रापि श्रमणः-साधुः माहन:-परमगीतार्थः श्रावकोऽभ्यागच्छति तत्रापि हस्तेन वस्त्राश्चलेन छत्रेण वाऽऽत्मानमावृत्य न तिष्ठति इदं प्रथमं कारणं, एवं शेषाण्यपि कारणानि प्रत्येकमेवं भावनीयानि, 'तुझं च णं चित्ता ! Jain Education Int l For Personal & Private Use Only M ainelibrary.org Page #258 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरी या वृत्तिः अश्वखेनं किशिनासमीपेगमनंच ॥ १२८॥ पएसी राया आरामगयं वा तं चेव सत्वं भाणियत्वं 'भाइल्लगमएणं 'ति प्रथमगमकेन, तद्यथा-युष्माकं प्रदेशी राजा हे चित्र ! आरामादिगतं न वन्दते, यत्रापि च श्रमणोऽभ्यागच्छति तत्रापि हस्तादिनाऽऽत्मानमात्य तिष्ठति, 'तं कहनं चित्ता!' इत्यादि सुगम ॥ (मू०५६-५७-५८-५९-६०-६१)॥ तए णं से चित्ते सारही कलं पाउप्पभायाए रयणीए फुल्लुप्पलकमलकोमलुम्मिलियंमि अहापंडुरे पभाए कयनियमावस्सए सहस्सरस्सिमि दिणयरे तेयसा जलंते साओ गिहाओ णिग्गच्छइ २त्ता जेणेव पएसिस्स रन्नो गिहे जेणेव पएसी राया तेणेव उवागच्छइ २ तापएसिं रायं करयल जाव तिकदृजएणं विजएणं वहावेह,रत्ता एवं वयासी-एवं खलु देवाणुप्पियाणं कंबोएहिं चत्तारि आसा उवणयं उवणीया तेय मए देवाणुप्पियाणं अण्णया चेव विणइया तं एह णं सामी ! ते आसे चिढ़े पासह, तए णं से पएसी राया चित्तं सारहि एवं वयासो-गच्छाहि ण तुमं चित्ता! तेहिं चेव चाहिं आसेहिं आसरहं जुत्तामेव उवट्ठवेहि २त्ता जाव पञ्चप्पिणाहि, तए णं से चित्ते सारही पएसिणा रन्ना एवं वुत्ते समाणे हद्वतुट्ठ जाव हियए उबट्टवेइ २ त्ता एयमाणत्तियं पञ्चप्पिणइ । तए णं से पएसी राया चित्तस्स सारहिस्स अंतिए एयमद्रं सोचा णिसम्म हदूतुटू जाव अप्पमहग्घाभरणालंकियसरीरे साओ गिहाओ निग्गच्छइ २ ता जेणामेव चाउग्घंटे आसरहे तेणेव उवागच्छइ २ चाउग्घंट आसरहं दुरुहइ,सेयवियाए नगरीए मज्झमज्झेणं णिग्गच्छइ,तए णं से चित्ते Jain Education Int ! For Personal & Private Use Only AL.jainelibrary.org Page #259 -------------------------------------------------------------------------- ________________ सारही त रहं गाई जोयणाई उम्भामेइ, तए णं से पएसी राया उण्हेण य तण्हाए य रहवाएणं परिकिलते समाणे चित्तं सारहिं एवं वयासी-चित्ता! परिकिलंते मे सरीरे परावत्तेहि रहं, तए णं से चित्ते सारही रहं परावत्तेइ, जेणेव मियवणे उज्जा तेणेव उवागच्छइ, परसिं रायं एवं वयासी-एस णं सामी! मियवणे उज्जाणे एत्थ णं आसाणं समं किलाम सम्म पवीणेमो, तए णं से पएसी राया चित्तं सारहिं एवं वदासी-एवं होउ चित्ता !, तए णं से चित्ते सारही जेणेव मियवणे उजाणे जेणेव केसिस्स कुमारसमणस्स अदूरसामंते तेणेव उवागच्छइ २तुरए णिगिण्हेइ २ रहं ठवेइ २त्ता रहाओ पच्चोरहइ २त्ता तुरए मोएतिरत्ता पएसिं रायं एवं वयासी-एह णं सामी! आसाणं संमं किलाम पवीमो, तए णं से पएसी राया रहाओ पच्चोरुहइ, चित्तेण सारहिणा सद्धि आसाणं समं किलाम सम्म पवीणेमाणे पासइ जत्थ केसीकुमारसमणे महइमहालियाए महच्चपरिसाए मझगये महया २ सद्देणं धम्ममाइक्खमाणं, पासइत्ता इमेयारूवे अज्झथिए जाव समुप्पज्जित्था-जड्डा खलु भो जडे पज्जुवासंति मुंडा खलु भो मुंडं पज्जुवासंति मढा खलु भो मूढं पज्जुवासंति अपंडिया खलु भो! अपंडियं पज्जुवासंति निविण्णाणा खलु भो! निविगाणं पज्जुवासंति, से केस णं एस पुरिसे जड्डे मुंडे मूढे अपंडिए निविण्णाणे सिरीए हिरीए उवगए उत्तप्पसरीरे, एस णं पुरिसे किमाहारमाहारेइ ? कि परिणामेइ ? किं खाइ कि पियइ किं Jain Education in For Personal & Private Use Only IITMw.jainelibrary.org Page #260 -------------------------------------------------------------------------- ________________ प्राधोऽव श्रीराजप्रश्नी मलयगिरी या वृत्तिः व्यन्नजीवि प्रश्नः चितितोक्तिः ॥१२९॥ दलह किं पयच्छइ जण्णं एमहालियाए मणुस्सपरिसाए मज्झगए महया २ सद्देणं वुयाए ?, एवं संपेहेइ २ ता चित्तं सारहिं एवं वयासी-चित्ता ! जड्डा खलु भो ! जडे पज्जुवासंति जाव वुयाइ, साएवि य णं उजाणभूमीए नो संचाएमि सम्म पकामं पवियरित्तए ?। तए णं से चित्ते सारही पएसीरायं एवं वयासी-एस णं सामी! पासावचिन्जे केसीनामं कुमारसमणे जाइसंपणे जाव चउनाणोबगए आहोहिए अण्णाजीवी। तए णं से पएसी राया चित्तं सारहिं एवं बयासी-आहोहियं ण वदासि चित्ता ! अण्णजीवियत्तं णं वदासि चित्ता ?, हंता ! सामी ! आहोहिअण्णं वयामि०, अभिगमणिज्जे णं चित्ता ! अहं एस पुरिसे ?, हंता ! सामी ! अभिगमणिज्जे, अभिगच्छामो णं चित्ता ! अम्हे एयं पुरिसं?, हंता सामो ! अभिगच्छामो ॥ (सू०६२) ॥तए णं से पएसी राया चित्तेण सारहिणा सहि जेणेव केसीकुमारसमणे तेणेव उवागच्छइ २त्ता केसोस्स कुमारसमणस्स अदूरसामंते ठिचा एवं वयासी-तुम्भे णं भंते! आहोहिया अण्णजीविया ?,तएणं केसी कुमारसमणे पएसिं रायं एवं वदासी-परसी!से जहाणामए अंकवाणियाइ वा संखवाणियाइ वा दंतवाणियाई वा सुकं भंसिउंकामा णो सम्मं पंथं पुच्छइ,एवामेव पएसी तुम्भेवि विणयं भंसेउकामो नो सम्म पुच्छसि, से गूणं तव पएसी ममं पासित्ता अयमेयारूवे अज्झथिए जाय समु. प्पज्जित्था-जड्डा खलु भो ! जडु पज्जुवासंति, जाव पवियरित्तए, से गूणं पएसी अढे समत्थे ?, ॥ १२९ ।। Join Education For Personal & Private Use Only janelibrary.org Page #261 -------------------------------------------------------------------------- ________________ हंता ! अत्थि ॥ (सू० ६३ ) ॥ तए णं से पएसी राया केसि कुमारसमणं एवं वदासी-से केणटेणं भंते ! तुझं नाणे वा दसणे वा जेणं तुझे मम एयारूवं अज्झत्थियं जाव संकप्पं समुप्पण्णं जाणह पासह , तर णं से केसीकुमारसमणे पएसिं रायं एवं वयासी-एवं खलु पएसी अम्हं समणाणं निग्गंधाणं पंचविहे नाणे पणत्ते, तंजहा-आभिणिबोहियणाणे सुयनागे ओहिणाणे मणपजवणाणे केवलणाणे, से किं तं आभिणिबोहियनाणे ?, आभिणियोहियनाणे चउबिहे पण्णत्ते, तंजहा-उग्गहो ईहा अवाए धारणा । से किं तं उग्गहे?, उम्गहे दुविहे पण्णत्ते. जहा नंदीए जाव से तं धारणा, से तं आभिणिबोहियणाणे । से किं तं सुयनाणे?, सुयनाणे दुविहे पण्णत्ते, तंजहा-अंगपविढे च अंगबाहिरं च, सर्व भाणिय जाव दिद्विवाओ । ओहिणाणं भवपचइयं खओवसमियं जहा गंदीए । मणपज्जवनाणे दुविहे पण्णत्ते, तंजहा-उज्जुमई य विउलमई य, तहेव केवलनाणं सई भाणियई, तत्थ णं जे से आभिणियोहियनाणे से णं ममं अत्थि, तत्थ णं जे से सुयणाणे सेविय मर्म अत्थि, तत्थ णं जे से ओहिणाणे सेवि य ममं अत्थि, तत्थ णं जेसे मणपज्जवनाणे सेऽविय ममं अस्थि, तत्थ पंजे से केवलनाणे से णं ममं नत्थि, से णं अरिहंताणं भगवंताणं, इच्चेएणं पएसी अहं तव चउबिहेणं छउमत्थेणं णाणेणं इमेघारूवं अज्झत्थियं जाव समुप्पण्णं जाणामि पासामि ॥ (सू०६४)॥ Jain Education For Personal & Private Use Only Jw.jainelibrary.org Page #262 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरी- या वृत्तिः ॥ १३०॥ ज्ञानानि, चतुर्मानका मू०६४ 'आसाणं समं किलामं सम्ममवणेमो' इति, अश्वानां सम-श्रमं खेदं क्लम-ग्लानिं सम्यक् अपनयामःस्फोटयामः 'जडा खलु जड' मित्यादि, जडमूढअपण्डितनिर्विज्ञानशब्दा एकाथिका मौख्यप्रकर्षप्रतिपादनार्थ चोक्ताः, 'सिरिए हिरिए उवगए उत्तप्पसरीरे' इति श्रिया-शोभया हिया-लज्जया उपगतो-युक्तः, परमपरिषदादिशोभया गुप्तशरीरचेष्टाकतया चोपलम्भाव, उत्तप्तशरीरो-देदीप्यमानशरीरः, अत्रैव कारणं विमृशति-एप किमाहारयति-किमाहार गृह्णाति ?, न खलु कदन्नभक्षणे एवंरूपायाः शरीरकान्तरुपपत्तिः, कण्डूत्यादिसद्भावतो विच्छायत्वप्रसक्तेः, तथा कि परिणामयति-कीदृशोऽस्य गृहीताहारपरिणामो?, न खलु शोभनाहाराभ्यवहारेऽपि मन्दाग्नित्वे यथारूपा कान्तिर्भवति, एतदेव सविशेषमाचष्टे-'कि साइ कि पियइ ?, तथा कि दलयति-ददाति, एतदेव व्याचष्टे-किं प्रयच्छति !, येनैतावान् लोकः पर्युपास्ते, एतदेवाह-'जन्नं एस एमहालियाए माणुसपरिसाए महया२ सद्देण बूया' इति बो, यस्मिंश्वेत्थं चेष्टमाने 'साएविय ण'मित्यादि स्वकीयायामपि उद्यानभूमौ न संचाएमो-न शक्नुमः सम्यक्-प्रकाशं स्वेच्छया पविचरितुं, एवं संप्रेक्षते-स्ववेतसि परिभावयति, संप्रेक्ष्य चित्रं सारथिमेवमवादीत-चित्ता' इत्यादि, 'अधोवहिए' इति अधोऽवधिका-परमावधेरधोव य॑वधियुक्तः, 'अन्नजीविए' इति अन्नेन जीवितं-प्राणधारणं यस्यासावन्नजीवितः। 'से जहानामए' इत्यादि, ते यथा नाम इति वाक्यालङ्कारे 'अंकवणिजो' अङ्करत्नवणिज शङ्खवणिजो मणिवणिजो वा शुल्क-राजदेयं भागं भ्रंशयितुकामाः शङ्कातो न सम्यग् पन्थानं पृच्छन्ति, 'एवमेव तुम' मित्यादि, दान्तिकयोजना मुगमा । 'उग्गहे' त्यादि, तत्राविवक्षिताशेषविशेषस्य सामान्यरूपस्यानिर्देश्यस्य रूपादेरवग्रहणमवग्रहः तदर्थगतासद्भुतसद्भुतविशेषालोचनमीहा प्रक्रान्तार्थविशेषनि ॥१३०॥ dain Education For Personal & Private Use Only Tilw.jainelibrary.org Page #263 -------------------------------------------------------------------------- ________________ श्चयोऽपायः अवगतार्थविशेषधारणं धारणा, 'से कितं उग्गहे' इत्यादि, यथा नन्दो ज्ञानप्ररूपणा कृता तथाऽत्रापि परिपूर्णा कर्तव्या, ग्रन्थगौरवभयाच्च न लिख्यते, केवलं तट्टीकैवावलोकनीया, तस्यां सप्रपञ्चमस्माभिरभिधानात् ॥ (सू०६२-६३-६४)। तए णं से पएसीराया केसि कुमारसमणं एवं वयासी-अह णं भंते ! इहं उवविसामि ?, पएसी! एसाए उज्जाणभूमीए तुमंसि चेव जाणए, तए णं से पएसी राया चित्तेणं सारहिणा सद्धि केसिस्स कुमारसमणस्स अदूरसामंते उवविसइ, केसिकुमारसमणं एवं वदासी-तुन्भे णं भंते ! समणाणं णिग्गंथाणं एसा सण्णा एसा पइण्णा एसा दिट्ठी एसा रुई एस हेऊ एस उवएसे एस संकप्पे एसा तुला एस माणे एस पमाणे एससमोसरणे जहा अण्णो जीवो अण्णं सरीरंणोतं जीवो तंसरीरं?, तए णं केसी कुमारसमणे पएसिं रायं एवं वयासी-पएसी! अम्हं समणाणं णिनगंथाणं एसा सण्णा जाव एस समोसरणे जहा अण्णो जीवो अण्णं सरीरंणो तं जीवो णो तं सरीरं,तए णं से पएसोराया केसि कुमारसमण एवं क्यासी-जति णं भंते! तुम्भं समणाणं णिग्गंथाणं एसा सण्णा जाव समोसरणे जहा अण्णो जीवो अण्णं सरीरं णोतं जीवो तं सरीरं, एवं खलुमम अन्जए होत्था, इहेव जंबूदीवे दीवे सेयवियाए णगरीए अधम्मिए जाव सगस्सविय णंजणवयस्स नो सम्मं करभरवित्तिं पवत्तेति, से.णं तुम्भं वत्तवयाए सुबहुं पावं कम्मं कलिकलुसं समन्जिणित्ता कालमासे कालं किच्चा अण्णयरेसु नरएसु जेरइयत्ताए उववण्णे । तस्स णं अजगस्स णं अहं णत्तुए होत्था इढे कंते dan Education For Personal & Private Use Only Hw.jainelibrary.org Page #264 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरी, या वृत्तिः आर्यका नागमप्रश्न: ॥१३१॥ पिए मणुण्णे थेजे वेसासिए संमए बहुमए अणुमए रयणकरंडगसमाणे जीविउस्सविए हिययणंदिजणणे उंबरपुप्फपिव दुल्लभे सवणयाए, किमंग पुण पासणयाए ,तं जति णं से अज्जए ममं आगंतुं वएज्जा-एवं खलु नत्तूया ! अहं तव अज्जए होत्था, इहेव सेयवियाए नयरीए अधम्मिए जाव नो सम्मं करभरवित्तिं पवत्तेमि, तए णं अहं सुबाहुं पावं कम्मं कलिकलुसं समज्जिणित्ता नरएम उववण्णे तं मा णं नत्तुया ! तुमंपि भवाहि अधम्मिए जाव नो सम्मं करभरवित्ति पवत्तेहि, माणं तुमंपि एवं चेव सुबहुं पावकम्मं जाव उववज्जिहिसि, तं जइ णं से अज्जए ममं आगंतु वएज्जा तो णं अहं सद्दहेज्जा पत्तिएज्जा रोएज्जा जहा अन्नो जीवो अन्नं सरीरं णो तं जीवो तं सरीरं, जम्हाणं से अज्जए भमं आगंतुं नो एवं वयासी तम्हा सुपइडिया मम पइन्ना समणाउसो ! जहा तज्जीवो तं सरीरं । तए णं केसी कुमारसमणे पएर्सि रायं एवं वदासी-अत्थि णं पएसी! तव सूरियकता णामं देवी ?, हंता अत्थि, जइणं तुमं परसी तं सूरियकंतं देविण्हायं कयवलिकम्मं कयकोउयमंगलपायच्छित्तं सवालंकारविभूसियं केणइ पुरिसेणं ण्हाएणं जाव सहालंकारभूसिएणं सर्डि इटे सद्दफरिसरसरूवगंधे पंचविहे माणुस्सते कामभोगे पञ्चणुब्भवमाणि पासिज्जसि तस्स णं तुम पएसी! पुरिसस्स के डंडं निवत्तेज्जासि ?,अहण्णं भंते! तं पुरिसं हत्थच्छिण्णगं वा सूलायगं वा सूलभिन्नगं वा पायछिन्नगं वा एगाहचं कूडाचं जीवियाओ ववरोवएज्जा, अहण्णं पएसी से १३१ ॥ Jain Education in For Personal & Private Use Only A w .jainelibrary.org Page #265 -------------------------------------------------------------------------- ________________ पुरिसे तुम एवं वदेज्जा-मा ताव मे सामी ! मुहुत्तगं हत्यच्छिण्णगं वा जाव जीवियाओ ववरोवेहि जाव तावाहं मित्तणाइणियगसयणसंबंधिपरिजणं एवं वयामि-एवं खलु देवाणुप्पिया! पावाई कम्माई समायरेता इमेयारूवे आवई पाविज्जामि, तं मा णं देवाणुप्पिया ! तुम्भेवि केइ पावाई कम्माई समायरउ, मा णं सेऽवि एवं चेव आवई पाविज्जिहिइ जहा णं अहं, तस्स णं तुमं पएसी ! पुरिसस्स खणमवि एयमह पडिसुज्जासि ?, णो तिणढे समढे, जम्हा णं भंते ! अवराहीणं से पुरिसे, एवामेव पएसी! तववि अज्जए होत्था इहेव सेयवियाए णयरीए अधम्मिए जाव णो सम्मं करभरवित्ति पवत्तेइ, से णं अम्ह वत्तवयाए सुबहुं जाव उववन्नो, तरस णं अज्जगस्स तुम णत्तुए होत्था इट्टे कंते जाव पासणयाए, से णं इच्छइ माणुसं लोगं हवमागच्छित्तए, णो चेव णं संचाएति हमागच्छित्तए, चउहि ठाणेहिं पएसी अहुणोववण्णए नरएमु नेरइए इच्छेइ माणुसं लोगं हवमागच्छित्तए नो चेव णं संचाएइ अहुणोववन्नए नरए नेरइए, सेणं तत्थ महन्भूयं वेयणं वेदेमाणे इच्छेजा माणुस्सं लोगं हवं०णो चेवणं संचाएइ०१,अहणोववन्नए नरए नेरइए नयरपालेहि भुज्जो २,समहिट्ठिज्जमाणे इच्छइ माणुसं लोग हहमागच्छित्तए नो चेवणं संचाएइ २ अहुजोववन्नए नरएसुनेरइए निरयवेयणिज्जसिकम्मंसिअकरवीणसि अवेइयंसि अनिज्जिनसि इच्छइ माणुसं लोगं० नो चेव णं संचाएइ ३, एवं जेरइए निरयाउयंसि कम्मंसि अक्खीणंसि अवेइयंसि in Education li For Personal & Private Use Only Pujanelibrary.org Page #266 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मळयगिरीया वृत्तिः आर्यिका नागमणमा अणिज्जिन्नंसि इच्छह माणुसं लोग० नो चेव णं संचाएइ हवमागच्छित्तए ४, इच्चेएहिं चाहिं ठाहि पएसी अहुणोववन्ने नरएसु नेरइए इच्छइ माणुसं लोगं० णो चेव णं संचाएइ०, तंसदहाहि णं पएसी ! जहा अन्नो जीवो अन्नं सरीरं नो तं जीवो तं सरीरं १,॥ (सू० ६५)॥तए णं से पएसी राया केसि कुमारसमण एवं वदासी-अस्थि णं भंते! एसा पण्णा उवमा, इमेण पुण कारपेण नो उवागच्छइ, एवं खलु भंते ! मम अजिया होत्था इहेव सेयवियाए नगरीए धम्मिया जाव वित्तिं कप्पेमाणी समणोवासिया अभिगयजीवा० सहो वण्णओ जाय अप्पाणं भावेमाणी विहरइ, सा गं तुझं वत्तवयाए सुबहं पुन्नोवचयं समन्जिणित्ता कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उववण्णा, तीसे णं अज्जियाए अहं नत्तुए होत्था इढे कंते जाव पासणयाए, तं जइ णं सा अज्जिया मम आगंतुं एवं वएज्जा-एवं खलु नत्तुया ! अहं तव अज्जिया होत्था, इहेव सेयवियाए नयरीर धम्मिया जाव वित्तिं कप्पेमाणी समणोवासिया जाव विहरामि । तए णं अहं सुबहुं पुण्णोवचयं समज्जिणित्ता जाव देवलोएसु उववण्णा, तं तुमंपि णत्तुया ! भवाहि धम्मिए जाव विहराहि, तए णं तुमंपि एयं चेव सुबहुं पुण्णोवचयं समजाव उववज्जिहिसि, तं जइ णं अज्जिया मम आगंतुं एवं वएज्जा तो णं अहं सद्दहेज्जा पत्तिएज्जा रोइज्जा जहा अण्णो जीवो अपणं सरीरं णो तं जीवो तं सरीरं, जम्हा सा अजिया ममं आगंतुंणो एवं वदासी, तम्हा ॥ १३२॥ sain Education For Personal & Private Use Only M ainelibrary.org Page #267 -------------------------------------------------------------------------- ________________ सुपइडिया मे पइण्णा जहा तं जीवो तं सरीरं नो अन्नो जीवो अन्नं सरीरं । तए णं केसीकुमारसमणे पएसीरायं एवं वयासी-जति णं तुमं पएसी ! हायं कयवलिकम्मं कयकोउयमंगलपायच्छित्तं उल्लपडसाडगं भिंगारकडुच्छयहत्थगयं देवकुलमणुपविसमाणं केइ य पुरिसे बच्चघरंसि ठिच्चा एवं वदेजा-इ(ए ह ताव सामी! इह मुहत्तगं आसयह वा चिट्ठह वा निसीयह वा तुयट्टह वा, तस्स णं तुमं पएसी! पुरिसस्स खणमवि एयम पडिसुणिज्जासि ?, णो ति०, कम्हा गं?, भंते ! असुइ २ सामंतो,एवामेव पएसी! तववि अज्जिया होत्था इहेव सेयवियाए णयरोए धम्मिया जाव विहरति, सा णं अम्हं वत्तघयाए सुबहुं जाव उववन्ना, तीसे णं अज्जियाए तुमं णतुए होत्था इट्ट० किमंग पुण पासणयाए, सा णं इच्छइ माणुसं लोगं हवमागच्छित्तए, णो चेव णं संचाएइ हत्व. मागच्छित्तए, चउहिं ठाणेहिं पएसी अहुणोववन्ने देवे देवलोएमु इच्छेजा माणुसं लोगं० णो चेवणं संचाएइ. अहुणोववण्णे देवे देवलोएसु दिव्वेहिं कामभोगेहिं मुच्छिए गिडे गढिए अज्झोववष्णे से णं माणुसे भोगे नो आढाति नो परिजाणाति, से णं इच्छिज्ज माणुसं नो चेव णं संचाएति १, अहुणोववण्णए देवे देवलोएसु दिवेहिं कामभोगेहिं मुच्छिए जाव अज्झोववण्णे, तस्स णं माणुस्से पेम्मे वोच्छिन्नए भवति दिव्वे पिम्मे संकंते भवति, से णं इच्छेज्जा माणुस० णो चेव णं संचाएइ २, अहुणोववण्णे देवे दिव्वेहिं कामभोगेहिं मुच्छिए जाव अज्झोववण्णे, Jain Education in For Personal & Private Use Only w w.jainelibrary.org Page #268 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरीया वृत्तिः देवनारकानागमशंकाव्युदास: तस्स णं एवं भवइ-इयाणि गच्छं मुहत्तं गच्छं जाव इह अप्पाउया णरा कालधम्मुणा संजुत्ता भवंति, से णं इच्छेज्जा माणुस्सं०णो चेव णं संचाएइ ३, अहुणोववगे देवे दिव्वेहि जाव अज्झोववणे, तस्स माणुस्सए उराले दुग्गंधे पडिकूले पडिलोमे भवइ, उढपि य णं चत्तारि पंच जोयणसयाई असुभे माणुस्सए गंधे अभिसमागच्छइ, से णं इच्छेजा माणुसं० णो चेव णं संचाइजा ४, इच्चेएहिं ठाणेहि पएसी! अहुणोववण्णे देवे देवलोएसु इच्छेज माणुसं लोगं हदमागच्छित्तए णो चेव णं संचाएइ हव्वमागच्छित्तए, तं सद्दहाहि गं तुमं पएसी ! जहा अन्नो जीवो अन्नं सरीरं नो तंजीवो तं सरीरं २॥ (सू०६६)॥ 'तुज्झ णं भंते समणाणं णिग्गंथाणं एसा सण्णा' इत्यादि, संज्ञान-संज्ञा सम्यग्ज्ञानमित्यर्थः, एषा च प्रतिज्ञानिश्चयरूपोऽभ्युपगमः एषा-दृष्टिः दर्शनं स्वतत्वमिति भावः, एषा रुचिः- परमश्रद्धानुगतोऽभिप्रायः, एप हेतुः समस्ताया अपि दर्शनवक्तव्यतायाः, एतन्मूल युष्मदर्शनमिति भावः, ष सदैव भवतां ताचिकोऽध्यवसायः, एषा तुला यथा तुलायां तोलितं सम्यगित्यवधार्यते तथाऽनेनाप्यभ्युपगमेनाङ्गीकृतेन च यद्विचार्यमाणं संगतिमुपैति तत् सम्यगित्यवधार्यते न शेषमिति, तुलेव तुला तया, एवमेतन्मानमित्यपि भावनीयं, नवरं मान-प्रस्थादि, 'एसप्पमाणे' इति एतत् प्रमाणं, यथा प्रमाणे प्रत्यक्षाद्यविसं. वादि एवमेपोऽप्यभ्युपगमोऽविसंवादीति भावः, 'एस समोसरणे' इति, एतत् समवसरणं-बहूनामेकत्र मीलनं, सर्वेषामपि तत्त्वानामस्मिन्नभ्युपगमे संलुलनमिति भावः । 