SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीराजमश्नी मलयगिरीया वृत्तिः क्षुल्लकमहेन्द ध्वज चोप्पा लवर्णनम् मू०३८ न संवृतं रक्तांशुकसंवृतं अत एव सुरम्यं 'पासाइय' इत्यादिपदचतुष्टयं प्राग्वत् ॥ (सू० ३७)॥ तस्स णं देवसयणिज्जस्स उत्तरपुरच्छिमेणं महेगा मणिपेढिया पण्णत्ता, अट्ट जोयणाई आयामविक्खंभेणं चत्तारि जोअणाई बाहल्लेणं सबमणिमयी जाव पडिरूवा, तोसेणं मणिपेढियाए उवरि एत्थ णं महेगे खुडुए महिंदज्झए पण्णत्ते, सढि जोयणाई उडू उच्चत्तेणं जोयणं विक्खंभेणं वइरामया वलसंठियसुसिलिट्ठजावपडिरूवा, उवरिं अट्टमंगलगा झया छत्तातिच्छत्ता, तस्सणं खुड्डागमहिदज्झयस्स पच्चत्थिमेणं एत्थ णं सूरियाभस्स देवस्स चाप्पाले नाम पहरणकोसे पन्नत्ते सवइरामए अच्छे जाव पडिरूवे, तत्थ णं सूरियाभस्स देवस्स फलिहरयणखग्गगयाधणुप्पमुहा बहवे पहरणरयणा संनिखित्ता चिटुंति, उज्जला निसिया सुतिक्खधारा पासादीया ४। सभाए णं सुहम्माए उवरिं अट्ठमंगलगा झया छत्तातिच्छत्ता ॥ (सू० ३८) 'तस्स ण' मित्यादि, तस्य देवशयनीयस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका मणिपीठिका प्रज्ञप्ता, सा चाष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्यतः 'सबमणिमयी' इत्यादि प्राग्वत् , तस्याश्च मणिपीठिकाया उपरि क्षुल्लको महेन्द्रध्वजः प्राप्तः, तस्य प्रमाण वर्णकश्च महेन्द्रध्वजवद्वक्तव्यं, 'तस्स ण' मित्यादि तस्य क्षुल्लकमहेन्द्रध्वजस्य पश्चिमायामत्र सूर्याभस्य देवस्य महानेकः चोपालो नाम प्रहरणकोश:-प्रहरणस्थानं प्रज्ञप्तं किंविशिष्ट ? इत्याह-'सहवरामए अच्छे जावपडिरुवे' इति प्राग्वत्, 'तत्थ ण' मित्यादि, तत्र चोप्पालकाभिधाने प्रहरणकोशे बहूनि परिघरत्नखड्गगदा JainEducation.in For Personal & Private Use Only Hjainelibrary.org
SR No.600237
Book TitleRajprashniyasutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1925
Total Pages302
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy