________________
धनुम्ममुखादीनि प्रहरणरत्नानि सन्निक्षिप्तानि तिष्ठन्ति, कथंभतानीत्यत आह-उज्ज्वलानि-निर्मलानि निशितानि-अतितेजितानि अत एव तीक्ष्णधाराणि प्रासादीयानीत्यादि प्राग्वत् , तस्याश्व सभायाः सुधर्माया उपरि बहून्यष्टावष्टौ मङ्गलकानीत्यादि सर्व प्राग्वद्वक्तव्यम् ॥ (सू० ३८)
सभाए णं सुहम्माए उत्तरपुरच्छिमेणं एत्थ णं महेगे सिद्धायतणे पण्णत्ते, एग जोयणसयं आयामेणं पन्नासं जोयणाई विक्खंभेणं बावत्तरि जोयणाई उडू उच्चत्तेणं सभागमेणं जाव गोमाणसियाओ भूमिभागा उल्लोया तहेव, तस्स णं सिद्धायतणस्स बहुमज्झदेसभाए एत्थ णं महेगा मणिपेढिया पण्णत्ता, सोलस जोयणाई आयामविक्खंभेणं अट्ट जोयणाई बाहल्लेणं, तीसे णं मणिपेढियाए उबरिं एत्थ णं महेगे देवछंदए पण्णत्ते,.सोलस जोयणाई आयामविक्खंभेणं साइरेगाई सोलस जोयणाई उड़ उच्चत्तेणं सव्वरयणामए जाव पडिस्वे, एत्थ णं अट्ठसयं जिणपडिमाणं जिणुस्सेहप्प. माणमित्ताणं संनिखित्तं संचिट्ठति, तासि णं जिणपडिमाणं इमेयाख्वे वण्णावासे पण्णत्ते, तंजहातवणिजमया हत्थतलपायतला अंकामयाइं नक्खाइं अंतोलोहियक्खपडिसेगाई कणगामईओ जंघाओ कणगामया जाणू कणगामया ऊरु कणगामईओ गायलट्ठीओ तवणिजमयाओ नाभीओ रिहामइओ रोमराइओ तवणिज्जमया चुचूया तवणिज्जमया सिरिवच्छा सिलप्पवालमया ओट्ठा फालियामया दंता तवणिज्जमईओ जीहाओ तवणिज्जमया तालुया कणगामईओ नासिगाओ अंतो
Jain Education Int
For Personal & Private Use Only
M.jainelibrary.org