'इटे कंते पिए' इत्यादि, इष्टः इच्छाविषयत्वात् कान्तः कमनीयतमत्वात् ॥ 3 Jain Eduen For Personal & Private Use Only w.jainelibrary.org Page #269 -------------------------------------------------------------------------- ________________ 安字變字契》炎字学獎》英孚交》 प्रियः प्रेमनिबन्धनत्वात् मनोज्ञो मनसा सम्यगुपादेयतया ज्ञातत्वात मनसा अभ्यते-गम्यते इति मनोऽमः स्थैर्यगुणयोगात स्थैर्यो विश्वासको विश्वासस्थान संमतः कार्यकरणेन बहुमतो बहुत्वेन अनल्पतया मतो बहुमतः कार्यविघातस्य पश्चादपि मतो बहु(अनुमतः रत्नकरण्डसमानो, रत्नकरण्डकवदेकान्तेनोपादेय इति भावः, 'जीविउस्सविर' इति जीवितस्योत्सव इव जीवितोत्सवः स एव जोवितोत्सविकः,हृदयनन्दिजननः, उदुम्बरपुष्पं शलभ्यं भवति ततस्तेनोपमान, 'सूलाइयं वा' इत्यादि * शूलायामतिशयेन गतं शूलातिगं,एतदेव व्याचष्टे-शूलायां भिन्नः शूलाभिन्नः स एव शूलाभिन्नकस्तं, तथा 'एगाहच्च'मिति एकं घातं, एकेन घातेनेति भावः, 'कूडाहच्च ' मिति कूटाघातं, कूटपतितस्य मृगस्व घातेनेति भावः । 'चरहिं ठाणेहि' * इत्यादि, तत्र सुमहद्भूतनरकवेदनावेदनमेकं कारणं द्वितीयं परमाधार्मिकैः कदर्थनं तृतीयं नरकवेदनीयकाक्षयत उबिजनं चतुर्थ नरक युष्माक्षरत उद्विज । 'चाह ठाणेहि अहुगोववगए देवे'इत्यादि सुगमं नवरं 'चत्तारि पंच वा जोअणसए असुभे गंधे हवइ ' इति इह यद्यपि नवभ्यो योजनेभ्यः परतो गन्धपुद्गला न घ्राणेन्द्रियग्रहणयोग्या भवन्ति, पुद्गलानां मन्दपरिणामभावात् घाणेन्द्रियस्य च तथाविधशक्त्यभावात् , तथापि ते अत्युत्कटगंधपरिणामा इति नवसु योजनेषु मध्ये अन्यान् पुद्गलान् उत्कटगन्धपरिणामेन परिणपयति, तेऽपि ऊर्च गच्छन्तः परतोऽन्यान् तेऽप्यन्यानिति चखारि पञ्च वा योजनशतानि यावत् गन्धः, केवलमूर्ध्वमूर्ध मन्दपरिणामो वेदितव्यः, तत्र यदा मनुष्यलोके बहूनि गोमृतककलेवरादोनि तदा पश्च योजनशतानि यावत् गन्धः शेषकालं चखारि तत उक्तं चत्वारि पश्चेति ॥ (मू० ६५-६६)॥ तर णं से परसी राया केसि कुमारसमणं एवं वयासी-अत्थि णं भंते ! एस पण्णाउवमा, इमेणं JainEducation Intemand For Personal & Private Use Only Page #270 -------------------------------------------------------------------------- ________________ श्रीराजमश्नी मलयगिरीया वृत्तिः अच्छिद्रेजोवगते शंका तदुत्तरं च मू०६७ ॥१३४॥ पुण मे कारणं णो उवागच्छति, एवं खलु भंते ! अहं अन्नया कयाई बाहिरियाए उवद्वाणसालाए अणेगगणणायकदंडणायगईसरतलवरमाडंबियकोडुंबियइन्भसेडिसेणावइसत्थवाहमंतिमहामंतिगणगदोवारियअमच्चचेडपीढमद्दनगरनिगमदूयसंधिवालेहिं सद्धिं संपरिखुढे विहरामि । तए णं मम णगरगुत्तिया ससक्खं सलोई सगेवेचं अवउण(वाउड बंधणबद्धं चोर उवणेति. तए णं अहं तं पु. रिसं जीवंतंचेव अउकुंभीए पक्खिवावेमि अउमएणं पिहाणएणं पिहावेमि अएणय तउएण य आयावे. मि आयपचइयएरोह पुरिसेहि रक्खावेमि, तए अहं अपण्या कयाई जेणामेव सा अउकुंभी तेणामेव उवागच्छामि उवागच्छित्तातं अउकुंभी उग्गलच्छावेमि उग्गलच्छावित्तातं पुरिसं सयमेव पासामि णो चेव णं तीसे अयकुंभीए केइ छिडेइ वा विवरेइ वा अंतरेइ वा राई वा जओणं से जोवे अंतोहितो बहिया जिग्गए,जइ ण भंते तीसे अउकुंभीए होज्जा केइ छिड्डु वा जावराई वा जओ णं से जीवे अंतोहितो चहिया णिग्गए. तोणं अहं सद्दहेज्जा पत्तिएज्जा रोएजा जहा अन्नो जीवो अन्नं सरीरं नो तं जीवो तं सरीरं, जम्हा णं भंतेतीसे अउकुंभीए णत्थि केइ छिड्डे वा जाव निग्गर,तम्हा सुपतिट्ठिया मे पन्ना जहा तंजीवो तंसरीरं नो अन्नो जीवो अन्नं सरीर । तर णं केसीकुमारसमले परसिं रायं एवं बयासी-पएमी! से जहा नामए कूडागारसाला सिया दुहओलिता गुत्ता गुत्तदुवारा गिवायगंभीरा, अहण्णं केइ पुरिसे भेरिं च दंडं च गहाय कूडागारसालाए अंतो २ अणुप्पविसइ २त्ता ॥ १३४॥ en d an For Personal & Private Use Only Lainelibrary.org Page #271 -------------------------------------------------------------------------- ________________ तीसे कडागारसालाए सव्वतो समंता घणनिचियनिरंतरणिच्छिड्डाई दुवारवयणाई पिहेइ, तीसे कूडागारसालाए बहमज्झदेसभाए ठिच्चा त भेरि दंडएणं महया २ सद्देणं तालेजा, से गूणं पएसी! से सद्दे णं अंतोहिंतो बहिया निग्गच्छइ, हंता जिग्गच्छइ, अत्थिणं पएसी! तीसे कूडागारसालाए केइ छिड्डे वा जावराई वा जओ णं से सद्दे अंतोहिंतो बहिया णिग्गए?, नो तिणटे समढे, एवामेव पएसी! जीवेवि अप्पडिहयगई पुढवि भिच्चा सिलं भेच्चा पव्वयं भिचा अंतोहितो बहिया णिगच्छइ, तंसदहाहि णं तुमं पएसी! अण्णो जीवो तं चेवशतए णं पएसी राया केसिकुमारसमणं एवं वदासी-अत्थि णं भंते ! एस पण्णाउवमा इमेण पुण कारणं णो उवागच्छइ, एवं खलु भंते! अहं अन्नया कयाइ बाहिरियाए उवट्ठाणसालाए जाव विहरामि, तए णं ममंणगरगुत्तिया ससक्खं जाव उवणति, तए णं अहं (तं) पुरिसं जीवियाओ ववरोवेमि जीवियाओ ववरोवेत्ता अयोकुंभीए पक्खिवामि २ त्ता अउमएणं पिहावेमि जाव पञ्चइएहिं पुरिसेहिं रक्खावेमि, तए णं अहं अन्नया कयाई जेणेव सा कुंभी तेणेव उवागच्छइ २त्ता त अउकुंभिं उग्गलच्छावेमि २त्ता तं अउकुंभी किमिकुंभिंपिव पासामि णो चेव णं तीसे अउकुंभीए केइ छिड्डेइ वा जावराई वा जताणं ते जीवा बहियाहिंतो अणुपविट्ठा, जति णं तीसे अउकुंभीए होज केइ छिड्डेइ वा जाव अणुपविट्टा तेणं अहं सद्दहेजा जहा अन्नो जीवो तं चेव, जम्हा णं तीसे अउकुंभीए नत्थि कोइ छिड्डेइ वा जाव Jain Education in For Personal & Private Use Only A njainelibrary.org Page #272 -------------------------------------------------------------------------- ________________ श्रीराजपनी मलयगिरीया वृत्तिः । तरुणवृद्ध*योः शक्ति भेदे उपकरAण शक्तिः मू०६८ अणुपविद्या तम्हा सुपतिहिआ मे पण्णा जहा तं जीवो तं सरीरं तं चेव । तए णं केसीकुमारसमणे पएसी रायं एवं वयासी-अत्थि णं तुमे पएसी! कयाइ अए धंतपुब्वे वा धमावियपुव्वे वा ! हंता अस्थि, से गूर्ण पएसी! अए धंते समाणे सब्वे अगणिपरिणए भवति?, हंता भवति, अस्थि णं पएसी! तस्स अयस्स केइ छिड्डेइ वा जेणं से जोई बहियाहिंतो अंतो अणुपविटे, नो इणमहे समहे, एवामेव पएसी! जीवोऽवि अप्पडिहयगई पुढविभिच्चा सिलं भिच्चा बहियाहिंतो अणुपविसइ, तं सहहाहि णं तुमं पएसी! तहेव ४॥ (सू०६७)। तए णं पएसी राया केसीकुमारसमणं एवं वयासी-अत्थि णं भंते ! एस पण्णा उवमा इमेण पुण मे कारणं नो उवागच्छइ, अत्थि णं भंते! से जहानामए केई पुरिसे तरुणे जाव सिप्पोवगए पभू पंचकंडगं निसिरित्तए?, हंता पभू !, जति गं भंते ! सोच्चेव पुरिसे बाले जाव मंदविनाणे पभू होजा पंचकंडगं निसिरित्तए, तो णं अहं सहहेजा ३ जहा अन्नो जीवो तं चेव, जम्हा णं भंते ! स चेव से पुरिसे जाव मंदविनाणे णो पभू पंचकंडयं निसिरित्तए तम्हा सुपइडिया मे पण्णा जहातं जीवोतं चेव। तए णं केसीकुमारसमणे पएसि रायं एवं वयासी-से जहानामए केइ पुरिसे तरुणे जाव सिप्पोवगए णवएणं धणुणा नवियाए जीवाए नवएणं इसुणा पभू पंचकंडगं निसिरित्तए?, हंता, पभू सो चेव णं पुरिसे तरुणे जाव निउणसिप्पोवगते कोरिल्लिएणं धणुणा कोरिल्लियाए जीवाए कोरिल्लिएणं उसुणा पभू पंचकंडगं निसि ॥१३५॥ Jain Education For Personal & Private Use Only anelibrary.org Page #273 -------------------------------------------------------------------------- ________________ रित्तए, णो तिणमटे समढे, कम्हा णं, भंते ! तस्स पुरिसस्स अपज्जत्ताई उवगरणाई हवंति, एवामेव पएसी ! सो चेव पुरिसे बाले जाव मंदविन्नाणे अपज्जत्तोवगरणे, णो पभू पंचकंडयं निसिरित्तए, तं सहाहि ण तुमं पएसी! जहा अनो जीवो तं चेव ५॥ (सू०६८)॥तए णं पएसी राया केसीकुमारसमणं एवं वयासी-अस्थि णं भंते! एस पण्णाउवमा इमेण पुण कारणेणं नो उवागच्छड, भंते ! से जहा नामए केइ पुरिसे तरुणे जाव सिप्पोवगते पभू एगं महं अयभारगं वा तउयभारगं वा सीसगभारगं वा परिवहित्तए?, हंता पभू, सो चेव णं भंते ! पुरिसे जुन्ने जराजलरिय सिढिलवलितयाविणद्वगत्ते दंडपरिग्गहियग्गहत्थे पविरलपरिसडियदंतसेढी आउरे किसि पिवासिए दुब्बले किलंते नो पभू एगं महं अयभारगं वा जाव परिवहित्तए, जतिणं भीमाचेव परिसे जुन्ने जराजजरियदेहे जाव परिकिलंते पभू एगं महं अयभारं वा जाव परिवहितए तो णं सद्दहेजा ३ तहेव, जम्हा णं भंते ! से चेव पुरिसे जुन्ने जाव किलंते नो पभृ एगं मई अयभारं वा जाव परिवहित्तए तम्हा सुपतिहिता मे पण्णा तहेव । तए णं केसीकुमारसमजे पनि रायं एवं वयासी-से जहाणामए केइ पुरिसे तरुणे जाव सिप्पोवगए णवियाए विहंगिया णवएहि सिकएहिं णवरहिं पच्छियपिंडएहि पहू एगं महं अयभारं जाव परिवहित्तए? हता पभू, पानी से चेव णं पुरिसे तरुण जाव सिप्पोवगए जुनियाए दुब्बलियाए घुणक्खइयाए विहंगियाए Jain Education For Personal &Private Use Only VIw.jalnelibrary.org Page #274 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरी-IN या वृत्तिः भारवहनेशAक्तिभेदे उप करणभेदः सू० ६९ जुण्णएहि दुब्बलएहिं घुणक्खइएहि सिढिलतयापिणद्धएहिं सिक्कएहिं जुण्णएहिं दुब्बलिएहिं घुणख. इएहि पच्छिपिडएहिं पभू एगं महं अयभारं वा जाव परिवहित्तए, णो तिण०, कम्हा गं ?, भंते ! तस्स पुरिसस्स जुन्नाई उवगरणाई भवति, पएसी! से चेव से पुरिसे जुन्ने जाव किलंते जुन्तोवगरने तो पभू एगं महं अयभारं वा जावपरिवहित्तए, तं सहाहि णं तुम पएसी ! जहा अनो जीवो अन्न सरोरं ६ ॥ (सू०६९)॥ तए ण से पएसी केसिकुमारसमणं एवं वयासी-अधि ण भंते ! जाव नो उवागच्छइ, एवं खलु भंते ! जाव विहरामि, तए णं मम जगरगुत्तिया चोरं उवणेति, तए णं अहं तं पुरिसं जीवंतगं चेव तुलेमि तुलेता छविच्छेयं अकुब्वमाणे जीवियाओ ववरोवेमि २त्ता मयं तुलेमि णो चेव णं तस्स परिसस्स जीवंतस्स वा तुलियस्स वा मुयस्स वा तुलियस्स [णत्थि] केइ आणत्ते वा नाणत्ते वा ओमत्ते वा तुच्छत्ते वा गुरुयत्ते वा लहुयत्ते वा, जति णं भंते ! तस्स पुरिसस्स जीवंतस्स वा तुलियस्स मुयस्स वा तुलियस्स केइ अन्नत्ते वा जाव लहुयत्ते वा तो णं अहं सद्दहेज्जा तं चेव, जम्हा णं भंते ! तस्स पुरिसस्स जीवंतस्स वा तुलियस्स मुयस्स वा तुलियस्स नत्थि केइ अन्नत्ते वा लहयत्ते वा० तम्हा सुपतिट्ठिया मे पन्ना जहा तं जीवो तं चेव । तए णं केसीकुमारसमणे पएसिं रायं एवं वयासी-अस्थि णं पएसी ! तुमे कयाइ वत्थी धंतपुब्वे वा धमावियपुब्वे वा ?, हंता अस्थि, अत्थि णं पएसी तस्स वत्थिस्स पुण्णस्स वा तुलियस्स अपुण्णस्स 語念孫个字念萨本字幕)影本。 १३६॥ Jain Education.iNom For Personal & Private Use Only W w.jainelibrary.org Page #275 -------------------------------------------------------------------------- ________________ वा तुलियस्स केइ अणचे वा जाव लहुयत्ते वा?, णो तिणहे समडे, एवामेव पएसी ! जीवस्स अगुरुलघुयत्तं पडुच्च जीवंतस्स वा तुलियस्स मुयस्स वा तुलियस्स नत्थि केइ आणत्ते वा जाव लहुयत्ते वा, तं सद्दहाहि णं तुम पएसी! तं चेव ७ । (मू. ७०) तए णं पएसी राया केसि कुमारसमणं एवं वयासी-अस्थि णं भंते ! एसा जाव नो उवागच्छद, एवं खलु भंते ! अहं अन्नया जाव चोरं उव. ति, तए णं अहं तं पुरिसं सव्वतो समंता समभिलोएमि, नो चेव णं तत्थ जीवं पासामि, तए णं अहं तं पुरिसं दुहा फालियं करेमि २त्ता सव्वतो समंता समभिलोएमि, नो चेव णं तत्थ जीवं पासामि, एवं तिहा चउहा संखेज फालियं करेमि णो चेव णं तत्थ जीवं पासामि, जइणं भंते ! अहं तं पुरिसं दुहा वा तिहा वा चउहा वा संखेजहा वा फालियंमि वा जीवं पासंतो तो णं अहं सहेजा नो तं चेव, जम्हा णं भंते ! अहं तंसि दुहा वा तिहा वा चउहा वा संखिजहा वा फालियंमि वा जीवं न पासामि तम्हा सुपतिहिया मे पण्णा जहा तं जीवो त सरीरं तं चेव । तए णं केसिकुमारसमणे पएसिं रायं एवं वयासि-मूढतराए ण तुमं पएसी! ताओ तुच्छतराओ, केणं भते! तुच्छतराए ?, पएसी! से जहाणामए केई पुरिसे वणी वणोवजीवी वणगवेसणयाए जोइं च जोइभायणं च गहाय कट्ठाणं अडविं अणुपविता, तए णं ते पुरिसा तीसे अगामियाए जाव किंचिदेसं अणुप्पत्ता समाणा एगं पुरिसं एवं वयासी-अम्हे णं देवाणु For Personal & Private Use Only Page #276 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नो मलयगिरीया वृत्तिः जीवन्मृतयो Mस्तुलाचा ब. स्ति: छेदेदर्शने च ज्योतिः लिमू. ७०-१ प्पिया! कट्ठाणं अडवि पविसामो, एत्तो णं तुम जोइभायणाओ जोई गहाय अम्हं असणं साहेजासि, अह तं जोइभायणे जोई विज्झवेजा एत्तो णं तुम कट्ठाओ जोइं गहाय अम्हं असणं साहेज्जासित्तिकट कट्ठाणं अडवि अणुपविठ्ठा, तए णं से पुरिसे तओ मुहत्तन्तरस्स तेसिं पुरिसाणं असणं साहेमित्तिकट्ट जेणेव जोतिभायणे तेणेव उवागच्छइ जोइभायणे जोई विज्झायमेव पासति, तए णं से पुरिसे जेणेव से कहे तेणेव उवागच्छइ उवागच्छित्ता तं कह सवओ समंता समभिलोएति नो चेव णं तत्थ जोई पासति, तए णं से पुरिसे परियरं बंधइ फरसुं गिण्हइ तं कडं दुहा फालियं करेइ सव्वतो समंता समभिलोएइ णो चेव गं तत्थ जोइं पासइ, एवं जाव संखेजफालियं करेइ सव्यतो समंता समभिलोएइ नो चेव णं तत्थ जोई पासइ, तए णं से पुरिसे तसि कहंसि दुहाफालिए वा जाव संखेजफालिए वा जोई अपासमाणे संते तंते परिसंते निविपणे समाणे परसुं एगंते एडेइ २ परियरं मुयइ २ एवं वयासी-अहो! मए तेसिं पुरिसाणं असणे नो साहिएत्तिकट्ट ओहयमणसंकप्पे चिंतासोगसागरसंपविहे करयलपल्लस्थमुहे अदृज्झाणोवगए भूमिगयदिहिए झियाइ, तए ण ते पुरिसा कट्ठाई छिदंति २त्तो जेणेव से पुरिसे तेणेव उवागच्छेतिरत्ती ते पुरिसं ओहयमणसंकप्पं जाव झियायमाणं पासति २त्ता एवं वयासी-किन्भे तुम देवाणुप्पिया! ओहयमणसंकप्पे जाव झियायसि ?,तए णं से पुरिसे एवं बयासी-तुज्झे णं नो साहिएत्तिक आयरिसा कट्ठाई छिदति र बयासी-किन्न तुम ॥ १३७॥ Jain Educacion For Personal & Private Use Only nelibrary.org Page #277 -------------------------------------------------------------------------- ________________ देवाणुप्पिया! कहाणं अडवि अणुपविसमाणा ममं एवं वयासी-अम्हे णं देवाणुप्पिया! कट्ठाणं अडविं जाव पविट्ठा, तए णं अहं तत्तो मुहुर्ततरस्स तुझं असणं साहेमित्तिकटु जेणेव जोई जाव झियामि, तए णं तेसिं पुरिसाणं एगे पुरिसे छेदे दक्खे पत्तढे जाव उवएसलहे ते पुरिसे एवं वयासी-गच्छह णं तुज्झे देवाणुप्पिया ! ण्हाया कयबलिकम्मा जाव हव्वमागच्छेह जाणं अहं असणं साहेमित्तिक परियरं बंधइ २ परसुं गिण्हइ २त्ता सरं करेइ सरेण अराण महेइ जोई पाडेइ २ जोई संधुक्खेइ तेसिं पुरिसाणं असगं सादेइ, तए णं ते पुरिसा पहाया कयवलिकम्मा जाव पायच्छित्ता जेणेव से पुरिसे तेणेव उवागच्छंति, तए णं से पुरिसे तेसिं पुरिसाणं सुहासणवरगयाणं तं विउलं असणं पाणं खाइमं साइमं उवणेइ, तए णं ते पुरिसा त विउलं असणं ४ आसाएमाणा वीसाएमाणा जावविहरति, जिमियभुत्तुतरागयाविय णं समाणा आयंता चोक्खा परमसुइभूया तं पुरिसं एवं वयासी-अहो णं तुमं देवाणुप्पिया! जडे मूढे अपडिए णिविण्णाणे अणुवएसलहे जे णं तुम इच्छसि कउंसि दुहाफालियंसि वा जोति पासित्तए, से एएणणं पएसी! एवं वुच्चइ मूढतराए णं तुमं पएसी! ताओ तुच्छतराओ ८॥ (सू०७१)॥ तए णं पएसी राया केसिकुमारसमणं एवं वयासी-जुत्तए णं भंते ! तुम्भं इयछेयाणं दक्खाणं बुडाणं कुसलाणं महामईण विणीयाणं विपणाणपत्ताण उवएसलडाणं अहं इमीसाए महालियाए महच्चपरिसाए मज्झे Jain Education For Personal & Private Use Only w.jainelibrary.org Page #278 -------------------------------------------------------------------------- ________________ यथा पद् तथा दणुः व्यवहारोच श्रीराजप्रश्नी मलयगिरी। या वृत्तिः ॥१८॥ उच्चावएहिं आउसेहिं आउसित्तए उच्चावयाहि उड़सणाहिं उद्धंसित्तए एवं निभंछणाहिं निच्छोडणाहिं?, तए णं केसीकुमारसमले पएसिं रायं एवं वयासी-जाणासि णं तुम पएसी! कति परिसाओ पण्णताओ?, भते ! जाणामि चत्तारि परिसाओ पण्णता, तजहा-खरियपरिसा गाहावइपरिसा माहणपरिसा इसिपरिसा, जाणासि णं तुम पएसीराया! एयासिं च उण्ह परिसाणं कस्स का दंडणीई पण्णता?, हंता ! जाणामि जे ण खत्तियपरिसाए अवरज्झइ से ण हत्थच्छिण्णए वा पायच्छिणगए वासीसच्छिण्णए वा सूलाइए वा एगाहच्चे कूडाहचे जीवियाओ ववरोविजइ, जे ण गाहावइपरिसाए अवरज्झइ से ण तएण वा वेढेण वा पलालेण वा वेढित्ता अगणिकाएणं झामिजइ, जेणं माहणपरिसाए अवरज्झइ से णं अणिढाहिं अकताहिं जाव अमणामाईि वग्गूहि उवालंभित्ता कुंडियालंछणए वा सूणगलंछणए वा कीरइ निविसए वा आणविजइ, जे णं इसिपरिसाए अवरज्झइ से णं णाइअणिहाहिं जाव णाइअमणामाहिं वग्गूहिं उबालन्मइ, एवं च ताव पएसी ! तुमं जाणासि तहावि ण तुमं ममं वाम वामेणं दंड दंडेणं पडिकूलं पडिकूलेणं पडिलोमं पडिलोमेगं विवच्चासं विवञ्चासेणं वद्दसि. तर णं पएसी राया केसि कुमारसमण एवं व यासी-एवं खलु अहं देवाणुप्पिएहिं पढमिल्लुएगं चेव वागरणं संलत्ते तए णं मम इमेयारूवे अभत्थिए जाव संकप्पे समुपज्जित्था, जहा जहा णं एयस्स पुरिसस्स वामं वामेणं जाव विवञ्चासं १३८॥ Jain Education For Personal & Private Use Only Hrjainelibrary.org Page #279 -------------------------------------------------------------------------- ________________ विवञ्चासेणं वहिस्सामि तहा तहा णं अहं नाणं च नाणोवलंभं च करणं च करणोवलंभं च दसणं च दसणोवलंभं च जीवं च जीवोवलंभं च उवलभिस्सामि, तं एएणं अहं कारणं देवाणुप्पियाणं वामं वामेणं जाव विवच्चासं विवच्चासेणं वहिए, तए णं केसीकुमारसमणे पएसीरायं एवं वयासी-जाणासि णं तमं परसी! कइ ववहारगा पण्णत्ता ?, हंता जाणामि, चत्तारि ववहारगा पण्णत्ता-देइ नामेगे णो सण्णवेइ सन्नवेइ नामेगे नो देह एगे देइवि सन्नवेइवि एगे णो देइ णो सण्णवेइ, जाणासि णं तुमं पएसी! एएसिं च उण्हं पुरिसाणं के ववहारी के अववहारी?, हता जाणामि, तत्थ णं जे से पुरिसे देह णो सण्णवेइ सेणं पुरिसे ववहारी, तत्थ णं जे से पुरिसे णो देइ सण्णवेइ से णं पुरिसे ववहारी, तत्थ णं जे से पुरीसे देइ वि स वेइवि से पुरिसे ववहारी, तत्थ णं जे से पुरिसे णो देइ णो सन्नइ से णं अववहारी, एवामेव तुमंपि ववहारी, णो चेव णं तुम एसी अववहारी (सू. ७२) तए णं पएसी राया केसिकुमारसमणं एवं वयासी-तुज्झे णं भंते! इयछेया दक्खाजाव उवएसलहा समत्था ण भंते! ममं करयलंसि वा आमलयं जोवं सरीराओ अभिनिवहिताणं उवदंसित्तए, तेणं कालेणं तेणं समएणं पएसिस्स रण्णो अदूरसामंते वाउयाए संवुत्ते, तणवणासइकाए एयइ वेयइ चलइ फंदइ घट्टइ उदीरइ तं तं भावं परिणमइ, तर ण केसीकुमारसमणे परसिरायं एवं वयासी-पाससि ण तुमं प.सीराया! एयं तणवण Jain Education Int! For Personal & Private Use Only Hainelibrary.org Page #280 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरी या वृत्तिः ॥ ११९॥ वायुवज्जीवा शेनम् - स्तिकुन्थुसमता | सू.७३-४ स्सई एयंत जाव तं तं भावं परिणमंतं ?, हंता पासामि, जाणासि णं तुम पएसी! एयं तणवण. स्सइकार्य किं देवो चालेइ असुरो वा चालेइ णागो वा किन्नरो वा चालेइ किंपुरिसो वा चालेइ महोरगो वा चालेइ गंधवो वा चालेइ ?, हंता जाणामि, णा देवो चालेइ जाव णो गंधदो चालेइ वाज्याए चालेइ, पाससि णं तुमं पएसी! एतस्स वाउकायस्स सरूविस्स सकामस्स सरागस्स समोहस्स सवेयस्स सलेसस्स ससरीरस्स एवं ?,णो तिणढे०, जइ णं तुमं पएसीराया! एयस्स वाउकायस्स सरूविस्स जाव ससरीरस्स एवं न पाससि तं कहं णं पएसी! तव करयलंसि वा आमलगं जीवं उवदंसिस्सामि ?, एवं खलु पएसी! दसट्ठाणाई छउमत्थे मणुस्से सबभावेणं न जाणइ न पासइ, तंजहा-धम्मत्थिकायं १ अधम्मत्यिकायं २ आगासत्विकार्य ३ जीवं असरोरबद्धं ४ परमाणुपोग्गलं ५ सई ६ गंध ७ वायं ८ अयं जिणे भविस्सइ वा णो भविस्सइ ९ अयं सचदुक्खाणं अंतं करेस्सइ वा नो वा १०, एताणि चेव उप्पन्ननाणदसणधरे अरहा जिणे केवली सवभावेणं जाणइ पासइ, तं०-धम्मत्थिकायं जाव नो वा करिस्सइ, तं सद्दहाहि णे तुम परसी! जहा अन्नो जीवो तं चेव ९॥ (सू०७३)॥ तएणं से पएसीराया केसि कुमारसमणं एवं वयासी-से नूणं भंते! हथिस्स कुंथुस्स य समे चेव जीवे?, हंता पएसी! हथिस्स य कुंथुस्स य समे चेव जीवे, से गूणं भंते ! हत्थीउ कुंथ अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव एवं आहारनीहारउस्सास १२९॥ Jain Education a nd For Personal & Private Use Only Page #281 -------------------------------------------------------------------------- ________________ नीसासइडीए महजुइअप्पतराए चेव, एवं च कुंथुओ हत्थामहाकम्मतराए चेव महाकिरिय जाव?,हता पएसी!हत्थीओ कुंथू अप्पकम्मतराए चेव कुंथुओ वा हत्थीमहाकमतराए चेव तं चेव, कम्हाणं भंते! हत्थिस्स य कुंथुस्स य समे चेव जीवे ?, पएसी! से जहा णामए कूडागारसाला सिया जाव गंभीरा अह णं केइ पुरिसे जोई व दीवं व गहाय तं कूडागारसालं अंतो २ अणुपविसह तीसे कडागारसालाए सघतो समंता घणनिचियनिरंतराणि णि छिड्डाई दुवारवयणाई पिहेति रतीसे कूडागारसालाए बहमज्झदेसभाए तं पईवं पलीवेजा, तर णं से पईवे तं कूडागारसालं अंतोरओभासह उजोवेड तवति पभासेइ, णो चेव णं बाहि, अहणं से पुरिसे तं पईव इरएणं पिहेजा, तए सेपर्डवे डरयं अंतो ओभासेइ, णो चेवणं इडरगस्स बाहिं णो चेव णं कूएगारसालाए बाहि. एवं किलिजेणं गंडमाणियाए पच्छिपिडएणं आढतेणं अहाढतेणं पत्थएणं अडपत्थएणं अट्टभाड्याए चाउभाइयाए सोलसियाए छत्तीसियाए चउसट्ठियाए दीवचंपरणं तए णं से पदीवे टीवचंपगस्स अंतो ओभासति४, नो चेव णं दीवचंपगस्स बाहिं, नो चेव णं चउसट्रियाए बाहि णो चेव णं कूडागारसालं णो चेव णं कूडागारसालाए बाहि, एवामेव परसी! जीवविजं जारिमा पुधकम्मनिबद्धं बोंदि णिवत्तेइ तं असंखेजेहिं जीवपदेसेहि सचित्तं करेइ खुड़ियं वा महालियं वा, तं सद्दहाहि णं तुमं पएसी! जहा अण्णो जीवो तं चेव णं ।। (सू०७४॥ Jain Education inte For Personal & Private Use Only wrww.jainelibrary.org Page #282 -------------------------------------------------------------------------- ________________ शिप्रदेशि वादः मू.६८-७४ 44 श्रीराजप्रश्नी. 'अस्थि णं भंते ! एस पन्नाउवमा' अस्ति भदन्त ! प्रज्ञातो-बुद्धिविशेषादुपमा, 'अगगणनायगे 'त्यादि, मलयगिरीया वृत्तिः जा गणनायका:-प्रकृतिमहत्तराः दण्डनायका:-तन्त्रपाला राजेश्वरतलबरमाडम्बिक कौटुम्बिकेभ्यश्रेष्ठिसेनापतिसार्थवाहमन्त्रि महान्त्रिगणकदौवारिकाः पागुक्तस्वरूपाः अपात्या-राज्याधिष्ठायकाः चेटा:-पाद मृलिकाः पीठम:-प्रागुक्ता नगर-नगर॥१४०॥ वासिप्रकृतयः निगमा:-कारणिकाः दता-अन्येषां गत्वा गजादेशनिवेदकाः संधिपाला-राज्यसन्धिरक्षकाः 'नगरगुत्तिया' इति नगररक्षाकारिणः 'ससक्ख' इति मसाक्षि सहोद-सलोद्धं 'सगेवेज' ग्रीवानिबद्धकिंचिल्लोध्रमित्यर्थः, 'अवाउडं' अप्रा-बन्धनबद्धं चौरमिति । 'भेरि दडं चेति भेरी-ढक्का दण्डो वादनदण्डः। 'वाम वामेण मित्यादि, वाम वामेन एवं दंड डेणेत्याद्यपि भावनीय । 'देह नामेगे नो सन्नवह' इति ददाति-दानं प्रयच्छति न संज्ञापयति-न सम्यगालापेन संतोषयति, चतुर्भङ्गी पाठमिद्धा, 'एवामेव पएसि! तुमपि ववहारी' इति यद्यपि त्वं न सम्यगालापेन मां संतोषयसि तथापि मम विषये भक्तिवहमानं च कुर्वन् आद्यपुरुष इव व्यवहार्यव नाव्यवहारी, एतावता च 'मृढतराए तुम पएसी! तओ कट्टहारयाओ' इत्यनेन वचसा यत् कालुष्यमापादितं तदपनीत परमं च संतोष प्रापित इति । 'हंता पएसी हथिस्स! कुंथुस्सय समे चेव जीये' इति प्रदेशानां तुल्यत्वात , केवलं संकोचविकोचधर्मत्वात् कुन्थुशरीरे संकुचितो भवति, हस्तिशरीरे विम्तनः उक्तश्च-"आसज कंथदेहं तत्तियमित्तो गयंमि गयमित्तो। न य संजुज्जइ जोवो संकोयविकोयदोहि ॥॥ अत्र न संयुज्यते जोवःमकोचविकोचदोपाभ्यामिति, नयोस्तस्य म्वभावनयाऽभ्युपगमात , तथा चात्र प्र. दीदृष्टान्तो वक्ष्यते, अथवा 'कम्मतराए चेये त्यादि, 'कर्म' आयुष्कलक्षणं क्रिया-कायिक्यादि आश्रवः-माणाति १४०॥ Jain Education Inteza For Personal & Private Use Only jainelibrary.org Page #283 -------------------------------------------------------------------------- ________________ पातादिः आहारनीहारोच्छासनि पासादि द्युतयः प्रमोगा, इड(कं-मासिकं, ये साबिरसातो स्थापो, गोफलि नाम यत्र गोभक्तं प्रक्षिप्यते, पच्छि कापिटकं च प्रमोतं, गडाका मागिता २ देशविरोगसिद्धा, आढकायोतकात्यहाईवस्थाकुलवार्द्धकुलवा मगधदेशपसिद्धा धान्यमान विशेषाः, चीगितामारिकामोशिकादायका मापदेशासिद्धारा रसमानविशेषाः, दीपचम्मको-दीपस्थगनकं, 'एवामे'सादि निगम कठय, उतं चैतदन्यत्रापि-"जह दोनो महइ घरे | पलीविओ तं घरं पगासेइ । अप्पपयारे तं तं एवं जोगो सदेहाई ॥१॥” इति ॥ (मू. ६७-६८-६९-७०-७१७२-७३-७४)॥ तए ण पएसी राया केसि कुमारसमण एवं वासी-एवं खलु भैते! मन अजगात एस सना जाव समोसरणे जहा तजीवो तं सरीरं नो अन्नो जीयो अन्न सरीरं तयाणतरचणं मम पिउगोऽवि एस सण्णा तयाणंतरं ममवि एसा सग्गा जाव समोसरग,तं नो खलु अहं बहुपुरिसपरंपराग कुलनिस्सियं दिदि छंदेस्सामि, तए णं केसीकुमारसमे पास राय एवं वधासी-माणं तुम परसी! पच्छा. णुताविए भवेजासि जहा व से पुरिले अपहारर, केणं भंते! से अपहारर?,परसी! से जहाणामए केई पुरिसा अत्थत्थी अस्थगवेसी अत्यलुगा अत्यखिया अत्यपिवासिया अत्थगवेसगयाए विउलं पणियभंडमायार सुबहुं भतपाणप्रत्ययगं गहाय एग महं अकामियं छिनावायं दीहमळ अडविं अणुपविट्ठा, तर णं ते पुरिसातीले अकामियार अडवीर कंचि देसं अगुप्पता समाणा एगमहं अया For Personal & Private Use Only miganelibrary.org Page #284 -------------------------------------------------------------------------- ________________ श्रीराजपना मलयगिरी * अयोनातं सू. ७५ या वृत्तिः ॥१४१॥ गरं पासंति, अएणं सहतो समंता आइण्णं विच्छिण्णं सच्छडं उवच्छडं फुडं गाढं अवगाढं पासंति २त्ता हतु जावहियया अन्नमन्नं सदावेंति २ ता एवं वयासी-एस णं देवाणुप्पिया! अयभंडे इहे कंते जाव मणामे, तं सेयं खलु देवाणुप्पिया ! अम्हं अयभारए बंधित्तएत्तिकटु अन्नमन्नस्स एयम पडिसुणेतिरता अयभारं बंधति २ अहाणुपुछीए संपत्थिया, तए णं ते पुरिसा अकामियाए जाव अडवीए किचि देसं अणुपत्ता समाणा एगं महं तउआगरं पासंति, तउएणं आइण्णं तं चेव जाव सहावेत्ता एवं वयासी-एस णं देवाणुप्पिया! तउयभंडे जाव मणामे, अप्पेणं चेव तउएणं सुबहुं अए लम्भति, तं सेयं खलु देवाणुप्पिया! अयभारए छडेता तउयभारए बंधिएक्तिकट्ट अन्नमन्नस्स अंतिए एयमढे पडिसुणति २॥ अयभार छउँति २त्ता तज्यभारं बंधति, तत्थ णं एगे पुारसे णो संचाएइ अयभारं छड्केत्तए तउयभार बंधित्तए, तए णं ते पुरिसा तं पुरिसं एवं वयासी-एस णं देवाणुप्पिया! तज्यभंडे जाव सुबहु अए लम्भति, तं छड्डेहि णं देवाणुप्पिया! अयभारगं, तउय भारगं बंधाहि, तए णं से पुरिसे एवं वदासी-दृराहडे मे देवाणुप्पिया ! अए चिराहडे मे देवाणुप्पिया! अए अइगाढबंधणबद्ध मे देवाणुप्पिया! अए असिलिटबंधणबद्धे देवाणुप्पिया! अए धणियबंधणबद्धे देवाणुप्पिया! अए,णो संचाएमि अयभारगं छड्डेत्ता तउयभारगं बंधित्तए । तए णं ते पुरिसा तं पुरिसं जाहे जो संचायंति बहहिं आघवणाहि य पन्नवणाहि य - Y १४१॥ - Jain Education Inte l For Personal & Private Use Only Ajainelibrary.org Page #285 -------------------------------------------------------------------------- ________________ आघवित्तए वा पष्णवितए वा तया अहाणुपुबीए संपत्थिया, एवं तंबागरं रुप्पागरं सुवन्नागरं रयणागरं वइरागरं, तए णं ते पुरिसा जेणेव सया जणवया जेणेव साई २ नगराई तेणेव उवागच्छन्ति २त्ता वयरविकणयं करेति २त्ता सुबहुदासीदासगोमहिसगवेलगं गिण्हंति २त्ता अटुतलमूसियवर्डसगे कारावति व्हाया कयबलिकम्मा उप्पि पासायवरगया फुडमाणेहिं मुइंगमत्थएहिं बत्तीसइयह एहिं नाहएहिं वरतरुणीसंपउत्तेहिं उयणचिज्जमाणा उवलालिज्जमाणा इढे सद्दफरिस जाव विहरति । तए णं से पुरिसे अयभारेण जे.व सए नगरे तेणेव उवागच्छइ अयभारेणं गहाय अयविधिणणं करेति २त्ता तसि अप्पमोल्लंसि निहियंसि झीणपरिवए ते पुरिसे जप्पिं पासायवरगए जाव विहरमाणे पासति २त्ता एवं वयासी-अहो णं अहं अधन्नो अपुन्नो अकयस्थो अकयल वरुणो हिरिसिरिवजिए हीणपुण्णचाउदसे दुरंतपंतलक्खणे, जति णं अहं मित्ताण वा णाईण वा नियगाण वा सुणतओ तो णं अहंपि एवं चेव उप्पि पासायवरगए जाव विहरंतो, से तेणटेणं पएसी एवं वुच्चइ-मा णं तुमं पएसी पच्छाणुताबिए भविजासि, जहा व से पुरिसे अयभारिए ११॥ (सू०७५) ।। एत्थ णं से पएसी राया संबुद्धे केसिकुमारसमणं वंदइ जाव एवं वयासी-णो खलु भंते! अहं पच्छाणुताविए भविस्सामि जहा व से पुरिसे अयभारिए, तं इच्छामिणं देवाणुप्पियाणं अंतिए केवलिपन्नत्तं धम्म निसामित्तए, अहासुहं देवाणुप्पिया! मा For Personal & Private Use Only Janelibrary.org Page #286 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी मलयगिरी या वृत्ति धर्मस्वीकारविनयश्च सू.७६-७ पडिबंध०, धम्मकहा जहा चित्तस्स, तहेव गिहि धम्म पडिवजा२त्ता जेणेव सेयविया नगरी तेणेव पहारेत्थ गमणाए ॥ (सू०७६)॥ तर णं केसी कुमारसमणे पएसिं रायं एवं वयासीजाणासि तुमं पएसी! कइ आयरिया पत्रता ?, हंता जाणामि, तो आयरिआ पण्णता, तंजहाकलायरिए सिप्पायरिए धम्मायरिए, जाणासि णं तुम पएसी! तेस तिहं आयरियाणं कस्स का विणयपडिवत्ती पउंजियवा ?, हंता जाणामि, कलायरियस सिप्पायरियस्स उबलेवणं संमज्जणं वा करेज्जा पुरओ पुष्पाणि वा आणवेज्जा मजावेजा मंडावेज्जा भोयाविज्जा वा विउलं जीवितारिहं पीइदाणं दलए जा पुत्ताणुत्तियं वित्तिं कपेजा, जायेव धम्नायरियं पासिजा तत्थेव वंदेजा णमंतेजा सकारे जा सम्माजा कला मंगल देवयं चेइयं पन्जुवासेजा फासुएस. णिज्जेणं असणपाणखाइमसाइमेगं पडि लाभेजा पाडिहारिणं पीढकलगसिजासंथारएणं उवनिमंतेजा, एवं च ताव तुमं पएसी ! एवं जाणासि तहाविणं तुम म वाम वामे गं जाव व हित्ता ममं एयम अक्खामित्ता जेणेव सेयविया नगरी तेणेव पहारेत्थ गमगाए, तर णं से पएसी राया केसि कुमारसमगं एवं वदासी-एवं खलु भंते! मम एयारूचे अज्झथिए जाव समुप्पज्जित्थाएवं खलु अहं देवाणुप्पियाणं वामं वामेणं जाव वहिए त सेयं खलु मेकरलं पाउपभायाए रयणी. ए जाव तेयसा जलते अंतेरपरियाल सहि सपरिवुडस्प्त देवा गुपिए वंदिता नसितए एतम ॥१४२।। Jain Education Inte For Personal & Private Use Only writinelibrary.org Page #287 -------------------------------------------------------------------------- ________________ भुजो २ सम्म विणएणं खामित्तएत्तिक जामेव दिसि पाउनृते तामेव दिसि पडिगर॥ तए णं से पएसीराया कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलंते हहतुट्ठ जाव हियए जहेव कूणिए तहेव निग्गच्छइ अंतेउरपरियाल सद्धि संपरिबुडे पंचविहेणं अभिगमेणं वंदइ नमसइ एयमद्वं भुज्जी२ सम्म विणएणं खामेइ । (सू०७५) तर णं केसी कुमारसमणे पएसिस्स रण्णो सूरियकंतप्पमुहाणं देवीणं तीसे य महतिमहालियाए महच्चपरिसाए जाव धम्म परिकहेइ । तए णं से पएसीराया धम्म सोचा निसम्म उडाए उठेति २ केसिकुमारसमणं वंदइ नर्मसइ २त्ता जेणेव सेयविया नगरी तेगेव पहारेत्थ गमगाए। तर णं केसो कुमारसमणे पएसिरायं एवं वदासी-मा णं तुम पएसी! पुत्विं रमणिज्जे भवित्ता पच्छा अरमणिज्जे भविजासि, जहा से वणसंडे इ वा णसालाइ वा इक्खुवाडए इ वा खलवाडए इवा, कहंणं भंते!, वग संडे पत्तिए पुप्फिए फलिए हरियगरेरिजमाणे सिरीए अतीव उवसोभेमाणे २ चिट्ठइ, तथा णं वगसंडे रमणिज्जे भवति,जया णं वणसंडेनो पत्तिए नो पुफिए नो फलिए नो हरियगरिरेजमाणो सिरीए अईव २ उवसोभेमाणे चिट्ठइ तया णं जुन्ने झडे परिसडियपंडुपत्ते सुकरुक्खे इव मिलायमाणे चिट्ठइ तया तया णं वणे णो रमणिज्जे भवति, जया णं णसालावि गिजइ वाइजइ नचिजइ हसिज्जइ रमिजइ तया णं णसाला रमणिज्जा भवइ, जया णं नसाला णो गिजइ जाव णो रमिजइ Jain Education Ilv For Personal & Private Use Only Allw.jainelibrary.org Page #288 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नी म मलयगिरीया वृत्तिः क्षामणा दानोपदेशः म.७७-७८ ॥१४३॥ तया णं णसाला अरमाणिज्जा भवति, जया णं इवखुवाडे हिजइ भिजइ सिजइ पिज्जइ दिज्जइ तया णं इवयाने रमणिज्जे भवइ, जया णं इवखुवाहे जो छिज्जइ जाव तया इकखुवाडे अरमणिज्जे भवइ, जया णं खलवाडे उच्छुब्भइ उडुइज्जइ मलाइजइ मुणिज्जइ खज्जइ पिज्जइ दिज्जइ तया ण रूलबाडे रमणिज्जे भवति, जया णंखलवाडे नो उच्छुभइ जाव अरमणिण्जे भवति, से तेणटेणं पसी!एवं वुछइमाण तुमं पएसी! पुर्वि रमणि जे भवित्ता पच्छा अरमणिज्जे भविज्जासि जहा वणसंह बा, तए णं पएसी केसि कुमारसमणं एवं वयासी-णो खलु भंते ! अहं पुचि रमणिजे भावितापमछा अरमणिजे भविरसामि, जहा वणरुदेइ वा जाव रूलवाइ वा, अहंण सेय. वियानगरीपमुवनाई सत्त गामसहस्साई चत्तारि भागे करिस्सामि, एगं भागं बलवाहणस्स दलइस्सामि, एगं भागं कुट्ठागारे हुभिरसामि, एगं मागं अंतेरस दल इरसामि, एगेणं भागेणं महतिमहलयं कूडागारसालं करिरसामि, तथणं बहूहि पुरिसेहि दिन्न भइभत्तवेयणेहिं विउलं असणं० उवक रूडावेत्ता बहूणं समणमाहणभिवखुयाण पंथियपहियाणं परिभाएमाणे २ बहूहिं सीलक्ष्यगुणवयबेरमणपञ्चक खाणपोसहोववासरस जाब विहरिरसामितिकट्ट जामेव दिसि पाउन्भूए तामेव दिसिं पटिगए ॥ (सू०७८)॥तए णं से पएसी राया कल्लं जाव तेयसा जलंते सेयवियापामोक्खाई सत्त गामसहरसाईचत्तारि भाए कीरइ, एगं भागं बलवाहणरस दलइ जाव कूडागारसालं करेइ, T१४३॥ a For Personal & Private Use Only Page #289 -------------------------------------------------------------------------- ________________ तत्थ णं बहहिं पुरिसेहि जाव उवद सत्ता बहणं समण जाव परिभाएमाणे विहरह॥(सू०७९)॥ तए णं से पएसीराया समणोवासए अभिगयजीवाजीवे० विहरइ, जप्पभिई च णं पएसीराया समणोवासए जाए तप्पभिई च ण रजच रहूं च बलं च वाहणं च कोसं च कोडागारं च पुरं च अंते. उरं च जणवयं च अणाढायमा यावि विहरति । तए णं तीसे सूरियकताए देवीए इमेयारूवे अज्झथिए जाव समुप्पजित्था-जप्पभिई च णं पएसी राया समाणोवासए जाए तप्पभिई च णं रजं च रहूं जाव अंतेउरं च ममंजणवयं च अणादायमा विहरइ, तं सेयं खलु मे पएसि रायं केणवि सत्थपओएण वा अग्गिपओएण वा मंतप्पओगेणवा विसप्पओगेण वा उद्दवेत्ता सू. रियकंतं कुमारं रज्जे ठयित्ता सयमेव रज्जसिरि कारेमाणीए पालेमाणीए विहरित्तएत्तिकह एवं सपेहेइ संपेहिता सूरियतं कुमारं सद्दावेइ सद्दावित्ता एवं वयासी-जप्पभिई च णं पएसी राया समणोवासए जाए तप्पभिई च णं रज्जं च जाव अंतेउरं च णं जणवयं च माणुस्सए य कामभोगे अणाढायमाणे विहरइ, सेयं खलु तव पुत्ता! पएर्सि रायं केणइ सत्थप्पयोगेण वा जाव उद्दवित्ता सयमेव रजसिरिं कारेमाणे पालेमाणे विहरित्तए । तए णं सूरियकंते कुमारे सूरियकताए देवीए एवं वुत्ते समाणे सूरियकताए देवीए एयमहूँ णो आढाइ नो परियाणाइ तुसिणीए संचिदृइ, तए णं तीसे सूरियकताए देवीए इमेयारूवे अज्झथिए जाव समुप्पन्जित्था-मा णं सूरियकंते कुमारे पए For Personal & Private Use Only Page #290 -------------------------------------------------------------------------- ________________ श्रीराजप्रश्नो मलयगिरीया वृत्तिः दानाय राज्यभाग: विवदान मू.७९-८० ॥१४४॥ सिस्स रन्नो इमं रहस्सभेयं करिस्सइत्तिकपएसिस्स रपणो छिद्दाणि य मम्माणि य रहस्साणि य विवराणि य अंतराणि य पडिजागरमाणी२ विहरइ । तए णं सूरियकंता देवी अनया कयाइ पएसिस्स रणो अंतरं जाणइ असणं जाव खाइमं सबवत्थगंधमल्लालंकारं विसप्पजोगं पउंजइ, पएसिस्स रणो ण्हायस्स जाव पायच्छित्तस्स सुहासणवरगयस्स तं विससंजुक्तं असणं वत्थं जाव अलंकारं निसिरेइ घातइ । तए णं तस्स पएसिस्स रणोतं विससंजुतं असणं ४ आहारेमाणस्स सरीरगंमि वेयणा पाउन्भूया उजला विपुला पगाढा कक्कसा कडुया चंडा तिवा दुक्खा दुग्गा दुरहियासा पित्तजरपरिगयसरीरे दाहवकति यावि विहरइ ॥ (सू०८०)॥ 'कलं पाउप्पभायाए रयणीए जाव तेयसा जलंते' इति, अत्र यावत् करणात् “फुरलुपलपलकोमलुम्मिलियंमि अहापंडुरे पभाए रत्तासोगकिंसुयसुयमुहपलासपुप्फगुनरागसरिसे कपलागरनलिगिांडबोहर उठियमि सूरे सहस्सरस्सिम्मि दिणयरे' इति परिग्रहः, अस्यायमः कल्यमिति श्वः प्रादुः-पाका, ताः प्रकाशनभातायां रजन्यां फुल्लोत्पलकमलकोमलोन्मीलिते फुलं-विकसितं तच्च तत् उत्पलं तब कमलश्व-हरिणविशेष: फुल्लोत्प- | लकमलौ तयोः कोमलम्-अकठोरमुन्मीलितं यथासंख्य दलानां च नयनयोश्च यस्मिन् ततया तस्मिन्, अथ रजनीविभातान्तरं पाण्डुरे-शुके प्रभाते, 'रत्तासोगे'त्यादि, रक्ताशोकस्य प्रकाशः स च किंशुक च-पलाशपुष्पं शुकमुखं च गुआ-फलविशेषो रक्तकृष्णस्तदर्धे च तानि तेषां सहशे-आरक्तया समाने 'कमलागरनलिणि ॥१४॥ Jain Educa For Personal & Private Use Only waamainelibrary.org Page #291 -------------------------------------------------------------------------- ________________ संडबोहए। इति कमलाकरा:-इदास्तेषु नलिनीखण्डास्तेषां बोके 'उत्थिते, उदयप्राप्ते - सरिए' आदित्ये सहस्ररश्मौ दिनकरे' दिवसकरणशीले तेजसा ज्वलिते । रेरिजमाणे' इति हरिततया देदीप्यमाने 'मा | तमे पुर्व रमणिज्जे भवित्ता पच्छा अरमणिज्जे भविजासि' इत्यादेप्रैन्थस्यायं भावार्थ:-पूर्वमन्येषां दात्रा भत्ता सम्मति जैनधर्मप्रतिपच्या तेषामदात्रा न भवितव्यमस्माकमंतरायस्य जिनधर्मापभ्राननस्य च प्रसक्तेः। 'वेयणा पाउन्भूया उजला' इत्यादि, उज्ज्वला दुःखरूपतया निर्मला सुखलेशेनाप्यकलङ्कितेति भावः विपुला-विस्तीर्णा सकलशरीरव्यापनात प्रगाढा-प्रकर्षण ममेप्रदेशिव्यापितया समवगाढा, कर्कश इव कर्कशा, किमुक्तं भवति ?-यथा कर्कशपाषाणसंघर्षः शरीरस्य खण्डानि त्रोटयति एवमात्मपदेशान् त्रोटयंतो या वेदनोपजायते सा कर्कशा, तथा कटुका पित्तप्रकोपपरिकलितस्य रोहण्यादिकद्रव्यमिवोपभुज्यमानमतिशपेनापीतिजनिकेति भावः, परुषा मनसोऽनोव रूक्षस्वजनिका, निष्ठुरा-अशक्यप्रती कारतया दर्भदाऽत एव चण्डा-रुद्रा तोबा-अतिशायिनी दु:खा-दुःखरूपा दुर्लया पितज्वरपरिगतशरोरे व्युत्क्रान्त्या चापि-दाहोल्पच्या चापि विहरति-तिष्ठति ॥ (मू०७४-७५-७६-७७-७८-७९-८०)॥ तए णं से पएसी राया सूरीयकताए देवीए अत्ताणं संपलद्धं जाणित्ता सूरियकताए देवीए मगमावि अप्पदस्समाणे जेणेव पोसहसाला तेणेव उवागच्छह २त्ता पोसहसाल पमजह २त्ता उच्चारपासवगभूमि पडिलेहेइ २त्ता ब्भसंथारगं संथरेइ २त्ता दम्भसंथारगं दुरूहइ २त्ता पुरत्याभिमुहे संपलियकनिसन्ने करयलपरिग्गहियं सिरसावत्तं अंजलि मत्वएत्तिकहु एवं वयासी-नमोऽस्थ Jain Education in t e For Personal & Private Use Only hainelibrary.org Page #292 -------------------------------------------------------------------------- ________________ श्रीराजपनी मलय गिरीया वृत्तिः आराधना | दृढपतिज्ञ जन्म मू०८२-२ पं अरहताणं जाव संपत्ताणं । नमोऽत्थु णं केसिस्स कुमारसमणस्स मम धम्मोवदेसगस्स धम्मायरियस्स, वंदामि णं भगवंतं तत्थ गयं इह गए, पासउ मे भगवं तत्थ गए इह गयंतिक वंदइ ममंसइ, पुलिंपिणं मए केसिस्स कुमारसमणस्स अंतिए थूलपाणाडवाए पञ्चक्खाए जाव परिग्गहे, तं इयाणिपिणं तस्व भावतो अंतिए सतं पाणाइवायं पञ्चक्वामि जाव परिग्गहं सर्व कोहं जाव मिच्छादसणसलं, अकरणिजं जोय पञ्चक्खामि, सई असणं चउव्विहंपि आहारं जाव जीवाए पञ्चक्खामि, जंपि य मे सरीरं इदं जाव फुसंतुत्ति एयपि य णं चरिमेहिं ऊसासनिस्सासेहिं वोसिरामि. तिक आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सूरियाभे विषाणे उववायसभाए जाव वण्णो । तए णं से सूरियाभे देवे अहुणोववन्नए चेव समाणे पंचविहाए पज्जत्तीए पजत्तिभावं गच्छति, त-आहारपजत्तीए सरीरपजत्तीए इंदिपपज्जतीए आधाणपज्जत्तीए भासमणपजत्तीए, तं एवं खलु भो! सूरियाभेणं देवेणं सा दिदा देविड़ी दिव्वा देवजुत्ती दिवे देवाणुभावे लद्धे पत्ते अभिसमन्नागए ॥ (सू०८१) ॥ सूरियाभस्त णं भंते ! देव. स्स केवतियं कालं ठिती पण्णता?, गोयमा ! चतारि पलिओवमाई ठिती पण्णत्ता,से णं सूरियाभे देवे ताओ लोगाओ आउखएणं भवक्खएणं ठिइक्खएणं अनंतरं चइता कहिं गमिहिति कहिं उववजिहिति, मोयमा! महाविदेहे वासे जाणि इमाणि कुलाणि भवंति, तं-अढाई दित्ताई विउ. ॥ १४५॥ Jain Education in For Personal & Private Use Only H ainelibrary.org Page #293 -------------------------------------------------------------------------- ________________ लाई विच्छिपणविपुकमवणसयमासणजाणवाहणाई बहुधणबहुजातरूवरययाई आओगपओयसपउत्ताई विच्छड्डियापनमसपाणाई बहदासीदासगोमहिसगवेलगप्पभूयाइं बहुजणस्स अपरिभूताई, तत्थ अनयस्सु कुलेसु पुत्तत्ताए पञ्चाइस्सइ । तए णं तंसि दारगंसि गम्भगयंसि चेव समाणसि अम्मापिऊणं धम्मे ढ्दा पहण्णा भविस्सइ । लए णं तस्स दारयस्स नवण्हं मासाणं बहुपडिपुकाणं अट्टमाण राइंदियाणं वितिकताणं सुकुमालपाणिपायं अहीणपडिपुण्णपंचिंदियसरीरं लक्खणवंजणगुणोववेयं माणुम्माणपमाणपडिपुनसुजायसवंगसुंदरंग ससिसोमाकारं कंत पियदसणं सुरूवं दारयं पयाहिसि । तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठितिबझिय करेहिंति हतियदिवसे चंदसूरदंसणिगं करिस्संति छट्टे दिवसे जागरियं जागरिस्संति एक्काइसमे दिवसे वीइक्कते संपत्ते वारसाहे दिक्से णिविते असुह जायकम्मकरणे चोक्खे संममिओदलिते विउलं असणपाणखाइमसाइमं उबक्खडावेस्संति २ मित्तणाइणियमसयणसंबंधि परिजणं आमंतेत्ता तो पच्छा पहाया कयवलिकम्मा जाब अलंकिया भोयणमंडसि सुहासणवरगया ते मिखाइ जाव परिज गेण सहि विउलं असणं ४ आसाएमाणा बिसाएमाणा परिभुजेमाणा परिभाएमाणा एवं चेवणं विहरिस्संति, जिमियभुतुत्तरागयावि य णं समाणा आयंता चोक्खा परमसुइभूया तं मित्तणाइ जाव परिजणं विउलेणं वस्थगंधमल्लालंकारेणं सकारेस्संति सम्माणि Jain Education in For Personal & Private Use Only anelibrary.org Page #294 -------------------------------------------------------------------------- ________________ दृढप्रतिज्ञ जन्मादि. श्रीराजपत्री मलयगिरी वा चिा ॥१४६ ॥ स्संति २त्ता तस्सेव मित्त जाव परिजणस्स पुरतो एवं वइस्संति-जम्हा ण देवाणुप्पिया! इमंसि दारगंसि गन्भगयंसि चेव समाणंसि धम्मे दढा पइण्णा जाया तं होऊ णं अम्हं एयस्स दारयस्स दढपइपणे णामेणं । तए णं तस्स ढपइण्णस्स दारगस्स अम्मापियरो नामधेज्जं करिस्संति-दृढपइपणो य२,तए णं तस्स अम्मापियरो अणुपुत्वेणं ठितिवडियं च चंदसूरियदरिसणं च धम्मजागरियं च नामधिजकरणं च पजेमणगं च पडिवद्धावणगं च पचंकमणगं च कनवेहणं च संवच्छरपडिलेहणगं च चलोवणयं च अन्नाणि य बहूणि गम्भाहाणजम्मणाइयाई महया इडीसकारसमुदएणं करिस्संति ॥ (सू० ८२)॥ संपलियंकसन्निसन्ने' इति पद्मासनसन्निविष्टः 'सर्व कोह 'मित्यादि क्रोधमानमायालोभाः प्रतीताः प्रेम-अभिष्वंगमा देष-अप्रीतिमात्रः अभ्याख्यानम्-असद्दोषारापर्ण पैशून्य-पिशुनकर्म परिवाद-विप्रकीर्णापरदोषकथा अरतिरती धधिङ्गेिषु मायामृषा-वेषान्तरकरणतो लोकविप्रतारगं मिथ्यादर्शन-मिथ्या तत् शल्यमिा मिथ्यादर्शनशल्यं । 'अडाई' इत्यादि, 'आजोगपओगसंपउत्ताई' इति, आयोगस्य-अर्थलाभस्य प्रयोगाः आयाः संप्रयुक्ता-व्यापारिता यैस्तानि आयोगप्रयोगसंप्रयुक्तानि 'विच्छड्डियपउरभत्तपाणाई' इति विच्छबिते त्यक्ते बहुजनबहुभोजनदानेनाविशिष्टोच्छिष्टसंभवात् संजातविच्छ वा-नानाविधभक्तिके भक्तपाने येषां तानि तथा, बहुदासोदासनोपहिषगवेलकाः प्रभता येषां तानि तथा । 'पढमे दिवसे ठिइपडियं करेंति' इति स्थिती-कुलमा दायां पतिता-अन्तता या प्रक्रिया पुत्र Jain Education InHA For Personal & Private Use Only brary.org Page #295 -------------------------------------------------------------------------- ________________ जन्मोत्सवसम्बन्धिनो सा स्थितिपतिता तां. ततीये दिवसे चन्द्रसूर्यदर्शनोत्सवं, षष्ठे दिवसे जागरिकां-रात्रिजागरणरूपां 'निधत्ते असुइजम्मकम्मकरणे' इति निर्वृते-अतिक्रान्ते अशुचीनां-जातिकर्भ गां करणे आसाएमाणा' इात परिभोजयति आस्वादयंती 'वीसाएमाणा' विविधखाद्यादि स्वादयंती 'परिभाएमाणा' इति परिभाजयन्तौ-अन्योsन्यमपि यच्छन्तौ मातापितराविति प्रक्रमः, 'जिमिती' भुक्तवन्तौ ‘भुत्तुत्तरे ति भुक्तोत्तरकालं 'आगत' ति आगतौ उपवेशनस्थाने इति गम्यते, 'आयन्ता' इति आचान्तौ शुद्धोदकयोगेन चौक्षौ लेपसियाद्यानयनेन स एव परमशुचि भूतौ । 'तए णं तस्स ढपइण्णस्स अम्मापियरो आणुपुवेणं ठिइपडिय मित्यायुक्तमनुक्तं च संक्षेपत उपदर्शयति, सुगम चैतत् , नवरं प्रजेमनं-भक्तग्रहणं प्रचक्रमण-पदाभ्यां गमन 'पजपणग'मिति जल्लनं 'कग्णवेहणगं' कर्णवेधनं 'वच्छरपडिलेहणगं' संवत्सरप्रतिलेखनं प्रथमः संवत्सरोऽभूदित्येवं संवत्सरलेखनपूर्व महोत्सवकरणं 'चूलोवणयण' चूडोपनयनं मुण्डने अन्नाणि य बहूणि' इत्यादि, अन्यानि च बहूनि गर्भाधानजन्मादोनि 'कौतुकानि' उत्सव विशेषरूपाणि 'महया इडीसकारसमुदएणं' ति महत्या ऋया महता सत्कारेण-पूजया महता समुदयेन जनानामिति ।। (मू०८१-८२)॥ तए णं ढपतिपणे दारए पंचधाईपरिक्खत्ते खीरधाईए मज्जणधाईए मंडणघाईए अंकधाईए किलावणधाईए, अन्नाहि य बहुहिं चिलाइयाहिं वामणियाहिं वडभियाहिं बब्बराहिं बउसियाहिं जोण्हियाहिं पण्णवियाहिं ईसिणियाहिं वारुणियाहिं लासियाहिं लाउसियाहिं दमिलीहिं सिंहलीहिं आरबीहिं पालदीहिं पक्कणीहिं बहलीहिं मुरंडीहिं पारसोहिं णाणादेसीविदेस For Personal & Private Use Only vnww.jainelibrary.org Page #296 -------------------------------------------------------------------------- ________________ भीराजपनी मलयगिरीया वृत्तिः कलाशिक्षणादि ॥१४७॥ परिमंडियाहिं सदेसणेवत्थगहियसाहिं इंगियाचत्तियपत्थियवियाणाहिं निउणकुसलाहिं विगीयाहिं चेडियाचकवालतरुणिवंदपरिवाल परिखुरे परिसधरकंचुइमहयरवंदपरिविवले ह. स्थाओ हत्थं साहरिज्जमाणे उबनञ्चिजमाणे २ अंगेणं अंगं परिभुजमाणे उवगिज्जेमाणे२ उबलालिज्जमाणे २ अवतासि २ परिचुंबिजमागे २ रम्मेसु मणिकोहिमतलेसु परंगमाणे २ गिरिकदरमहीणे विव चंपगबरपायवे णिडाघायंसि सुहंसुहेणं परिवस्सिइ । तए णं तं दृढपतिण्णं दारगं अम्मापियरो सातिरेगअट्ठवासजायगं जाणित्ता सोभणंसि तिहिकरणणखत्तम सि पहायं जयबलिकम्मं कयकोउअमंगलपायच्छित्तं सदालंकारविभूसियं करेत्ता महया इडोसकार समुदएणं कलायरियस्स उवणेहिंति। तए णं से कलायरिए तं दृढपतिण्णं दारगं लेहाइयाओ गणि यपहाणाओ सउणरुयपज्जवसाणाओ बावत्तरि कलाओ सुत्तओ अत्थओ पसिक्खावेहि य सेहावेहि य, तं-लेहं गणियं रूवं नई गीयं वाइयं सरगयं पुक्खरगयं समतालं जूयं जणवयं पासगं अट्ठावयं पारेका दगमट्टियं अन्नविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं अजं पहेलियं मागहियं णिहाइयं गाहं गीइयं सिलोगं हिरण्णजुतिं सुवपणजुति आभरणविहिं तरुणीपडिकम्म इथिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं कुक्कुडलक्खणं छत्तलक्खणं चक्करक्षणं दंडलक्षणं असिलक्खणं मणिलक्खणं कागणिलक्खणं वत्थुविजं गरमाणं खंधवारं माणवारं V॥१४७॥ Jain Education In A For Personal & Private Use Only Hainelibrary.org Page #297 -------------------------------------------------------------------------- ________________ प्रविचारं वह पडिवूहं चकबूहं गरुलघूहं सगडबूहं जुद्धं नियुई जुद्धजुखं अद्विजुद्ध मुद्विजुडं याहजुई याजुद्ध ईसस्थं छरुप्पवायं धणुवेयं हिरण्णपागं सुवण्णपागं मणिपागं धाउपागं सुत्तखेडं वहखेडु णालियाखेडं पत्तच्छेनं कडगच्छेज सज्जीवनिजीवं सउणरुयमिति । तए णं से कलायरिएतं दृढपइण्णं दारगं लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ बावतरि कलाओ सुत्तओ य अस्थओ य गंधओ य करणो य सिक्खावेत्ता सेहावेत्ता अम्मापिऊणं उवणेहिति। तए णं तस्स दवाइफ्णस्स दारगस्स अम्मापियरोतं कलायरियं विउलेणं असणपाणखाइमसाइमेणं वत्थगंधमल्लालंकारेणं सक्कारिस्संति सम्माणिस्संति २ विउलं जीवियारिहं पीतीदाणं दलइस्संति विउलं जीवियारिहं० दलइसा पडिविसजेहिंति ॥ (सू०८३)॥ 'खीरधाईए' इत्यादि, क्षीरधाच्या-स्तनदायिन्या मण्डनधाच्या-मण्डयित्र्या मजनधाच्या-स्नापिकया क्रीडनधाञ्या-क्रीडाकारिण्या अङ्कधाच्या-उत्सङ्गधारिण्या ' अन्नाहि य बहूहिं' इत्यादि, कुब्जिकाभिः-चक्रजवाभिः लासिकाभिलकुसिकाधि मिलाभिः सिंहलीभिः पुलिंद्रीभिः पक्कगीभिः बहलीभिः मुरण्डीभिः शबरोभिः पारसोभिः एवंभूताभिर्नानादेशैः-नानादेशोभिर्नानाविधानार्यप्रदेशोत्पन्नाभिः 'विदेसपरिमंडियाहिं' इति विदेश:-तदीयदेशापेक्षया रदपतिजन्मदेशस्तस्य परिमण्डिकाभिः इङ्गितं-नयनादिचेष्टाविशेषः चितित-परेण स्वहृदि स्थापितं पार्थितं च-अभिलपितं च विजानते यास्तास्तथा ताभिः, स्वदेशे यत् नेपथ्य-परिधानादिरचना तद् गृहीतो वेषो यकाभिस्तास्तथा ताभिः, नि Jain Educa For Personal & Private Use Only new.jainelibrary.org Page #298 -------------------------------------------------------------------------- ________________ श्रीराजमश्नो बलयगिरीया वृत्तिः दृढप्रतिज्ञा दिक्षादि सू.८४ ।१४८॥ पुणानां मध्ये या अतिशयेन कुशलास्ता निपुणकुशलास्ताभिः, अत एव विनीताभिः, 'चेडियाचक्कवाले ति चेटिकाचक्रवालेनाय स्वदेशसंभवेन वर्षधराणां-वर्द्धितकायोगेण नपुंसकीकृतानामन्तःपुरमहल्लकानां कञ्चुकिनाम्-अन्तःपुरप्रयोजननिवेदकानां प्रतिहाराणां वा महत्तरकाणां च-अन्तःपुरकार्यचिन्तकानां वृन्देन परिक्षिप्तः, तथा हस्ताद् हस्तं-हस्तान्तरं संहियमाणः अकादई परिभोज्यभानः परिगीयमानस्तथाविधवालोचितगीतविशेषैः उपलाल्यमानः क्रीडादिलालनया उवगूहिज्जमाणे' इति आठिङ्ग्यमानः 'अवयासेज्जमाणे ' इति आलिङ्गनविशेषेण 'परियं दिज्जमाणे' इति स्तूयमानः 'परिचुं. बिज्जमाणे' इति परिचुम्ब्यमानः 'गिरिकंदरमल्लीगे इव चंगवरपायवे' इति गिरिकन्दरायां लोन इव चम्पकपादपः सुखमुखेन परिवदिष्यते, 'अर्थत' इति व्याख्यानतः करणत:-प्रयोगतः 'सेहावेहह' सेधयिष्यति-निषादयिष्यति शिक्षापयिष्यति-अभ्यासं कारयिष्यति ॥ (मू०८३)॥ तएणं से ढपतिण्णे दारए उम्मुक्कबालभावे विण्णायपरिणयमिते जोवणगमणुपत्ते बावत्तरिकलापंडिए अट्ठारसविहदेसिप्पगारभासाविसारए णवंगसुत्तपडिबोहए गीयरई गंधाणकुसले सिंगारागारचारुवेसे संगयगयहसियभणियचिट्ठियविलाससंलावनिउणजुत्तोवयारकुसले हयः जोही गयजोही बाहुजोही बाहुप्पमद्दी अलं भोगसमत्थे साहसीर वियालचारीयाविभविस्सइ । तए णं तं दृढपइण्णं दारगं अम्मापियरो उम्मुक्वालमा जाब वियालच.रिं च वियाणित्ता विउलेहिं अन्नभोगेहि य पाणभोगहि य लेणभोगेहि य वत्थभोगेहि य सयणभोगेहि य ॥ १४८॥ Jain Education.in For Personal & Private Use Only Manelibrary.org Page #299 -------------------------------------------------------------------------- ________________ उवनिमंतिहिति । तए णं दृढपइण्णे दारए तोह विउलेहिं अनभोएहिं जाय सयणभोगेहिं णो सन्जिहिति णो गिज्झिहिति णो मुच्छिहिति णो अज्झोववज्जिहिति, से जहा णामए पउमुप्पलेति वा पउमेइ वा जाव सयसहस्सपतेति वा पंके जाते जले संवुड़े णोवलिप्पइ पंकरएणं नोवलिप्पड़ जलरएणं, एवामेव दढपइण्णेवि दारए कामेहिं जाते भोगेहिं संवहिए णोवलिप्पिहिति० मित्तणाइणियगसयणसंबंधिपरिजणेणं, से णं तथारूवाणं थेराणं अंतिए केवलं बोहिं बुज्झिहिति केवलं मुंडे भवित्ता अगाराओ अणगारियं पदहस्सति, से णं अणगारे भविस्सइ ईरि. यासमिए जाव सुहुयहुयासणो इव तेयसा जलंते। तस्स णं भगवतो अणुत्तरेणं णाणं एवं दसणेणं चरित्तेणं आलएणं विहारेणं अजवेणं मद्दवेणं लाघवेणं खन्तीए गुत्तीए मुत्तीए अणुत्तरेणं सबसंजमतवसुचरियफलणिवाणमग्गेण अप्पाणं भावेमाणस्स अणते अणुत्तरे कसिणे पडिपु. पणे णिरावरणे णिवाघाए केवलवरनाणदंसणे समुपन्जिहिति । तए णं से भगवं अरहा जिणे के. वली भविस्सइ सदेवमणुयासुरस्स लोगस्स परियागं जाणहिति तं०-आगति गति ठिति चवणं उववायं तकं कडं मणोमाणसियं खइयं भुत्तं पडिसेवियं आवीकम्भ रहोकम्मं अरहा अरहस्सभागीतं तं मणवयकायजोगे वहमाणाणं सवलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरिस्सइ । तए णं दृढपइन्ने केवली एयारवेणं विहारेणं विहरमाणे बहूई वासाइं केवलि Jain Education intematon For Personal & Private Use Only Page #300 -------------------------------------------------------------------------- ________________ श्रीराजपनी मलय गिरी या वृत्तिः मूत्रस्य उरसंहार मू०८५ ॥१४९॥ परियागं पाउणित्ता अप्पणो आउसेसं आभोएत्ता बहई भत्ताई पञ्चक्खाइस्सइ २ त्ता बहूई भचाई अणसणाए छेइस्सइ २ ता जस्सहाए कीरइ णग्गभावे केसलोचबंभचेरवासे अण्हाणगं अदंतवणं अणुवहाणगं भूमिसेजाओ फलहसेजाओ परघरपवेसो लडावलडाई माणावमाणाई परेसिं हीलणाओ बिसणाओ गरहणा उच्चावया विरूवा बावीसं परोसहोवसग्गा गामकंटगा अहियासिज्जते तमढ़े आराहेइ२त्ता चरिमेहिं उत्सासनिस्सासेहिं सिज्झिहिति मुच्चिहिति परिनिबाहिति स दुक्खाणमंतं करेहिति ॥ (सू०८४) ॥ सेवं भंते ! सेवं भंते ! त्ति भगवं गोयमे समणं भगवं महावीर वंदइ नमसइ वंदित्ता नमंसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति । णमो जिणाणं जियभयाणं । णमो सुयदेवयाए भगवतीए । णमो पण्णत्तीए भगवईए । णमो भगवओ अरहओ पासस्स पस्से सुपस्से पस्सवणा णमो ९ । रायप्पसेणीयं सम्मत्तं ॥ (सू. ८५) ॥ ग्रंथाग्रं सूत्र २१००।। 'नवंगसुत्तपडियोहिए' इति द्वे श्रोत्र द्वे नयने दे नासिके एका जिह्वा एका त्वक् एकं मन इति सुप्तानोव बाल्यादव्यक्तचेतनानि प्रतिबोधितानि-यौवनेन व्यक्तवेतनावंति कृतानि यस्य स तथा, व्यवहारभाष्ये 'सोत्ताई नव सुत्ताई' इत्यादि, 'अद्वारसविहदेसीप्पयारभासाविसारए' अष्टादश्वविधाया-अष्टादशभेदाया देशोपकारापा-देशीवरूपाया भाषाया विशारदो-विचक्षणः, तथा गीतरतिः तथा गन्धर्व गीते नाट्थे च कुशला हयेन युध्यते इति हययोधी एवं गनयोधो रथयो NROEN Jain Education For Personal & Private Use Only Flanelibrary.org Page #301 -------------------------------------------------------------------------- ________________ Jain Education 译本中变非 众中 * 本磊 本版本中 श्री बाहुयोधी तथा बाहुभ्यां प्रमृदुनातीति बाहुनमद्दीं साहसिकत्वात् विकाले चरतीति विकालचारी 'सहसंजमतवसुवरियफलनिवाणमग्गेण ' त्ति सर्वसंयमः सर्वगानां मनोवाक्कायानां संयमनं तत्य सुवरिवस्य च आशंसादिदोषरहितस्य तपसो यत्फलं - निर्वाणं तन्मार्गेण, किमुक्तं भवति ? - सर्वसंयमेन सुचरितेन च तपसा निर्माणग्रहणमनयोर्नि पणिफलत्वख्यापनार्थ, 'मणोमाणसियति मनसि भवं मानसिकं तच्च कदाचिद्वचसापि प्रकटितं भवति तत उच्यते - मनसि व्यवस्थितं, ' इयं ' ति क्षपितं क्षयं नीतमिति भावः, 'पडिसेवियं 'ति प्रतिसेवितं स्यात् स्त्र्यादि अधःकमै भूमौ निखातं रहःकर्मस्थान 'पसिंहीणाओ ' इति हीलनानि सद्भूतहीनोत्पस्याद्युद्घट्टनानि निन्दनानि -परोक्षे जुगुप्सा आतापनानि खिंसनानि 'धिग् मुंड ते ' इत्यादि वाक्यानि तर्जनानि अङ्गुल्या निशेपपुरस्सरं निर्भर्त्सनानि ताडनानि कशा दिघाताः ॥ सु० ८४-८५ ) ॥ इतिमलयगिरिविरचिता राजप्रश्नोयोपाङ्गवृत्तिका समर्थिता ॥ प्रत्यक्षरं गणनतो, ग्रन्थमानं विनिश्चितम् । सप्तत्रिंशच्छतान्यत्र, श्लोकानां सर्वसंख्यया ॥ १ ॥ ३७०० । aa इति श्रीमन्मलयगिर्याचार्यवर्यविहितवृत्तियुतं श्रीराजप्रश्नीयाख्यं द्वितीयमुपागं समाप्तम् For Personal & Private Use Only ****-6***** 169****46 को Page #302 -------------------------------------------------------------------------- ________________ ORGAROORDAedeshiDROID0 OGONIONSIONO इदं पुस्तकं शा. घेणीचंद सूरचन्द इत्यनेन द्वासप्ततिदल पर्यन्तं पूना 'आर्यभूषण' मुद्रणालये शेषं च राजनगर (अमदावाद ) मध्ये श्रीवीरसमाजीय श्री पीर-शासन' मुद्रणालये शा. विठ्ठलदास मोहनभाईबारा मुद्रयित्वा प्रकाशितम्. OMGDINGTONMODIFFPIOIDAONG For Personal & Private Use Only